समाचारं

९ त्रि-सूचकाः, ८ त्रि-सूचकाः! अद्यैव करी इत्यनेन अपूर्वः ओलम्पिक-अभिलेखः प्राप्तः ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः पुरुषबास्केटबॉल-अन्तिम-क्रीडा यथानिर्धारितं आरभ्यते, यत्र फ्रांस-दलस्य सामना अमेरिका-देशस्य विरुद्धं भवति! फ्रांसीसीदलः मेजबानः अस्ति, तस्य सामर्थ्यं च क्रमशः नकआउट्-परिक्रमेषु पराजितम् अस्ति अमेरिकन-दलस्य नेतृत्वं 12 एनबीए-सुपरस्टार-क्रीडकैः क्रियते यत् चॅम्पियनशिपं प्राप्तुं असफलता भविष्यति। क्रीडायाः आरम्भे पक्षद्वयं समानरूपेण मेलनं कृतम्, क्रमेण स्कोराः अग्रतां प्राप्नुवन्ति स्म, अमेरिकनदलस्य किञ्चित् लाभः अपि आसीत् द्वितीयचतुर्थांशे फ्रांसदेशस्य दलं १२-२ धावनं कृत्वा एकवारं अग्रतां प्राप्तवान् । तदनन्तरं अमेरिकनदलं क्रमशः त्रि-पॉइण्टर्-प्रहारं कृत्वा पुनः अग्रतां प्राप्तवान् । पक्षं परिवर्त्य पुनः युद्धं कृत्वा एकदा अमेरिकीदलेन बिन्दुान्तरं द्विअङ्कपर्यन्तं विस्तारितम्, दिग्गजः फोरनियरः च दलस्य नेतृत्वं कृत्वा बिन्दुभेदं ३ अंकपर्यन्तं अनुसृत्य अभवत् महत्त्वपूर्णक्षणे करी इत्यनेन क्रमशः ४ त्रि-पॉइण्टर्-प्रहारः कृतः, ततः फ्रांस-दलस्य विनाशः अभवत्! अन्ते अमेरिकनदलेन फ्रांसदेशस्य दलं ९८-८७ इति स्कोरेन पराजितम्!

फ्रांसीसी-दलः समीचीनसमये समीचीनस्थानं गृह्णाति, नकआउट-परिक्रमात् पञ्चव्याघ्र-क्रीडकानां उपयोगं करोति च द्विगोपुरं त्यक्त्वा लाभहानिः भवति - अपराधस्य स्थिरतायां सुधारं करोति, परन्तु फ्रेम-संरक्षणस्य स्तरः बहु भवति न्यूनीकृतम् ! क्रीडायाः अन्ते फ्रान्सस्य आन्तरिकलाभः गतः, रिबाउण्ड्-मध्ये ३०-३६ पृष्ठतः पतित्वा प्रतिद्वन्द्वीभिः १-६ ब्लॉक्-मध्ये अवरुद्धः अभवत्! अतः अपि महत्त्वपूर्णं यत् फ्रांसीसीदलस्य विच्छिन्नत्रि-पॉइण्टर्-क्रीडकाः अमेरिकन-दलस्य अग्निशक्तेः सङ्गतिं कर्तुं सर्वथा असमर्थाः आसन् फ्रांस-दलेन केवलं त्रि-बिन्दु-रेखायाः परतः ३० शॉट्-मध्ये ९ शॉट्-आदयः कृतः, त्रि-बिन्दु-क्षेत्र-लक्ष्य-प्रतिशतं च आसीत् केवलं ३०% अपरपक्षे अमेरिकनदलेन ५०% शूटिंग् कृतम् । बुन्यामा ओलम्पिकक्रीडायां २६ अंकं, ७ रिबाउण्ड्, २ असिस्ट् च कृत्वा, याबुसेले अपि २० अंकं प्राप्तवान् अपि, तथापि फ्रांसदेशस्य दलं न्यूनं भूत्वा द्वितीयस्थानं प्राप्तवान्