समाचारं

यस्मिन् काले स्थितिः तनावपूर्णा अस्ति, तस्मिन् काले मध्यपूर्वे सैन्यनियोजनस्य वृद्धेः घोषणां कृत्वा अमेरिकादेशः किं गलतमार्गं चितवान्? विशेषज्ञ विश्लेषण

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणस्य राजधानी तेहरान्-नगरे आक्रमणे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) राजनैतिक-ब्यूरो-नेता हनीयेहः मृतः, येन क्षेत्रे निरन्तरं तनावः उत्पन्नः अस्मिन् समये अमेरिकी रक्षाविभागेन अधिकानि युद्धविमानानि युद्धपोतानि च प्रेषयिष्यामि इति घोषितम्, अमेरिकीकेन्द्रीयकमाण्डस्य सेनापतिः मध्यपूर्वस्य भ्रमणं कृतवान्निवारणस्य नामधेयेन अमेरिकादेशः अग्नौ इन्धनं योजयति वा ?इतः मध्यपूर्वस्य स्थितिः कुत्र गमिष्यति ? विशेषभाष्यकारस्य सु क्षियाओहुई इत्यस्य व्याख्यां अवलोकयामः ।
अमेरिकादेशः अवगच्छति यत् द्वन्द्वविस्तारस्य जोखिमः महतीं वर्धितः अस्ति
विशेषभाष्यकारः सु क्षियाओहुईः १.अमेरिकादेशे चिन्तायाः गभीरता अमेरिकादेशे केभ्यः अद्यतनक्रियाभ्यः द्रष्टुं शक्यते ।अमेरिकादेशः अपि जानाति यत् वर्तमानघटनानां विकासः पूर्वकालात् भिन्नः अस्ति, द्वन्द्वविस्तारस्य जोखिमः अपि महतीं वर्धितः अस्ति. अस्मिन् वर्षे एप्रिलमासे मध्यपूर्वस्य स्थितिः परिवर्तिता यदा इजरायल्-देशः सीरियादेशे इराणस्य कूटनीतिकमिशनस्य उपरि आक्रमणं कृतवान् यस्मिन् इराणस्य सैन्यसल्लाहकारः मृतः इरान् अमेरिकादेशं दर्शयति, अमेरिकादेशः इजरायलस्य समर्थनं करोति अतः उत्तरदायित्वं वहति इति विश्वासः ।
विशेषभाष्यकारः सु क्षियाओहुईः १.अस्मिन् समये हनीयेहस्य आक्रमणे मृत्योः अनन्तरं इरान्-देशस्य प्रतिक्रिया अधिका अभवत् । यद्यपि अमेरिकादेशेन बहुवारं उक्तं यत् सः अस्मिन् घटनायां सम्बद्धः नास्ति तथापि इरान्-देशस्य अन्वेषणपरिणामेन निर्धारितं यत् इजरायल्-देशेन आरब्धस्य आक्रमणस्य विषये अमेरिका-देशः अवगतः अस्ति, तदर्थं च सहमतिम् अददात् इति अमेरिका-इजरायल-योः सम्बन्धं अधिकं बाध्यं कृत्वा अमेरिका-देशः इरान्-देशस्य कृते अधिकं तर्जनं हानिं च जनयति इति मन्यते । इरान् विषये न्यायस्य आधारेण,इरान्-देशस्य प्रतिकारात्मकानि कार्याणि वर्धयितुं शक्नुवन्ति इति अमेरिका-देशस्य मतम्,तस्मिन् एव कालेमध्यपूर्वे अमेरिकीसैन्यस्य उपस्थितिः लक्ष्यं कर्तुं शक्यते, अतः अमेरिकादेशः सैन्यपक्षतः दबावं अनुभवति। अपरपक्षे अमेरिकादेशस्य मतं यत् यदि इरान् प्रतिकारात्मकानि कार्याणि वर्धयति, इजरायल्-देशे लक्ष्याणां