समाचारं

"उपयोक्ता प्रसन्नः" इति चयनं कृत्वा, विवो इत्यस्य "कार्यस्य" "ऊर्जायुक्तस्य वर्धनस्य" च मार्गः ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन जनाः वदन्ति यत् चीनस्य मोबाईल-फोन-उद्योगः यथार्थतया “Hard” मॉडल् अस्ति । स्पर्धा तीव्रा अस्ति, अन्तर्गतिः च निरन्तरं वर्तते। परन्तु एषः व्यक्तिपरकः निर्णयः पक्षतः अन्यत् वस्तुनिष्ठं तथ्यं प्रतिबिम्बयितुं शक्नोति : चीनस्य मोबाईल-फोन-विपण्यं, यस्य विशालः उपयोक्तृ-परिमाणः, विविधाः उपभोग-प्रवृत्तयः, स्वतन्त्रतया च प्रौद्योगिकी-वृक्षाः च, टकरावेषु उद्योग-नवीनीकरणस्य परीक्षणं जातम् |. अस्मिन् विपण्ये ये ब्राण्ड्-संस्थाः यथार्थतया अग्रणीः भवितुम् अर्हन्ति ते "वास्तविकसुवर्णम्" सन्ति यत् अग्नौ कल्कं कृतम् अस्ति ।

अगस्तमासस्य ८ दिनाङ्के मार्केट् रिसर्च संस्था काउण्टरपॉइण्ट् इत्यनेन मोबाईल्-फोन-उद्योगस्य सैलून् आयोजितम्, यत्र चीनस्य मोबाईल्-फोन-उद्योगः नूतन-उच्च-चक्रे प्रविष्टः इति केषाञ्चन संकेतानां विषये चर्चां कर्तुं बहवः विशेषज्ञाः, विद्वांसः, व्यापार-प्रतिनिधिः च आमन्त्रितवान् सम्मेलने अतिथयः ये उद्योगे उच्छ्रितप्रतियोगितायां, रक्तसागरे उद्यमानाम् अस्तित्वं च केन्द्रीकृतवन्तः, तेषां विपरीतम्, विवो इत्यनेन एतेषां विशालतरङ्गानाम् पृष्ठतः सूक्ष्मपरिवर्तनानां विषये, चक्रं पारं कुर्वतां उद्यमानाम् अन्तर्निहिततर्कस्य च विषये अधिकं चर्चा कृता

(चित्रस्य स्रोतः : प्रतिबिम्बः)

"कार्यकरणम्" "वर्धनशक्तिः" च गो इत्यस्मिन् महत्त्वपूर्णौ विचारौ स्तः पूर्वस्य अर्थः अस्ति यत् यदा कश्चन खण्डः प्रतिद्वन्द्विना परितः भवति तदा तस्य न्यूनातिन्यूनम् द्वौ नेत्रौ भवितुमर्हति यत् सः खादितः न भवेत्, जीवितः खण्डः न भवेत् यदि "द्विनेत्रं" कर्तुं कठिनं भवति तर्हि भवन्तः यावत् प्रतिद्वन्द्वी अपेक्षया एकं अधिकं निःश्वासं गृह्णन्ति तावत् विजयं प्राप्तुं शक्नुवन्ति । एतत् वक्तुं शक्यते यत् घरेलुविपण्ये विवो इत्यस्य दीर्घकालीननेतृत्वस्य पृष्ठतः कारणं अस्ति यत् एतेन "कार्यकरणं" "वृद्धिशीलजीवनशक्तिः" च पद्धतेः कार्याणां च दृष्ट्या सहस्राणि प्रकाराणि परिणतानि सन्ति