समाचारं

तुचाओ इत्यस्य कृते उत्तमः आरम्भः! मौरिन्हो - अहं कदापि लीगे प्रथमं क्रीडां न हारितवान्, मम लक्ष्यं चॅम्पियन्स् लीग् न अपितु लीग् अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Live Broadcast News August 11th तुर्कीसुपरलीगस्य प्रथमपरिक्रमे मौरिन्हो इत्यनेन प्रशिक्षितेन फेनर्बाहसे इत्यनेन डेमिर्स्पोर् इत्यस्मै १-० इति स्कोरेन पराजितः, उत्तमः आरम्भः च अभवत् क्रीडायाः अनन्तरं मौरिन्हो इत्यस्य साक्षात्कारः कृतः, क्रीडायाः विषये च चर्चा कृता ।

फेनर्बाहसे इत्यस्य अन्येषां च दलानाम् अन्तरस्य विषये कथयन् यत् सः प्रथमे लीग्-क्रीडायां प्रशिक्षितवान्, मौरिन्हो अवदत् यत् - "अहं प्रथमे लीग्-क्रीडायां कदापि न पराजितः। अतः अहं वक्तुं शक्नोमि यत् २४ वर्षेषु किमपि परिवर्तनं न जातम्।

"केवलं ऋतुद्वयं सममूल्येन आरब्धम्, परन्तु तेषु ऋतुषु अहं चॅम्पियन्सलीगं जित्वा। वयं यथाशीघ्रं क्रीडां समाप्तुं इच्छामः। वयं उच्चमनोबलेन आरब्धाः।"

"अर्धसमये मम अनुभवस्य आधारेण अहं क्रीडकान् अवदम् 'विरोधी १-० स्कोरं अन्त्यपर्यन्तं स्थापयितुं प्रयतते' इति।"

"मैक्सिमिन् पूर्णं ९० निमेषं क्रीडितुं न शक्तवान्। एकस्य निश्चितस्य बिन्दुस्य अनन्तरं वयं स्कोरस्य संरक्षणं प्रति ध्यानं दत्तवन्तः। मम मते स्कोरः बृहत्तरः भवितुम् अर्हति स्म। अहं मम सहकारिभ्यः अपि अभिनन्दनं कर्तुम् इच्छामि यत् ते १५ वर्षीयं गोलकीपरं क्रीडितवन्तः। अहम् अपि क्रीडकस्य अभिनन्दनं कर्तुम् इच्छामि।"

"मया क्रीडायाः अनन्तरं रेफरी इत्यनेन सह मम विचाराः साझाः कृताः तथा च विपक्षी प्रशिक्षकः परिणामं प्राप्तुं सर्वं प्रयतते। दुर्बलतरः दलः अत्र परिणामं प्राप्तुं भिन्नां रणनीतिं प्रयोक्तुं शक्नोति।"