विरुद्धं बृहत्-प्रमाणेन आक्रमणानि च करोति तर्हि आक्रमणानां लक्ष्येषु न केवलं सैन्यलक्ष्याणि, अपितु अन्ये केचन महत्त्वपूर्णाः लक्ष्याः अपि सन्तियदि इजरायल्-देशः अस्मिन् समये घोरं प्रति-आक्रमणं करोति तर्हि मध्यपूर्वे घटनानां विकासः नियन्त्रणात् बहिः गन्तुं शक्नोति, तस्य परिणामेण अमेरिका-देशः अधः कर्षितः भविष्यति, युद्धे प्रवृत्तः ।
अमेरिकादेशः विविधरीत्या प्रतिक्रियां दातुं प्रयत्नं कृतवान्, परन्तु तस्य प्रतिकूलप्रभावः अभवत्
विशेषभाष्यकारः सु क्षियाओहुईः १.अतः उपर्युक्तविवेकस्य आधारेण अमेरिकादेशे वर्तमानचिन्ता चअमेरिकादेशः विविधप्रकारेण प्रतिक्रियां दातुं प्रयतितवान् अस्ति, परन्तु स्पष्टतया अमेरिकादेशःगलत् मार्गः चयनितः. एकतः अमेरिकादेशः स्वस्य सैन्यशक्तेः उपरि अधिकं अवलम्बते, मध्यपूर्वे सैन्यदबावं प्रयोज्य सैनिकानाम् परिनियोजनेन इराणं निरुद्धं भविष्यति, अपरतः इराणं सम्झौतां कर्तुं बाध्यं भवितुम् अर्हति इति विश्वासः अस्ति country will उदाहरणार्थं इराणी-आक्रमणानां निवारणे जॉर्डन्-देशः अमेरिका-इजरायल-देशयोः सहकार्यं कर्तुं शक्नोति । परन्तु अधुना अमेरिकीदेशः यत् करोतिसमस्यानां, विग्रहाणां च मौलिकरूपेण समाधानस्य स्थाने केवलं अग्नौ इन्धनं योजयति ।
द्वन्द्वाः निरन्तरं सञ्चिताः भवन्ति तथा च द्वन्द्वविस्तारस्य जोखिमः तीव्रः भवितुम् अर्हति
विशेषभाष्यकारः सु क्षियाओहुईः १.यद्यपि वयं पश्यामःकश्चन अपि पक्षः पूर्णरूपेण प्रादेशिकयुद्धं, संघर्षं च न इच्छति, जॉर्डन्देशेन अपि केचन कार्याणि कृतानि, यथा जॉर्डनदेशस्य उपप्रधानमन्त्री विदेशकार्याणां विदेशीयचीनीकार्याणां च मन्त्री इरान्-देशेन सह संवादं कर्तुं इरान्-देशं गतः, स्थितिविकासस्य जोखिमेषु बलं दत्त्वा, इरान्-देशः स्वस्य प्रतिक्रिया-उपायान् समायोजयितुं शक्नोति इति आशां च कृतवान् प्रतिकारात्मकानि कर्माणि । परन्तु स्पष्टं यत् सम्प्रति मध्यपूर्वे प्रचलति प्यालेस्टिनी-इजरायल-सङ्घर्षस्य पृष्ठभूमितः अद्यापि द्वन्द्वाः सञ्चिताः सन्ति।यदि मध्यपूर्वं प्रति अमेरिकीनीतिः समायोजितः न भवति, अद्यापि क्षेत्रीयप्रभुत्वस्य लक्ष्यं प्राप्तुं क्षेत्रीयसहयोगिभिः सह एतस्य निरपेक्षसैन्यलाभस्य सहकार्यस्य च उपयोगं कुर्वन्ति, एतस्य सामरिकविन्यासस्यअनेन विरोधानां अधिकसञ्चयः अनिवार्यतया भविष्यति, द्वन्द्वविस्तारस्य जोखिमस्य मौलिकरूपेण निराकरणं कठिनम् अस्ति ।
(स्रोतः : CCTV News Client)
प्रतिवेदन/प्रतिक्रिया