समाचारं

अमेरिकन-नेटिजनाः रक्षां भङ्गं कृतवन्तः! अमेरिकनः उच्चकूदकः स्वर्णपदकं भागं ग्रहीतुं न इच्छति स्म, परन्तु रजतपदकं प्राप्तवान्, पदकसूची च चीनदेशेन उद्घाटिता

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां उच्चकूदस्य अन्तिमपक्षे एकः विचित्रः दृश्यः अभवत् ।

न्यूजीलैण्ड्-देशस्य हमिश-कोल्-अमेरिका-देशस्य शेल्बी-मैक्-इवेन्-योः नियमितसमयस्य परिणामः सम्यक् समानः आसीत्, तौ एकस्मिन् प्रयासे २.३६ मीटर् कूर्दितवन्तौ, ततः त्रयः प्रयासाः २.३८ मीटर् कूर्दितुं असफलौ अभवताम्

रेफरी तौ पृष्टवान् यत् ते स्वर्णपदकं भागं कर्तुम् इच्छन्ति वा इति। यदि तौ द्वौ अपि चयनं कुर्वतः तर्हि तौ स्वर्णपदकं गृहं नेतुम् अर्हति, न्यूजीलैण्ड्, अमेरिका च प्रत्येकं पदकसङ्ख्यायां स्वर्णपदकं योजयिष्यन्ति केवलं दोषः अस्ति यत् तौ द्वौ अपि स्वर्णपदकपुरस्कारं अनन्यतया भोक्तुं न शक्नुवन्ति, केवलं सुवर्णरजतपदकपुरस्कारं समानरूपेण भागं ग्रहीतुं शक्नुवन्ति।

अन्ते तौ स्वर्णपदकं भागं ग्रहीतुं न अस्वीकृतवन्तौ, अतिरिक्तसमये निर्णयं कर्तुं च निश्चयं कृतवन्तौ । अतिरिक्तसमयक्रीडायां उभौ क्रीडकौ २.३८ मीटर्, २.३६ मीटर् च परीक्षणं कर्तुं असफलौ अभवताम् । अन्ततः हमिश कोलः २.३४ मीटर् कूर्दनस्य प्रयासे सफलः अभवत्, यदा तु म्याक्इवान् २.३४ मीटर् कूर्दनस्य प्रयासे अद्यापि असफलः अभवत् । हमिश कोलः एव स्वर्णपदकं प्राप्तवान्, ५०,००० अमेरिकीडॉलर्-रूप्यकाणां स्वर्णपदकस्य बोनस् अपि प्राप्तवान् । म्याक्इवान् इत्यस्य स्वर्णपदकं रजतपदकं परिवर्तितम्, सः केवलं रजतपदकस्य बोनस् एव प्राप्तुं शक्नोति स्म । पदकसूचौ अमेरिकीप्रतिनिधिमण्डलं एकं स्वर्णपदकं हारयित्वा एकं रजतपदकं प्राप्तवान् ।