अमेरिकीविशेषज्ञः - गूगलस्य एकाधिकारः इति निर्णयः अथवा प्रौद्योगिकी-उद्योगस्य पुनः आकारं ददाति
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तःअमेरिकी "न्यूजवीक्" जालपुटे अगस्तमासस्य ७ दिनाङ्के एकः लेखः प्रकाशितः यस्य शीर्षकं "गूगलस्य एकाधिकाररूपेण वर्गीकरणस्य अस्माकं कृते किं अर्थः?" पूर्णपाठः यथा संकलितः अस्ति ।
अगस्तमासस्य ५ दिनाङ्के अमेरिकीजिल्लान्यायालयस्य न्यायाधीशः अमित पी. मेहता इत्यनेन निर्णयः कृतः यत् गूगलः ऑनलाइन-अन्वेषणे स्वस्य एकाधिकारं स्थापयितुं न्यासविरोधी कानूनानां उल्लङ्घनं कृतवान् । न्यायाधीशः निर्णये स्पष्टतया अवदत् यत् "गूगलः एकाधिकारः अस्ति, तस्य कार्याणि च स्वस्य एकाधिकारस्थानं निर्वाहयितुम् एव सन्ति" इति ।
आधुनिक-डिजिटल-युगे एकस्य टेक्-विशालकायस्य विरुद्धं प्रथमः प्रमुखः एण्टीट्रस्ट्-निर्णयः अयं महत्त्वपूर्णः निर्णयः अस्ति । सः सम्यक् निर्णयः आसीत्, चिरकालात् अतीतः निर्णयः च आसीत् । एतेन प्रौद्योगिकी-उद्योगस्य पुनः आकारः, सुधारः च भविष्यति ।
प्रकरणस्य अनुसारं गूगलस्य प्रतिस्पर्धाविरोधी व्यवहारे एप्पल्, सैमसंग इत्यादिभिः कम्पनीभिः सह अनन्यसमझौतां कर्तुं वर्षे अरबौ डॉलरं दातुं शक्यते स्म एते सम्झौताः सुनिश्चितं कुर्वन्ति यत् तेषां सर्वेषु उपकरणेषु ब्राउजर्षु च गूगलः पूर्वनिर्धारितं अन्वेषणयन्त्रम् अस्ति । न्यायालयस्य निर्णयानुसारं सम्झौतानां कृते "सामान्यसन्धानपाठविज्ञापनविपण्यस्य ४५% अनन्यभागः आवश्यकः अस्ति" ।
न्यायाधीशस्य निश्चयेन सह असहमतिः कठिना अस्ति। एते सम्झौताः कस्यापि सम्भाव्यप्रतियोगिनः आव्हानं स्थापयितुं आवश्यकं परिमाणं प्राप्तुं न शक्नुवन्ति । एतेन गूगलः प्रतिस्पर्धात्मकदबावं विना विज्ञापनदातृभ्यः अधिकं मूल्यं ग्रहीतुं शक्नोति । गूगलः ऐतिहासिकरूपेण स्वस्य उत्पादानाम् सामग्रीनां च प्राथमिकतायै स्वस्य अन्वेषणयन्त्रस्य उपयोगं कृतवान्, येन अन्वेषणपरिणामेषु प्रतियोगिनः हानिः भवन्ति । ९०% अधिकं जालसन्धानं गूगलद्वारा भवति ।
दत्तांशः नूतनं तैलम् अस्ति। गूगलः एकः आँकडा-कम्पनी अस्ति । अस्माकं विशालदत्तांशं एकत्र आनयति यत् तस्य अन्वेषणक्षमतां वर्चस्वं च अधिकं वर्धयति ।
बृहत् टेक् दिग्गजाः नगरे नूतनाः कुलीनवर्गाः सन्ति। तेषां अपूर्वः वैश्विकः प्रभावः अस्ति, यः अस्माकं विचारान्, मतं, क्रयणं, मतदानं च कस्यापि देशस्य वा सर्वकारस्य वा अपेक्षया अधिकतया प्रभावितुं समर्थः अस्ति । एते दिग्गजाः एल्गोरिदमिक-उत्तोलनस्य उपयोगं कुर्वन्ति यत् भवन्तः काः कथाः पश्यन्ति, का न पश्यन्ति इति निर्णयं कुर्वन्ति । एतेन तेषां क्यूरेटेड् न्यूज फीड् (व्यक्तिगतदत्तांशस्य कृत्रिमबुद्धेः च आधारेण) पर्दापृष्ठतः अस्माकं विचारान् मतं च परिवर्तयितुं साहाय्यं भवति ।
गूगल-प्रकरणे एषः निर्णयः, लम्बित-उपायाः च विशेषतया महत्त्वपूर्णाः सन्ति । ते अन्येषां बृहत्-प्रौद्योगिकी-कम्पनीनां विरुद्धं प्रचलितानां न्यासविरोधी-प्रकरणानाम् एकां श्रृङ्खलां प्रभावितं करिष्यन्ति | अमेरिकीन्यायविभागेन एप्पल्-विरुद्धं मुकदमा दाखिलः, एप्पल्-संस्थायाः उपरि आरोपः कृतः यत् सः उपभोक्तृभ्यः अन्येषां मोबाईल-फोनानां चयनं न करोति;
