समाचारं

Boston Dynamics humanoid robot एकस्मिन् श्वासे ८ पुश-अपं करोति! परिवर्तनानन्तरं परिणामानां प्रथमं प्रकाशनम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आओफेइ-मन्दिरात् जलस्य एकः धारा उत्पद्यते
Qubits |.सार्वजनिक खाता QbitAI

क्रमशः ८ पुश-अप्स कृत्वा बोस्टन् डायनामिक्स एट्लास् इत्यस्य नूतनं जीवनं प्राप्तम्!



न केवलं पूर्णं कर्तुं सुलभं दृश्यते, अपितु गतिः अपि अत्यन्तं मानकी अस्ति (कोणौ गुल्फौ च सर्वदा ९०° मध्ये एव तिष्ठति, समग्रं शरीरं च एकस्मिन् रेखायां भवति)



उत्तिष्ठनस्य प्रक्रिया अपि अतीव स्थिरा भवति यदा उत्तिष्ठति, कूर्चा भवति तदा अखण्डतायाः भावः भवति, अग्रिमे सेकेण्ड् मध्ये नमस्कारः आगमिष्यति इव अनुभूयते [दोगे] ९.



अतः अपि विशेषतरं किमपि आगच्छति, किं भवता लक्षितम्? एट्लास् इत्यस्य रोबोट् इत्यस्य हस्ताः नास्ति! ! (एतत् करणं तुल्यम्मुष्टिपुश-अपः, रोबोट् इत्यनेन तत्क्षणमेव हतः इति अन्यः दिवसः...)

उपरिष्टात् रेडिट् नेटिजन्स् यस्मात् उक्तवन्तःआर एस एस २०२४(रोबोट् समिट) इत्यस्मिन् गृहीतः एकः दृश्यः। इदं पीपीटी पृष्ठं दर्शयति यत् रोबोट् प्रत्यक्ष-अनुकूलन-अरैखिक-प्रतिरूप-भविष्यवाणी-नियन्त्रण-विधि (Nonlinear MPC) इत्यस्य उपयोगेन अ-उत्तल-समस्यानां (अर्थात् उद्देश्य-कार्यं वा बाधाः उत्तलाः न सन्ति) इत्यनेन सह निवारणं कुर्वन् आश्चर्यजनकरूपेण उत्तम-निर्णयान् कर्तुं शक्नोति



एट्लास् इत्यस्य मांसपेशिनां प्रदर्शनं दृष्ट्वा केचन नेटिजनाः उत्साहं प्रकटितवन्तः यत् -

वास्तवम् उत्तमम्, "शक्तिः" बोस्टन् डायनामिक्स इत्यत्र स्थापयतु



केचन जनाः एट्लास् प्रति "सहानुभूतिम्" अपि दर्शयन्ति, आत्मविश्वासेन च प्रतिपादयन्ति यत् -

दरिद्रस्य हस्ताः नास्ति, परन्तु सः निश्चितरूपेण figure02 ताडयितुं शक्नोति।



हाइड्रोलिकं सर्वविद्युत्चालकं परिवर्तयित्वा नवीनतमाः उपलब्धयः

अस्मिन् वर्षे एप्रिलमासे बोस्टन् डायनामिक्स् मानवरूपिणः रोबोट् इत्यनेन हाइड्रोलिक्स् इत्यस्मात् सर्वविद्युत् चालनं प्रति परिवर्तनस्य आधिकारिकरूपेण घोषणा कृता ।

भवन्तः अवश्यं ज्ञातव्यं यत् पूर्वं बोस्टन् एट्लास् जटिलसटीकगतिभिः प्रसिद्धः आसीत्, अस्य कारणं च वर्तमानकाले विपण्यां विद्यमानस्य मानवरूपस्य रोबोट्-इत्यस्य सर्वाधिकं प्रयुक्ता विद्युत् चालनयोजनायाः भिन्ना विद्युत् चालनयोजना आसीत्हाइड्रोलिक ड्राइव समाधान



तस्मिन् समये बहुधा अनुमानितम् आसीत् यत्..."व्यावसायिकीकरणम्" ।एतदेव मुख्यकारणं यत् बोस्टन्-नगरे विद्युत्-ड्राइव्-इत्यत्र परिवर्तनं जातम् ।

किन्तु जलीय-ड्राइव-समाधानं वस्तुतः अतिमहत्त्वपूर्णम् अस्ति——

उद्योगस्य अनुमानं एकस्य जलीयस्य एट्लास्-एककस्य निर्माणव्ययस्य सूचयति ।२० लक्ष अमेरिकीडॉलर् यावत्(प्रायः १४.४७ मिलियन युआन्) ।

उच्चव्ययस्य कारणात् उद्योगस्य खिलाडयः सामान्यतया मस्कस्य ऑप्टिमस प्राइम, फिगर, यत् ओपनएआइ इत्यत्र दावः भवति, तथैव घरेलुः शाओमी मानवरूपी रोबोट्, Zhihui Jun इत्यस्य अभियान ए१ इत्यादीनां कृते विद्युत् चालनसमाधानं चयनं कुर्वन्ति

अधुना यदा सर्वे विद्युत् चालनानि चिनोति तदा पुनः नूतनः स्पर्धायाः बिन्दुः आगतः ।

नहि,लचीला रोबोट् हस्तयुगलम्चर्चायाः केन्द्रं जातम् : १.

