2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिङ्गापुरस्य लियान्हे ज़ाओबाओ इति जालपुटे २०१९ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम् ।एयर चाइना इत्यस्य प्रथमं C919 यात्रीविमानं प्रथमं परीक्षणविमानं सम्पन्नम् ।
प्रतिवेदनानुसारं चीनस्य विमानन उद्योगनिगमस्य आधिकारिकः वेइबो "विमानन उद्योगः" १० दिनाङ्के प्रकाशितवान् यत् एयर चाइना इत्यस्य प्रथमं C919 यात्रीविमानं ९ दिनाङ्के प्रथमं परीक्षणं कृतवान् विमानस्य अस्थायी पञ्जीकरणसङ्ख्या B-002M अस्ति तथा च निर्धारितम् अस्ति अगस्तमासस्य अन्ते एयर चाइना इत्यस्मै वितरितुं शक्यते .
एयर चाइना इत्यस्य आधिकारिकजालस्थले पूर्वं स्वस्य C919 यात्रीविमानस्य केबिनविन्यासस्य घोषणा कृता, यत् 158 आसनैः सह द्विवर्गीयविन्यासं स्वीकुर्वति, यत्र 8 व्यापारिकवर्गस्य आसनानि, 150 अर्थव्यवस्थावर्गस्य आसनानि च सन्ति एतत् C919 यात्रीविमानस्य ज्ञातं शिथिलतमं केबिनविन्यासम् अस्ति ।
समाचारानुसारं एयर चाइना इत्यनेन अस्मिन् वर्षे एप्रिलमासे घोषणा कृता यत् कम्पनी कोमाक् इत्यस्मात् १०० सी९१९ विमानानि क्रीतवती । एतानि १०० विमानानि २०२४ तः २०३१ पर्यन्तं एयर चाइना इत्यस्मै बैच-रूपेण वितरितुं योजना अस्ति ।
एयर चाइना इत्यस्य अतिरिक्तं कोमाक् इत्यनेन चाइना ईस्टर्न् एयरलाइन्स्, चाइना साउथर्न् एयरलाइन्स् इत्यनेन सह १०० विमानानि क्रेतुं सम्झौताः अपि कृताः सन्ति ।
एयर चाइना इत्यनेन C919 विस्तारित-परिधि-विमानं क्रीतम्, यत् C919 इत्यस्य क्रमबद्धं व्युत्पन्नं च मॉडलम् अस्ति । प्रासंगिकसूचनाः दर्शयति यत् C919 विस्तारित-परिधि-यात्री-विमानस्य C919-इत्यस्य नियमित-संस्करणस्य च मध्ये सर्वाधिकं अन्तरं अस्ति यत् अधिकतमं उड्डयन-भारं 78.9 टन-पर्यन्तं वर्धितम् अस्ति, यत् नियमित-संस्करणात् 3.8 टन-अधिकम् अस्ति
C919 यात्रीविमानं चीनदेशेन स्वतन्त्रतया विकसितं विशालं नागरिकविमानं अस्ति, तस्य स्वतन्त्रबौद्धिकसम्पत्त्याधिकारः अस्ति, अस्य डिजाइनः वर्तमानकाले अन्तर्राष्ट्रीयविमानविपण्ये एयरबस् ३२० तथा बोइङ्ग् ७३७ मॉडल् इत्येतयोः आधारेण अस्ति
स्रोतः सन्दर्भ समाचारजालम्