समाचारं

प्रतिक्रीडायां औसतेन १५.८ अंकाः ९.७ रिबाउण्ड् च! सर्वोत्तम ओलम्पिकदलस्य कृते चयनितः! वेन्बन्यामा किमर्थं शिरः धारयित्वा रोदिति स्म ?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के बीजिंगसमये ओलम्पिकपुरुषबास्केटबॉल-अन्तिम-क्रीडा : आयोजक-फ्रांस्-देशः अमेरिका-देशेन सह ८७-९८ इति स्कोरेन पराजितः भूत्वा रजतपदकं प्राप्तवान् ।वेनबन्यामा २९ निमेषान् क्रीडितवान्, १९ मध्ये ११ शॉट्, ८ मध्ये ३ त्रि-पॉइण्टर्, २ मुक्त-क्षेपेषु १, २६ अंकाः, ७ रिबाउण्ड्, २ असिस्ट्, १ स्टील् च कृतवान्क्रीडायाः अनन्तरं वेन्बन्यामा बाहुयुग्मे रोदिति स्म, डुराण्ट् च तस्य सान्त्वनाय अग्रे गतः ।

FIBA आधिकारिकतया घोषितवान्,बुन्यामा ओलम्पिक पुरुषबास्केटबॉल "भविष्यतारकपुरस्कार" प्राप्तवान्, ।एनबीए वर्षस्य रूकी इत्यस्य किञ्चित् सदृशम् । सः केवलं २० वर्षीयः अस्ति, तस्य प्रदर्शनं पूर्वमेव पर्याप्तं उत्कृष्टम् अस्ति । बुन्यामा, जोकिच्, जेम्स्, करी, श्रोडर् च संयुक्तरूपेण ओलम्पिकप्रथमदले चयनिताः ।

क्रीडायाः अनन्तरं साक्षात्कारे वेन् बान् आत्मविश्वासेन परिपूर्णः आसीत् यत् "अहं शिक्षमाणः प्रगतिम् अपि करोमि, कतिपयवर्षेभ्यः परं मम प्रतिद्वन्द्वीनां विषये चिन्तितः अस्मि ।"सम्वादकः तम् पृष्टवान् यत् सः फीबा-क्रीडायाः विषये वदति वा एनबीए-क्रीडायाः विषये? वेन्बन् अवदत् यत् - "कुत्रापि, कस्यापि क्रीडायाः विषये।" "गतसीजनस्य नियमितसीजनस्य अस्मिन् ग्रीष्मकालस्य च ओलम्पिकक्रीडायां बुन्यामा इत्यस्य प्रदर्शनं दृष्ट्वा सः एतत् वक्तुं योग्यः अस्ति।"