समाचारं

६१ वर्षीयः मौरिन्हो तुर्की-सुपरलीग्-क्रीडायां पदार्पणं कृतवान् : श्वेतकेशैः पूर्णः, पीतपत्तेः शिकायतां, १-० इति स्कोरेन आरम्भं च कृतवान्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले मौरिन्हो तुर्कीसुपरलीगस्य फेनर्बाहचे इत्यस्य प्रशिक्षणस्य प्रथमं प्रदर्शनं कृतवान् यत् तेषां गृहक्रीडाङ्गणे पीके डेमिर्स्पोर् इत्यत्र क्रीडितः। प्रथमार्धस्य अन्ते नूतनः सहायकः सेण्ट्-मैक्सिमिन् अद्भुतं पासं प्रेषितवान्, तथा च दिग्गजः ज़ेको घातकं प्रहारं सम्पन्नवान् अन्ते फेनर्बाहसे गृहे १-० इति स्कोरेन विजयं प्राप्य नूतनस्य तुर्की-सुपरलीग-सीजनस्य उत्तमं आरम्भं कृतवान् . क्रीडायाः अनन्तरं फेनर्बाहसे तुर्की-सुपरलीग्-क्रमाङ्के तृतीयस्थानं प्राप्तवान् ।

अस्मिन् क्रीडने मौरिन्हो क्रीडायाः २० निमेषेभ्यः परं पीतं कार्डं प्राप्तवान् सः रेफरी इत्यस्य निर्णयेन अतीव असन्तुष्टः अभवत्, सः रेफरी इत्यस्य प्रति इशारान् कृत्वा शिकायतुं प्रवृत्तः आसीत् । मौरिन्हो इत्यस्य हावभावात् न्याय्यं चेत् सः शिकायतुं अर्हति यत् विपक्षी खिलाडयः अनेकवारं एतादृशं दोषं कृतवान्, परन्तु रेफरी विपक्षीयक्रीडकं दण्डं (पीतपत्रं) न दत्तवान्, रेफरी अपि मौरिन्हो इत्यस्मै किमपि व्याख्यातुं अग्रे गतः, अन्ते च took the initiative रेफरी आगत्य मौरिन्हो इत्यस्य पीतं कार्डं दत्तवान्, मौरिन्हो इत्यस्य मौनं कर्तुं प्रयतमानोऽपि ।

६१ वर्षीयस्य मौरिन्हो इत्यस्य केशाः धूसराः सन्ति इति द्रष्टुं शक्यते, परन्तु सः अद्यापि रेफरी-निर्णयानां कृते कठिनं तर्कं करोति, दलस्य विजयाय च कठिनं कार्यं करोति