समाचारं

चीनी वैलेण्टाइन-दिवसः परम्पराणां नूतनानां विचाराणां च साझेदारी कर्तुं “पुस्तकानि दर्शयति”

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्तमासस्य १० दिनाङ्कः : शीर्षकम् : चीनीयः वैलेण्टाइन-दिवसः परम्पराणां नूतनानां विचाराणां च साझेदारी कर्तुं “पुस्तकानि दर्शयति” |

लेखक झोउ ज़िन वू यू

झेजियाङ्ग-नगरस्य निङ्गबो-नगरस्य लिआङ्गझू-सांस्कृतिक-उद्याने सप्त बालिकाः भिन्न-भिन्न-भूमिकाः निर्वहन्ति, मिंग-वंशस्य चित्रकारस्य किउ यिङ्ग्-इत्यस्य "कौशलस्य भीखं" इति चलच्चित्रे पात्राणां मेकअपं पुनः स्थापयितुं प्रयतन्ते गोजशर्ट्, स्कर्ट् च धारयित्वा, द्विगुणबन्न् मध्ये शिरः कृत्वा, ते नीलशिलागोलमेजस्य उपरि पीतानि प्राचीनपुस्तकानि, ग्रन्थानि च हस्तेन प्रसारितवन्तः

एषा "हेयी चीनीशैली अध्ययनसमूहस्य" बालिकाः "पुस्तकानि दर्शयित्वा" विशेषं चीनीयवैलेण्टाइनदिवसम् आचरन्ति।

प्रतिवर्षं चन्द्रपञ्चाङ्गस्य सप्तमस्य दिने जनाः "गोपालः बुनकरकन्या च" इति आख्यायिकायाः ​​विषये वदन्ति तथापि सप्तमस्य चन्द्रमासस्य सप्तमदिवसः अपि "पुस्तकप्रकाशनदिवसः" अभवत् । प्राचीनकालात् एव ।

पुस्तकानां "शोषणं" प्रकृतेः नियमानाम् अनुसरणं करोति।

आख्यायिकानुसारं चीनीयवैलेण्टाइन-दिने शोषणपुस्तकानां विकासः वस्त्रशोषणात् एव अभवत् । पूर्वीयहानवंशस्य कुई शी इत्यनेन "चतुर्जनमासिकक्रमेषु" उक्तं यत् "जुलाई-मासस्य ७ दिनाङ्के यदि शास्त्राणि वस्त्राणि च उजागरितानि सन्ति तर्हि तेषां चुकंदरः न भविष्यति" इति

“पुस्तकानि पोस्ट् कर्तुं” जुलैमासस्य सप्तमदिनं किमर्थं चिन्वन्तु ? उत्तरस्य सम्बन्धः मौसमेन सह भवितुं शक्नोति।

"चीनीवैलेन्टाइन-दिने पुस्तकानि कुरकुरे शरद-वायुना, न्यून-वायु-आर्द्रतायाः च सह शोषयित्वा पुस्तकानि (विशेषतः प्राचीनसरलीकृतपुस्तकानि) सूर्यस्य अत्यधिक-संपर्कस्य कारणेन फटितुं, पात्राणि च क्षीणानि न भविष्यन्ति" इति चीनीय-फुडान-विभागस्य प्राध्यापकः दुआन् हुआइकिङ्ग् विश्वविद्यालयः, चीनसमाचारसेवायाः संवाददात्रे अवदत्।