2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीयप्रबन्धननिधिनां तूफानः आगच्छति, यस्य सम्भवतः शेयरबजारे, सम्पत्तिविपण्ये, बन्धकविपण्ये च महत् प्रभावः भविष्यति।
विगतसप्ताहे केन्द्रसर्वकारेण प्रायः सर्वा ऊर्जा बन्धकविपण्ये एव केन्द्रीकृता अस्ति । प्राथमिकविक्रेतृभ्यः बाण्ड् क्रेतुं निर्देशं दत्त्वा, सरकारीबाण्ड्व्यापारस्य उल्लङ्घनेषु दमनं कृत्वा, 10Y तः 7Y पर्यन्तं प्रतिभूतिविक्रयणस्य दमनं कृत्वा, व्यक्तिगतरूपेण निवेशप्रशिक्षणं च कृत्वा अहं अत्यन्तं व्यस्तः अस्मि।
कालः प्रकाशितस्य द्वितीयत्रिमासे मौद्रिकनीतिप्रतिवेदने,ऋण-आधारित-वित्तीय-प्रबन्धनस्य जोखिमानां स्मरणार्थं विशेषतया स्तम्भस्य उपयोगः भवति ।
मूलं वस्तु अस्ति यत् अहं मन्ये वयं एतादृशे बिन्दौ प्राप्तवन्तः यत्र दीर्घकालीनबन्धनव्याजदराणां मूल्यं अतीव अयुक्ततया कृतम् अस्ति। एतत् स्मरणं करोति यत् एकदा अर्थव्यवस्था पुनः स्वस्थतां प्राप्नोति, दीर्घकालीनव्याजदराणि च वर्धन्ते तदा सामान्यजनैः निवेशितानां बहूनां बन्धकनिधिनां हानिजोखिमः भविष्यति।
1. माता याङ्गः भवन्तं गृहं क्रेतुं प्रोत्साहयति
अस्मिन् प्रतिवेदने बन्धकविपण्यं चेतयितुं अतिरिक्तं स्थावरजङ्गमस्य प्रोत्साहनार्थं महत्त्वपूर्णः सन्देशः अपि प्रकाशितः ।
सः गम्भीरवचनैः निवेशवर्गं दत्त्वा स्थावरजङ्गमस्य निवेशमूल्यं सिद्धवान् ।
उदाहरणार्थं, गृहमूल्यानि "आधारमूल्यं" "प्रीमियम" इति विभक्ताः भवन्ति आधारमूल्यं आन्तरिकं मूल्यं भवति तथा च किराया-विक्रय-अनुपातेन निर्धारितं भवति यदि वार्षिकभाडा-प्रतिफलन-दरः 3 इत्यस्य नियतनिक्षेपव्याजदरात् अधिकः भवति -५ वर्षाणि, पुनः गृहमूल्यानां पतनं कठिनं भविष्यति। प्रीमियमः स्टॉकव्यापारवत् भवति, भावस्य अनुसरणं कृत्वा अतिक्रयस्य अतिविक्रयणस्य च परिस्थितयः सन्ति ।
यथा, प्रथमस्तरीयनगरेषु किराया-विक्रय-अनुपातः अधुना २% समीपे अस्ति तथा च द्वितीय-तृतीय-स्तरीयनगरेषु प्रायः ३% यावत् वर्धितः अस्ति प्रमुख-राज्यस्य वर्तमान-पञ्चवर्षीय-नियत-निक्षेप-व्याज-दरः स्वामित्वयुक्तेषु बङ्केषु १.८% अस्ति ।