समाचारं

गूगलस्य कर्मचारी क्रमाङ्कस्य १८/यूट्यूबस्य पूर्वसीईओ ५६ वर्षे मृतः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यूट्यूबस्य मुख्यकार्यकारीपदं त्यक्त्वा प्रायः सार्धवर्षेभ्यः अनन्तरं पौराणिकः प्रौद्योगिकी-उद्यमी "गूगलस्य भाग्यस्य देवी" च सुसान वोजसिक्की इत्यस्याः ५६ वर्षे फुफ्फुसस्य कर्करोगेण मृता

५६ वर्षे फुफ्फुसस्य कर्करोगेण मृतः

९ अगस्तदिनाङ्के स्थानीयसमये गूगलस्य पूर्वकार्यकारी तथा च यूट्यूबस्य पूर्वसीईओ सुसान वोजसिक्की इत्यस्याः पतिः डेनिस ट्रोपरः, गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई च एकं वक्तव्यं प्रकाशितवन्तः यत् वर्षद्वयं यावत् फुफ्फुसस्य कर्करोगेण सह युद्धं कृत्वा, , सुसान वोजसिक्की दुर्भाग्येन अद्यैव... आयुः ५६ ।


सुन्दरपिचाई उक्तवान् - "मम प्रियसखी सुसान वोजचिक्की कर्करोगेण सह द्विवर्षयुद्धं कृत्वा स्वर्गं गता इति अहं अतीव दुःखितः अस्मि। सा गूगलस्य इतिहासे केन्द्रीयः व्यक्तिः आसीत्, तस्याः विना जगतः कल्पना कर्तुं कठिनम् अस्ति। किं दृश्यते।" इव?"


सुन्दरपिचाई इत्यनेन गूगलस्य कर्मचारिभ्यः लिखिते पत्रे अपि उक्तं यत् सुसान वोजचिक्की इत्यनेन स्वस्य पदस्य उपयोगेन सर्वेषां कृते उत्तमं कार्यस्थानं निर्मितम्। सा प्रथमा महिला आसीत् या गूगल-संस्थायां प्रसूति-अवकाशं गृहीतवती । मातापितृअवकाशस्य तस्य वकालतया विश्वस्य व्यवसायानां कृते नूतनाः मानकाः निर्धारिताः सन्ति ।

गतवर्षे यूट्यूब-सीईओ-पदं त्यक्तवान्

सार्वजनिकसूचनाः दर्शयन्ति यत् सुसान वोजसिक्की १९६८ तमे वर्षे जन्म प्राप्य हार्वर्डविश्वविद्यालयात् स्नातकपदवीं प्राप्तवती, कैलिफोर्नियाविश्वविद्यालयात् सांताक्रूजतः अर्थशास्त्रे स्नातकोत्तरपदवीं, कैलिफोर्नियाविश्वविद्यालयात् व्यापारप्रशासने स्नातकोत्तरपदवीं च प्राप्तवती

१९९८ तमे वर्षे सुसान वोजचिक्की इत्यनेन स्वस्य गराजं स्टैन्फोर्डविश्वविद्यालयस्य छात्रद्वयं लैरी पेज्, सर्गे ब्रिन् च भाडेन दत्तम्, येन स्वस्य गराजमध्ये गूगलस्य स्थापना कृता । १९९९ तमे वर्षे सुसान वोजचिक्की इन्टेल्-संस्थायाः राजीनामा दत्त्वा गूगल-संस्थायां सम्मिलितवती, गूगलस्य १८ क्रमाङ्कस्य कर्मचारी अभवत् ।

सुसान वोजसिक्की इत्यस्याः आरम्भिककार्यं गूगल-लोगो-समायोजनं, मुखपृष्ठस्य स्वरूपं सुधारयितुम् इत्यादीनि अन्तर्भवति स्म, ततः विज्ञापन-उत्पाद-विश्लेषणविभागे कार्यं कृतवती, तथा च २००३ तमे वर्षे एडसेन्स-विकासस्य नेतृत्वं सहितं अनेकेषु प्रमुखेषु परियोजनासु भागं गृहीतवती, यत्... एकः क्रान्तिकारी आसीत् अन्तर्जालविज्ञापनसेवाः मुख्यतया जालपृष्ठसामग्रीविश्लेषणार्थं कार्यक्रमानां उपयोगं कुर्वन्ति, ततः धनं प्राप्तुं जालपृष्ठसामग्रीसम्बद्धविज्ञापनं स्थापयन्ति २०१४ तमे वर्षे गूगलस्य राजस्वं ६० अरब अमेरिकी-डॉलर् यावत् अभवत्, यस्मिन् विज्ञापन-आयस्य ९०% अधिकं भागः आसीत् ।

