2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् मार्केट् एनालिसिस एजेन्सी कैनालिस् इत्यस्य प्रतिवेदने ज्ञातं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे दक्षिणपूर्व एशियायां स्मार्टफोनस्य प्रेषणं वर्षे वर्षे १४% वृद्धिं प्राप्तवान्, यत् २३.९ मिलियन यूनिट् यावत् अभवत्
सप्तमासे मासे न्यूनतां अनुभवित्वा सैमसंग-संस्थायाः वर्षे वर्षे ५% मामूली वृद्धिः अभवत्, यत्र मालवाहनानि ४४ लक्षं यूनिट् यावत्, १८% विपण्यभागं च प्राप्तवन्तः, सूचीयां प्रथमस्थानं प्राप्तवान्
ओप्पो (वनप्लस् विहाय) वर्षे वर्षे २४% वृद्धिः अभवत्, यत्र प्रेषणं ४२ लक्षं यूनिट् यावत् अभवत्, १७% विपण्यभागः च अभवत्, दक्षिणपूर्व एशियायाः मोबाईलफोनबाजारे द्वितीयस्थानं प्राप्तवान्
यतो हि १००-२०० अमेरिकीडॉलरस्य मूल्यपरिधिषु ए६० उत्पादानाम् प्रक्षेपणस्य अतिरिक्तं रेनो१२ श्रृङ्खलायाः प्रक्षेपणेन लोकप्रियस्य ए३ इत्यस्य विक्रयेण च ओप्पो इत्यनेन मध्यतः उच्चस्तरीयविपण्ये अपि स्वस्य प्रदर्शने सुधारः कृतः मुख्यभूमिचीनतः दक्षिणपूर्व एशियायाः विपण्यपर्यन्तं प्रो श्रृङ्खला।
तदतिरिक्तं ओप्पो वियतनाम-विपण्ये थाई-विपण्ये च अग्रणी अस्ति, वियतनामी-विपण्ये च प्रथमवारं सैमसंग-नगरं अतिक्रमयति ।
ओप्पो इत्यस्य तुलने Xiaomi इत्यनेन दक्षिणपूर्व एशियायां मूल्यसंवेदनशीलतां जप्तवती अस्ति तथा च व्यय-प्रभावी Redmi 13C 5G इत्यस्य माध्यमेन मालवाहनस्य प्रचारः कृतः अस्ति अस्य वर्षे वर्षे ३७% वृद्धिः अस्ति, यत्र मालवाहनानि ४० लक्षं यूनिट् यावत् भवन्ति, वृद्धिदरेण सह of 17% इति विपण्यभागः सूचीयां तृतीयस्थाने अस्ति, तथा च इन्डोनेशिया-मलेशिया-विपण्येषु प्रथमस्थानं धारयति ।
विवो इत्यनेन Y03 इत्यनेन सह निम्न-अन्त-विपण्यं लक्ष्यं कृत्वा V-श्रृङ्खला सह उच्च-अन्त-विपण्यं लक्ष्यं कृत्वा स्वस्य उत्पाद-विभागस्य सन्तुलनार्थं द्वय-रेखा-रणनीतिः उपयुज्यते स्म, यत् वर्षे वर्षे ३७ वृद्धिः अभवत् %, १४% विपण्यभागेन सह सूचीयां चतुर्थस्थानं प्राप्तवान् ।
प्रथमत्रिमासे मालवाहनस्य उदयस्य अनन्तरं संक्रमणस्य वृद्धिः मन्दतां प्राप्तवती, यत्र ३३ लक्षं यूनिट् प्रेषणं कृतम्, यत् वर्षे वर्षे १२% वृद्धिः अभवत् १४% विपण्यभागेन सह अस्य सूचीयां पञ्चमस्थाने अस्ति ।
निम्नलिखितम् विस्तृतदत्तांशः अस्ति : १.