समाचारं

गुइआन्-नगरस्य हुवावे मेघ-डाटा-केन्द्रस्य हवाई-चित्रणं, "परी-कथा-जगत्" इव ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:35
अधुना गुइआन्-नगरे लसत्-वनस्पतिः, सुखदजलवायुः च अस्ति । गुइआन् न्यू डिस्ट्रिक्ट् इत्यस्मिन् हुवावे मेघडाटा सेण्टर् इत्यत्र स्थितानि यूरोपीयशैल्याः भवनानि एकैकं स्तम्भितानि सन्ति, येन भवन्तः "यूरोपीयनगरे" सन्ति इव अनुभूयते तथा श्वेतमेघाः, यथा "परीकथालोकः"।
विश्वे हुवावे इत्यस्य बृहत्तमः क्लाउड् डाटा सेण्टरः इति नाम्ना गुइआन् हुवावे क्लाउड् डाटा सेण्टर् हुवावे इत्यस्य क्लाउड् व्यवसायस्य महत्त्वपूर्णः कैरीङ्ग नोड् अस्ति, यः हुवावे क्लाउड्, हुवावे प्रक्रिया आईटी, उपभोक्तृक्लाउड् इत्यादीन् सेवां वहति यत्र आँकडाकेन्द्रं, गोदामकेन्द्रं, उत्पादनवितरणकेन्द्रं, उत्पादनदोषनिवारणकेन्द्रम् इत्यादयः सन्ति ।
"गणनाशक्तिः" उद्यमानाम् गुणवत्तां सुधारयितुम्, त्वरितुं च सहायतार्थं महत्त्वपूर्णं चालकशक्तिः अस्ति । हालवर्षेषु गुइआन् न्यू डिस्ट्रिक्ट् इत्यनेन "गुइझोउ इत्यत्र प्रवेशं कुर्वन् आँकडा" इति प्रबलतया प्रचारः कृतः, येन बृहत्-परिमाणस्य डाटा-केन्द्रस्य कार्यान्वयनम् आकर्षितम् अस्ति तथा च परियोजनानां समर्थनं कृतम् अस्ति Gui'an Seven-Star Data Center, इत्यादीनि क्रमशः उद्घाटितानि कार्यान्वितम्, एकः सुपर-बृहत् डाटा सेण्टर क्लस्टरः शीघ्रमेव निर्मितः, तथा च "चीन डाटा वैली" इत्यस्य आधारः निरन्तरं समेकितः अभवत्
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता यांग ताओ
सम्पादक चेन हुई
द्वितीयः परीक्षणः कुआंग गुआंगबियाओ
तृतीयपरीक्षायाः अनन्तरं चेङ्ग जियटिङ्ग्
प्रतिवेदन/प्रतिक्रिया