सुसान वोजसिक्की गूगलस्य प्रमुखयोः अधिग्रहणयोः अपि उत्तरदायी आसीत्, एकं २००६ तमे वर्षे १.६५ अब्ज अमेरिकीडॉलर् मूल्येन यूट्यूबस्य अधिग्रहणं, द्वितीयं च २००७ तमे वर्षे विज्ञापनकम्पनी डबलक्लिक् इत्यस्य ३.१ अब्ज अमेरिकीडॉलर् मूल्येन अधिग्रहणम्

२०१० तमस्य वर्षस्य अक्टोबर्-मासे सुसान वोजसिक्की गूगलस्य वरिष्ठ-उपाध्यक्षपदे पदोन्नतिः अभवत्, २०१४ तमस्य वर्षस्य फरवरी-मासे सुसान वोजसिक्की यूट्यूब-संस्थायाः मुख्यकार्यकारी अभवत्, २०२३ तमस्य वर्षस्य फरवरी-मासे निवृत्तिपर्यन्तं च ९ वर्षाणि यावत् एतत् पदं धारितवती ततः परं सा गूगल-अल्फाबेट्-संस्थायां सल्लाहकारभूमिकां स्वीकृतवती अस्ति ।

यद्यपि सुसान वोजसिक्की "गूगलस्य भाग्यस्य देवी" इति नाम्ना प्रसिद्धा अस्ति तथापि सा अतीव निम्नस्तरीयः अस्ति तथापि सा एकदा मीडियाद्वारा "भवता कदापि न श्रुतः महत्त्वपूर्णः गूगलरः" इति उच्यते स्म

गूगलस्य पूर्व मुख्यकार्यकारी श्मिट् एकदा अवदत् यत् सुसान वोजसिक्की स्वस्य द्रुतचिन्तनस्य साहसस्य च कृते प्रशंसनीया आसीत्, तथा च कम्पनीयां सिलिकन-उपत्यकायां अपि अत्यन्तं प्रभावशालिनी आसीत् २०११ तमे वर्षात् सुसान वोजचिक्की प्रतिवर्षं फोर्ब्स् पत्रिकायाः ​​चयनित "वर्षस्य १०० प्रभावशालिनः महिलाः" इति चयनिता अस्ति ।

सुसान वोजसिक्की इत्यस्याः पतिना सह तस्याः मृत्योः पूर्वं पञ्च बालकाः अभवन् अस्मिन् वर्षे फेब्रुवरीमासे तस्याः १९ वर्षीयः पुत्रः मार्को ट्रोपरः कैलिफोर्नियाविश्वविद्यालयस्य बर्कले-नगरस्य छात्रावासस्य मध्ये औषधस्य अधिकमात्रायाः शङ्कितः मृतः अभवत्

गूगलस्य विषये तस्य सद्यः प्रकाशितवित्तीयप्रतिवेदने दर्शितं यत् अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनीयाः कुलराजस्वं ८४.७४२ अमेरिकीडॉलर् आसीत्, वर्षे वर्षे १३.५९% शुद्धलाभः २३.६१९ अब्ज अमेरिकीडॉलर् आसीत्; वर्षे २८.५९% वृद्धिः अभवत् । तेषु गूगल-अन्वेषण-आदि-राजस्वं ४८.५०९ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि, वर्षे वर्षे १३.८% वृद्धिः, यूट्यूब-विज्ञापन-आयः ८.६६३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां, वर्षे वर्षे १३% वृद्धिः अभवत्

यद्यपि गूगलस्य द्वितीयत्रिमासिकस्य राजस्वं प्रतिशेयरं क्षीणं अर्जनं च विश्लेषकाणां अपेक्षां अतिक्रान्तवती तथापि यूट्यूबविज्ञापनं राजस्वं च अपेक्षां पूरयितुं असफलं जातम्, येन स्टॉकमूल्यं क्षीणं जातम्

यूट्यूब-विज्ञापन-वृद्धेः मन्दतायाः विषये कम्पनीयाः प्रबन्धनेन द्वितीयत्रिमासे वर्षे वर्षे उच्च-आधार-सङ्ख्यायाः कारणं कृतम् गतवर्षे, आधारबोनसकालः च अस्मिन् वर्षे द्वितीयत्रिमासे समाप्तः।

स्तम्भ सम्पादकः: किन हांग पाठ सम्पादकः: लु जिओचुआन शीर्षकं चित्रं च स्रोतः: शाङ्गगुआन शीर्षकं चित्रं च

स्रोतः लेखकः चीनकोषसमाचारः