समाचारं

स्वर्णपदकानां संख्या ३९-३८ अस्ति, चीनीयदलस्य कृते नूतनः अभिलेखः! सर्वोत्तमः क्रीडा : अमेरिकादेशः १ अधिकं सुवर्णं प्राप्तुं शक्नोति! सूचीयां परिवर्तनं भवति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा पेरिस् ओलम्पिकक्रीडायाः समाप्तिः समीपं गच्छति तथा तथा विभिन्नदेशानां प्रतिनिधिमण्डलानां मध्ये स्पर्धा अपि घोरं मञ्चं प्रविष्टवती अस्ति । अस्मिन् विश्वप्रसिद्धे क्रीडाकार्यक्रमे स्वर्णपदकसूचिकायाः ​​क्रमाङ्कनं स्वाभाविकतया सर्वेषां ध्यानस्य केन्द्रं जातम्। सम्प्रति स्वर्णपदकसूचौ चीनीयप्रतिनिधिमण्डलस्य अमेरिकनप्रतिनिधिमण्डलस्य च स्पर्धा विशेषतया दृष्टिगोचरः अस्ति पक्षद्वयं स्वर्णपदकसङ्ख्यायां ताडितम् अस्ति तथा च स्पर्धा अत्यन्तं तीव्रा अस्ति।

अद्यतनकाले एकस्मिन् स्पर्धादिने चीनीयप्रतिनिधिमण्डलेन उत्कृष्टप्रदर्शनेन एकस्मिन् एव क्षणे षट् स्वर्णपदकानि प्राप्तानि, येषु समन्वयिततैरणं, मुक्केबाजी, भारउत्थापनं, गोताखोरी, लयात्मकजिम्नास्टिकं, टेबलटेनिस् च सम्मिलितम् आसीत् एते प्रभावशालिनः परिणामाः न केवलं चीनीयप्रतिनिधिमण्डलेन जितानां सुवर्णपदकानां कुलसङ्ख्यां ३९ यावत् कृतवन्तः, अपितु टोक्यो-ओलम्पिक-आधारेण वयं एकं पदं पुरतः कृतवन्तः इति अपि चिह्नितवन्तः, अपि च लण्डन्-ओलम्पिक-क्रीडायां १२ निर्धारितानि उत्तम-परिणामानि अपि बद्धवन्तः | वर्षाणां पूर्वं।

तस्मिन् एव काले अमेरिकीप्रतिनिधिमण्डलं न अतिक्रान्तव्यं तेषां कृते अद्यतनस्पर्धासु ५ स्वर्णपदकानि प्राप्तानि, येन चीनीयप्रतिनिधिमण्डलस्य निकटतया अनुसरणं कृत्वा कुलस्वर्णपदकानां संख्या ३८ अभवत् अवश्यं कुलपदकसङ्ख्यायाः आधारेण चीनीयदलस्य अमेरिकनदलस्य च मध्ये एकः निश्चितः अन्तरः अस्ति वयं ३२ पदकानि पृष्ठतः स्मः। एतेन अस्माकं स्मरणमपि भवति यत् यद्यपि स्वर्णपदकसङ्ख्यायां अमेरिकादेशः अस्थायीरूपेण चीनदेशस्य पृष्ठतः अस्ति तथापि तेषां समग्रबलम् अद्यापि उपेक्षितुं न शक्यते।

स्वर्णपदकसूचिकायाः ​​अस्मिन् स्पर्धायां नियमाः सरलाः स्पष्टाः च सन्ति : स्वर्णपदकानां संख्या परिणामं निर्धारयति । अतः यदि चीनीयप्रतिनिधिमण्डलं अन्तिमे क्षणे अमेरिकादेशं दमयितुम् इच्छति, स्वर्णपदकसूचौ शीर्षस्थाने स्थातुम् इच्छति तर्हि अवशिष्टेषु स्पर्धासु सर्वं गत्वा अधिकानि स्वर्णपदकानि प्राप्तुं प्रयत्नः करणीयः।