समाचारं

अन्तर्जालमाध्यमेन "शङ्घाई हुआशान्-अस्पताले भवनं ५ रिक्तं करोति" इति ज्ञायते? झाङ्ग वेन्होङ्गः प्रतिवदति स्म : नकलीवार्ता

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"शंघाई इन्टरनेट् अफवाः" WeChat public account news, someone recently forwarded the message in the WeChat circle of friends "हुआशन् हॉस्पिटल इत्यनेन कोविड्-१९ रोगिणां विशेषतया चिकित्सां कर्तुं भवनं ५ रिक्तं कृतम्" "झाङ्ग वेनहोङ्गः सेवानिवृत्तानां जनानां सल्लाहं ददाति यत् ते अस्मिन् समये चतुष्कोणे न नृत्यं कुर्वन्तु अवधिः। ...एकमासं यावत् गृहे एव स्थितवान्" इत्यादि।

१० अगस्तदिनाङ्के प्रातःकाले संक्रामकरोगाणां राष्ट्रियचिकित्साकेन्द्रस्य निदेशकः, फुडानविश्वविद्यालयसम्बद्धस्य हुआशान्-अस्पताले संक्रामकरोगविभागस्य निदेशकः च प्रोफेसरः झाङ्ग-वेनहोङ्गः अवदत् यत् एषा मिथ्यावार्ता अस्ति समानसामग्रीयुक्ता WeChat Moments इति सूचना प्रथमं २०२२ तमस्य वर्षस्य डिसेम्बरमासे प्रकटिता, ततः पुनः २०२३ तमस्य वर्षस्य एप्रिलमासे प्रकटिता ।प्रायः प्रतिवर्षं जनाः समानानि नकलीवार्तानि प्रकाशयन्ति

झाङ्ग वेनहोङ्ग् इत्यनेन उक्तं यत् वर्तमानविषयाणां प्रतिक्रियारूपेण येषां विषये केचन नेटिजनाः चिन्तिताः सन्ति, WeChat सार्वजनिकखाते "Huashan Infection" इत्यनेन अधुना एव १० दिनाङ्के प्रातःकाले एकः लेखः प्रकाशितः। श्वसनसंक्रामकरोगनिगरानीयदत्तांशस्य विश्लेषणस्य आधारेण तथा च प्रोफेसर झाङ्ग वेनहोङ्गस्य टिप्पण्याः आधारेण अयं लेखः मन्यते यत् नवकोरोनावायरसः इत्यादयः श्वसनसंक्रमणाः सम्प्रति सामान्य उतार-चढावपरिधिमध्ये सन्ति जूनमासस्य आरम्भात् आरभ्य क्रमेण ज्ञापितानां उत्परिवर्तित-उपभेदानाम् अनुपातः वर्धितः अस्ति, परन्तु... अद्यापि तीव्रप्रकरणानाम् वृद्धिः न अभवत् । अस्मिन् समये संक्रमणकारणात् चिकित्सालयस्य समग्रसङ्ख्या गतवर्षे शरद-शीतकालयोः शिखरस्य तुलने किञ्चित्पर्यन्तं न्यूनीकृता अस्ति, वर्तमानचिकित्सासंसाधनानाम् जनानां च उपरि गम्भीरं रोगभारं न जनयिष्यति