समाचारं

गतदिनम् ! चीनदेशस्य स्वर्णपदकं प्राप्तुं अद्यापि ३ प्रमुखाः अंकाः सन्ति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भवतः ज्ञातुं पूर्वं ओलम्पिकक्रीडा समाप्तं भविष्यति! पदकस्पर्धा अपि तीव्रा अभवत् इति चिन्तयामि यत् एषा स्पर्धा टोक्यो ओलम्पिकस्य सदृशी अस्ति वा अन्तिमदिनपर्यन्तं टोक्यो ओलम्पिकस्य विजेता न निर्णीतः।अस्मिन् समये पेरिस् ओलम्पिकः अपि अन्त्यपर्यन्तं रोमाञ्चं स्थापितवान्!

मूलतः अमेरिकादेशः ट्रैक एण्ड फील्ड् इत्यत्र स्वस्य लाभस्य कारणेन प्रथमक्रमाङ्कं दृढतया सुरक्षितवान् आसीत् अप्रत्याशितरूपेण चीनदेशः एतावत् दृढः आसीत् तथा च बहुषु स्पर्धासु ० सफलतां प्राप्तवान् अधुना चीनदेशेन ३९ स्वर्णपदकानि प्राप्तानि। अमेरिकादेशः ३८ स्वर्णपदकैः द्वितीयस्थानं प्राप्तवान् ।गतदिनम् ! चीनदेशस्य स्वर्णं प्राप्तुं अद्यापि ३ प्रमुखाः अंकाः सन्ति ।

चीनदेशस्य वर्तमानस्य स्वर्णपदकसङ्ख्यानुसारं .पूर्वमेव लण्डन् ओलम्पिकेन सह बद्धः टोक्यो ओलम्पिकं च अतिक्रान्तवान्! वयं सर्वे क्रमाङ्कनस्य नियमाः जानीमः, प्रथमं स्वर्णपदकं पश्यन्तु, यदि समानाः सन्ति तर्हि रजतपदकं पश्यन्तु, अन्ते च कांस्यपदकं पश्यन्तु! अमेरिकादेशे रजतपदकानां संख्या चीनदेशस्य अपेक्षया दूरम् अधिका अस्ति ।अतः यावत् स्वर्णपदकानां संख्या समाना भवति तावत् ते अतिक्रमितुं शक्नुवन्ति!

एषा निकटस्थित्या विश्वस्य ध्यानं अस्मिन् विषये केन्द्रीकृतवती, प्रत्येकं क्रीडा च केन्द्रयुद्धं जातम् । उभयतः क्रीडकाः प्रचण्डदबावेन भवन्ति यतोहि प्रत्येकं किञ्चित् त्रुटिः अन्तिमपरिणामं प्रभावितं कर्तुं शक्नोति। पूर्वस्मिन् ओलम्पिकक्रीडायाः पश्चात् पश्यन् चीनदेशः केवलं बीजिंग ओलम्पिकक्रीडायां प्रथमस्थानं प्राप्तवान् यदि अस्मिन् समये प्रथमस्थानं प्राप्तुं शक्नोति। प्रतियोगितायाः अन्तिमदिनात् न्याय्यं पश्यन्तु, विषमता अतीव अधिका अस्ति!