समाचारं

नवीनतमः सर्वेक्षणः : हैरिस् युद्धक्षेत्रस्य त्रयेषु राज्येषु ट्रम्पस्य नेतृत्वं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूयॉर्क-टाइम्स्-पत्रिकायाः, सिएना-महाविद्यालयस्य च अगस्त-मासस्य १० दिनाङ्के प्रकाशितेन नवीनतमेन सर्वेक्षणेन ज्ञायते यत् अमेरिकी-उपराष्ट्रपतिः हैरिस्-महोदयः पूर्वराष्ट्रपति-ट्रम्प-महोदयेन त्रयोः प्रमुखेषु स्विंग्-राज्येषु प्रायः चतुर्भिः प्रतिशताङ्कैः अग्रणीः अस्ति सर्वेक्षणैः ज्ञायते यत् विस्कॉन्सिन-पेन्सिल्वेनिया-मिशिगन-नगरेषु हैरिस्-नगरस्य अनुमोदन-रेटिंग् ५०% अस्ति, ट्रम्प-नगरस्य अनुमोदन-रेटिंग् ४६% अस्ति ।

न्यूयॉर्क टाइम्स्/सिएना महाविद्यालयस्य सर्वेक्षणं अगस्तमासस्य १० दिनाङ्के प्रकाशितम्

अमेरिकीनिर्वाचनमहाविद्यालयस्य मतदानव्यवस्थायाः अनुसारं एते त्रयः जनसङ्ख्यायुक्ताः मध्यपश्चिमराज्याः निर्वाचनविजयस्य कुञ्जी इति मन्यन्ते ।

अगस्तमासस्य ५ तः ९ अगस्तपर्यन्तं १९७३ पञ्जीकृतमतदातानां मध्ये एतत् मतदानं कृतम् ।अमेरिकाराष्ट्रपतिः बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं एतेषु राज्येषु प्रथमेषु उच्चगुणवत्तायुक्तेषु मतदानेषु अन्यतमम् आसीत् प्रायः एकवर्षपूर्वस्य अपि एतादृशैः सर्वेक्षणैः ज्ञातं यत् एतेषु राज्येषु ट्रम्पः बाइडेन् च बद्धौ वा किञ्चित् अग्रे वा सन्ति।

पेन्सिल्वेनिया-देशे हैरिस्-महोदयस्य अनुमोदनस्य मूल्याङ्कनं एकमासे १० अंकैः वर्धितम् । मतदातानां मतं यत् हैरिस् ट्रम्पात् चतुरः अस्ति, तस्य शासनक्षमता च उत्तमः अस्ति।

विस्कॉन्सिन, पेन्सिल्वेनिया, मिशिगन इत्येतयोः मतदाताः राष्ट्रपतिपदस्य उम्मीदवारद्वयस्य विषये किं चिन्तयन्ति (The New York Times/Siena College)