समाचारं

मांसपेशीविकारस्य कारणानि कानि सन्ति ? चीनीचिकित्सा तस्य चिकित्सा कथं करोति ?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मांसपेशी विकार l58llO/42779 समन्वयित सूक्ष्म

पारम्परिकचीनीचिकित्सासिद्धान्तानुसारं मांसपेशीविकारस्य कारणानि बहुपक्षीयानि जटिलानि च सन्ति ।

पारम्परिकचीनीचिकित्साशास्त्रस्य मतं यत् अपर्याप्तं सहजं दानं मांसपेशीविकारस्य महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति । सहजं दानं मातापितृणां प्रजननतत्त्वस्य गुणवत्तां, मातुः शरीरे भ्रूणस्य विकासस्य स्थितिं च निर्दिशति । यदि मातापितरौ दुर्बलौ, तत्त्वरक्तौ न्यूनौ भवतः, अथवा गर्भावस्थायां अनुचितपरिचर्याम् अकुर्वन्, तर्हि गर्भः अपर्याप्तवृक्कतत्त्वेन सह जन्म प्राप्स्यति, ऊर्जा रक्तं च चयापचयं न करिष्यति, स्नायुः, कण्डराः च न पोषिताः भविष्यन्ति, येन नेतृत्वं भविष्यति मांसपेशीविकारं प्रति । यथा, केचन बालकाः जन्मसमये मांसपेशीदुर्बलता, विकासविलम्बः इत्यादीनि लक्षणानि दर्शयन्ति, येषां अपर्याप्तजन्मदक्षतायाः निकटसम्बन्धः भवति

प्लीहायाः, उदरस्य च दुर्बलता अपि मांसपेशीविकारस्य प्रमुखं कारकम् अस्ति । प्लीहा, उदरं च अर्जितरोगाणां आधारः भवति तथा च क्यूई तथा रक्तजैवरसायनशास्त्रस्य स्रोतः भवति । यदि प्लीहा-उदरयोः कार्यं असन्तुलितं भवति, जलस्य धान्य-सारस्य च सामान्यरूपेण परिवहनं परिवर्तनं च कर्तुं न शक्यते, क्यू-रक्तयोः जैव-रसायनशास्त्रम् अपर्याप्तं भविष्यति, मांसपेशिनां पोषणस्य हानिः भविष्यति, दुर्बलता, शोषः इत्यादयः लक्षणाः भविष्यन्ति यथा दीर्घकालं यावत् अनियमितभोजनं, अतिभोजनं वा शीतलस्निग्धभोजनस्य अतिसेवनेन प्लीहा-उदरयोः क्षतिः भवितुम् अर्हति । दुर्बलप्लीहायाः, उदरस्य च रोगिणः प्रायः भूखस्य हानिः, उदरस्य विस्तारः, अतिसारः, सलोवर्णः इत्यादिभिः सह उपस्थिताः भवन्ति, येन मांसपेशीनां सामान्यकार्यं प्रभावितं भवति

तदतिरिक्तं यकृत्-वृक्क-अभावः अपि मांसपेशी-विक्षिप्ततायाः, विकासे च महत्त्वपूर्णां भूमिकां निर्वहति । यकृत् कण्डरां शासयति, वृक्कः अस्थिः शासयति, यकृत् वृक्कयोः च उत्पत्तिः समाना भवति । यदि यकृत्-वृक्क-सारं रक्तं च अपर्याप्तं भवति तथा च स्नायु-अस्थि-पोषणं न भवति तर्हि स्नायु-दुर्बलता, सन्धि-मोचन-विस्तार-कठिनता इत्यादीनि लक्षणानि सहजतया भविष्यन्ति दीर्घकालीनक्लान्तिः, भावनात्मकः असन्तुलनः, दीर्घकालीनः रोगः, शारीरिकदुर्बलता च सर्वे यकृत्-वृक्कयोः अभावं जनयितुं शक्नुवन्ति । यथा - केचन रोगिणः उच्चकार्यचापस्य, यकृत्-वृक्कयोः क्षतिकारणात्, दीर्घकालं यावत् जागृताः भवन्ति, क्रमेण मांसपेशीविकारस्य लक्षणं यथा कनिष्ठाङ्गयोः दुर्बलता, गमनस्य कष्टं च प्राप्नुवन्ति