अद्यावधि एकस्याः प्रमुखायाः टेक्-कम्पनीयाः कृते सर्वाधिकं कठोरः दण्डः अमेरिकी-सङ्घीय-व्यापार-आयोगेन २०१९ तमे वर्षे मेटा-विरुद्धं गोपनीयता-उल्लङ्घनस्य कारणेन ५ अरब-डॉलर्-दण्डः आसीत् यदि दण्डः पूर्णतया प्रवर्तते तर्हि दण्डः ७ खरब डॉलरात् अधिकः भवितुम् अर्हति । कथयति यत्, FTC दण्डस्य घोषणायाः अनन्तरं तत्क्षणमेव मेटा इत्यस्य शेयरमूल्यं उच्छ्रितम्, तस्मात् शीघ्रमेव तस्य हानिः पुनः प्राप्ता ।
परम्परागतरूपेण दण्डाः किमर्थम् एतावन्तः लघुः भवन्ति ? यतः बृहत्-टेक्-कम्पनयः प्रतिवर्षं कोटि-कोटि-रूप्यकाणि व्यययन्ति, येन विधायकानाम् अथवा सर्वकारीय-अधिकारिणां लॉबिंग्-कार्यं भवति । गोपनीयतायाः, न्यासविरोधिनां च विषयेषु सत्तां विद्यमानानाम् काङ्ग्रेसस्य सदस्यानां मध्ये ९४% जनाः राजनैतिककार्याणि समितिभ्यः अथवा बिग टेक् कम्पनीभ्यः लॉबिस्ट्-भ्यः दानं प्राप्तवन्तः
एतस्य अद्वितीयस्य आव्हानस्य निवारणाय नूतनानां न्यासविरोधी उपायानां आवश्यकता वर्तते। Big Tech इत्यस्य आँकडानां सामग्रीनां च एकाधिकारः भग्नः भवितुमर्हति। स्टार्टअप-संस्थानां लघुप्रतियोगिनां च समर्थनार्थं नूतनाः नीतयः महत्त्वपूर्णाः सन्ति । अस्माकं माध्यमेषु, समाचारेषु, व्यक्तिगतदत्तांशेषु, लोकतन्त्रेषु च Big Tech इत्यस्य बृहत्प्रभावं नियन्त्रयितुं प्रतिस्पर्धा वर्धिता महत्त्वपूर्णा अस्ति। अन्तिमः प्रौद्योगिकीविशालः यः एण्टीट्रस्ट् दण्डस्य सामनां कृतवान् सः प्रायः २५ वर्षपूर्वं माइक्रोसॉफ्ट् इति आसीत् । अद्य वयं भिन्नयुगे स्मः।
गूगलस्य वर्चस्वं न्यूनीकर्तुं विषयः पृथक् सुनवायीयां निर्णयः भविष्यति। एतत् कठिनं कार्यम् अस्ति। बृहत् कम्पनीं दोषी इति ज्ञातुं एकं कार्यम्, परन्तु कीदृशः दण्डः विपण्यमुक्तिं इष्टं प्रभावं प्राप्तुं शक्नोति? गूगलस्य सम्भाव्यप्रतियोगिनां बहिष्कारं कुर्वन्तः अनन्यतासम्झौताः न कर्तुं, अन्वेषणपरिणामानां शीर्षस्थाने स्वस्य उत्पादान् स्थापयितुं, अन्येभ्यः स्वार्थीव्यवहारेभ्यः वा निवारयितुं अधिकारः भवितुमर्हति उल्लङ्घनस्य कठोरः, प्रवर्तनीयः दण्डः अपि भवितुमर्हति ।
एतेषां दिग्गजानां विच्छेदनं — प्रथम-डोमिनो-रूपेण गूगल-इत्यस्मात् आरभ्य — परिवर्तनकारी भविष्यति । ऑनलाइन-प्रौद्योगिकी-उद्योगः केवलं प्रायः ३० वर्षाणि पुरातनः अस्ति । मुक्तविपण्यस्य द्वारं पिधाय मुष्टिभ्यां प्रौद्योगिकीकम्पनीनां अप्रत्याशितरूपेण वर्चस्वं स्थापयितुं अतीव प्राक् अस्ति। एतानि उदयमानाः प्रौद्योगिकयः उपभोक्तृणां कथं सर्वोत्तमसेवां कर्तुं शक्नुवन्ति इति वयं केवलं पृष्ठभागं खरचयामः । न्यासविरोधीकायदाः स्वतन्त्रस्य प्रतिस्पर्धात्मकस्य च व्यावसायिकवातावरणस्य समर्थनार्थं निर्मिताः सन्ति येन अमेरिकादेशस्य उद्यमशीलतायाः भावना प्रफुल्लितुं शक्नोति। आरभामः।