एकदृष्ट्या बोस्टन् एट्लास् इत्यस्य "हस्तः" विशेषतया प्रमुखः अस्तिन अङ्गुलीः

एतेन नेटिजनानाम् अपि शिकायतां प्रवर्तन्ते स्म : १.

२०२४ वर्षम् अस्ति, अद्यापि बोस्टन् डायनामिक्स् इत्यस्य हस्तः नास्ति!



तथापि केचन नेटिजनाः अधः उत्तरं दत्तवन्तः यत् -

स्पष्टतया रोबोट् इत्यस्य अन्येषां भागानां तुलने निपुणाः रोबोट् हस्ताः सर्वाधिकं कठिनाः भवन्ति ।



केचन जनाः अपि अनुमानं कृतवन्तः यत् एतत् केवलं तान्त्रिकं कारणं नास्ति :

वर्तमानकाले ५ अङ्गुलीनां आवश्यकता व्यावहारिका नास्ति, अतः एव ते अद्यापि तत् कार्यान्वितं न कृतवन्तः।



साधु, सर्वे एकेन हस्तेन एव युद्धं कर्तुं शक्नुवन्ति~

अधुना एव ये नेटिजनाः रोमाञ्चं द्रष्टुं अति गम्भीरतापूर्वकं न गृहीतवन्तः ते अपि अभियानं प्रारब्धवन्तः"अद्यत्वे सर्वाधिकशक्तिशाली मानवरूपी रोबोट्"।मतदानम् : १.



परिणामः अस्ति यत् नवमासाभ्यः पूर्वं प्रदर्शितं टेस्ला ऑप्टिमस् प्राइम २ "दूरं अग्रे" अस्ति ।



मानवरूपिणः रोबोट् अद्यतनकाले एतावन्तः लोकप्रियाः सन्ति

केवलं ३ दिवसपूर्वं "पृष्ठभागे बलिष्ठतमम्" इति प्रसिद्धं चित्रं ०२ मुक्तम् ।

तस्य पृष्ठतः कम्पनी OpenAI इत्यनेन हस्तचयनं कृत्वा Nvidia, Microsoft, Bezos इत्यनेन सह निवेशितं Figure robot अस्ति ।

अस्मिन् समये चित्रं ०२ प्रत्यक्षतया गच्छतिbmw कारखानायदि भवतः अंशकालिकं कार्यं अस्ति तर्हि इस्पातं प्राप्तुं वा उपकरणानां संयोजनं वा इति महत्त्वं नास्ति~



एतेन सर्वेभ्यः ऑप्टिमसस्य स्मरणं भवति, यत् पूर्वं टेस्ला-कारखाने अपि प्रविष्टम् आसीत् ये नेटिजनाः उत्साहं पश्यन्ति स्म, ते प्रत्यक्षतया अपि एकं कृतवन्तःसमानं पटलतुलना

तस्य विपरीतम् अधिकांशः नेटिजनाः सहमताः आसन् यत् -

(चित्रम् ०२) किं ९ मासपूर्वस्य Tesla Optimus Prime 2 इत्यस्य “प्रतिलिपिः” नास्ति ?



अनेन "चोरी" इति विषये अन्यः विवादः उत्पन्नः अस्ति...

कोलाहलस्य मध्ये अस्माकं घरेलुमानवरूपिणः रोबोट् सामूहिकं पदार्पणं कर्तुं प्रवृत्ताः सन्ति:

इश्वी सन् २०२४ अगस्ट २१~२५, २०१९.विश्व रोबोट सम्मेलनइदं बीजिंग-नगरस्य यिझुआङ्ग-नगरे भविष्यति ये मित्राणि घरेलु-मानवरूप-रोबोट्-इत्यस्य नवीनतम-प्रगतिं द्रष्टुं उत्सुकाः सन्ति, ते अत्रैव तिष्ठितुं शक्नुवन्ति~



सन्दर्भलिङ्कानि : १.
[1]https://www.reddit.com/r/singularity/comments/1eneffr/प्रभावशाली_बोस्टन_गतिविज्ञान_एटलस_पुशप_और/
[2]https://x.com/TheHumanoidHub/status/1820863545451679820