समाचारं

सम्पूर्णे लीगे सर्वाधिकं बलिष्ठः! पुरुषाणां बास्केटबॉल-दलस्य प्रथमः शूटिंग्-रक्षकः गुआङ्गडोङ्ग-दले सम्मिलितः भवति! "हू मिंगक्सुआन् इत्यस्य वर्धितसंस्करणम्" डु फेङ्गस्य सहायार्थं त्वरितम् अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चस्तरीयः सीबीए लीग् ऑफसीजनः अद्यापि न समाप्तः चीनीयपुरुषबास्केटबॉल-अण्डर-सीरीजस्य हाले वार्म-अप-क्रीडाः प्रशंसकानां ध्यानं आकर्षितवन्तः। अधुना एव समाप्तस्य अण्डर-१८ पुरुषस्य बास्केटबॉल-अभ्यास-क्रीडायां शक्तिशालिनः चीनीय-अण्डर-१८ पुरुष-बास्केटबॉल-दलः चेन् जियाझेङ्ग्, झाङ्ग-बोयुआन्, क्सुन-सिनान् इत्यादीनां मुख्य-क्रीडकानां उत्कृष्टप्रदर्शनस्य उपरि अवलम्ब्य अतिरिक्तसमयानन्तरं आस्ट्रेलिया-देशं ९७-९३ इति स्कोरेन संकीर्णतया पराजितवान् बास्केटबॉल दल। अस्मिन् क्रीडने चीनीयपुरुषबास्केटबॉल-अण्डर-१८ युवादलस्य सशक्तस्य आस्ट्रेलिया-देशस्य पुरुष-बास्केटबॉल-युवादलस्य सामना कृतः, प्रथमार्धे द्वि-अङ्कैः नेतृत्वं च कृतम् तेषु सीबीए लीग् इत्यस्मिन् गुआङ्गडोङ्ग-दलस्य युवा रक्षकः चेन् जियाझेङ्ग् प्रथमे द्वितीये च क्वार्टर् मध्ये १० आक्रामक-अन्तेषु २० अंकं प्राप्तवान् ।

अस्य युवादलस्य सम्मुखे, यस्मिन् आस्ट्रेलिया-देशस्य पुरुष-अण्डर-१८-बास्केटबॉल-दलस्य अधिकांशः मुख्याः क्रीडकाः सन्ति, चीनीय-अण्डर-१८-पुरुष-बास्केटबॉल-दलेन एकदा आरम्भे एव लाभः गृहीतः तेषु यद्यपि चेन् जियाझेङ्ग् पूर्वक्रीडासु आक्रामकस्पर्शं न प्राप्नोत् तथापि अस्मिन् क्रीडने तस्य बहिः शूटिंग् प्रतिशतं अतीव उत्तमम् आसीत् । अन्ते चेन् जियाझेङ्ग् इत्यनेन २६ अंकाः प्रबलाः प्राप्ताः, येन दलस्य सुपर आक्रामकं आक्रमणं प्रारम्भं कृत्वा क्रीडां जितुम् साहाय्यं कृतम् । व्यक्तिगतक्षमतायाः दृष्ट्या चेन् जियाझेङ्गः चीनीय-अण्डर-१८ पुरुष-बास्केटबॉल-दलस्य सशक्ततमः शूटिंग्-रक्षकः इति वक्तुं शक्यते, तदनन्तरं क्रीडासु च सशक्ततमस्य आक्रामक-कोरस्य भूमिकां निरन्तरं निर्वहति चेन् जियाझेङ्ग् इत्यस्य हस्ताक्षरं कृत्वा ग्वाङ्गडोङ्ग-दलस्य कृते आगामिषु १० वर्षेषु रक्षारेखायाः मूलतः चिन्ता न भविष्यति ।