समाचारं

कोटिकोटिः "लॉटरी-सैनिकाः" कारक्रयणप्रतिबन्धस्य उत्थापनस्य प्रतीक्षां कुर्वन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रमशः १४ वर्षाणि यावत् कुलम् ८५ लॉटरी-ड्रा, एकः च मिस् च अभवत् । स्वस्य कारं क्रेतुं शक्नुवन् गुओ ताओ १४ वर्षाणि यावत् प्रतीक्षते ।

"मम स्थितिः भवितुं सम्भावना लॉटरी-विजयस्य सम्भावनायाः अपेक्षया न्यूना अस्ति।" वर्षे ६ वारं लॉटरी-आकर्षणात् आरभ्य वर्षे द्विवारं आवेदनं कर्तुं यावत् अहं "कदापि न त्यजामि", परन्तु मम सर्वदा किञ्चित् भाग्यं भवति।

यावत् पृष्ठतः गच्छसि तावत् सफलतायाः दरः कृशः भवति । लॉटरी-क्रीडायाः आवेदनं कुर्वतां जनानां संख्या वर्धमाना अस्ति, परन्तु लॉटरी-विजेतानां संख्या न्यूना भवति, तथा च लॉटरी-विजेतानां औसत-दरः निरन्तरं न्यूनः भवति २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं बीजिंग-नगरे नवीनतमः लॉटरी-क्रीडा समाप्तवती १,००० ।

कारक्रयणप्रतिबन्धाः क्रमेण उत्तमपक्षं गृह्णन्ति, कारक्रयणप्रतिबन्धनीतयः च भिन्नप्रमाणेन शिथिलाः भवन्ति । अस्मिन् वर्षे आरम्भात् एव “स्थानीयस्थित्यानुसारं कारक्रयणप्रतिबन्धपरिपाटनानां अनुकूलनं”, “क्रयप्रतिबन्धयुक्तानि नगराणि वाहनक्रयणप्रतिबन्धानां शिथिलीकरणाय प्रोत्साहयितुं” “कारक्रयणप्रतिबन्धप्रबन्धनस्य अनुकूलनं” इत्यादीनि नीतिदस्तावेजानि गहनतया जारीकृतानि सन्ति राज्यपरिषद्द्वारा अद्यैव जारीकृते "२०२४-२०२५ ऊर्जाबचने कार्बननिवृत्तिकार्ययोजना" स्पष्टतया उक्तं यत् विभिन्नक्षेत्रेषु नूतनानां ऊर्जावाहनानां क्रयणे प्रतिबन्धाः क्रमेण हृताः भविष्यन्ति।

पूर्वनीतिषु "अनुकूलनम्" "शिथिलता" इति पदयोः स्थाने "क्रमिकं रद्दीकरणं" इति पदं स्थापितं, यत् अधिकं स्पष्टतया उक्तम् अस्ति । राष्ट्रीययात्रीकारबाजारसूचनासङ्घस्य महासचिवः कुई डोङ्गशुः चीनसमाजसाप्ताहिकपत्रिकायाः ​​समीपे अवदत् यत्, "कारक्रयणप्रतिबन्धानां क्रमेण उत्थापनं स्पष्टनीतिदिशा अभवत्।