समाचारं

आकस्मिक! इजरायलसैनिकाः गाजानगरे विद्यालयेषु आक्रमणं कृत्वा १०० तः अधिकाः जनाः मृताः!

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनुशंसितवार्ता

सहस्राणि जनाः सम्मिलिताः एकः संगीतसङ्गीतः अभवत्! पर्यटकानाम् आपत्कालीन निष्कासन

कतारदेशस्य अलजजीरा-संस्थायाः नवीनतमवार्तानुसारं अगस्तमासस्य १० दिनाङ्के इजरायलसेना गाजानगरस्य एकस्मिन् विद्यालये आक्रमणं कृतवती यत्र १०० तः अधिकाः जनाः मृताः। अद्य प्रातःकाले एव आक्रमणं जातम्, तस्मात् विद्यालये अग्निः प्रज्वलितः, उद्धारदलः अग्निनियन्त्रणार्थं बहु परिश्रमं कुर्वन् अस्ति इति प्रतिवेदने स्थानीयमाध्यमस्रोतानां उद्धृत्य उक्तम्।

अगस्तमासस्य १० दिनाङ्के स्थानीयसमये इजरायलसैनिकाः गाजानगरस्य एकस्मिन् विद्यालये आक्रमणं कृतवन्तः, ततः अलजजीरा-देशेन तस्य भिडियोस्य स्क्रीनशॉट् इति सूचना दत्ता ।

प्रतिवेदनानुसारं इजरायलसैन्येन दावितं यत् अद्य प्रातःकाले बमप्रहारः कृतः एकः विद्यालयः "हमास (प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य) मुख्यालयः" अस्ति, अन्तः "आतङ्कवादिनः" सन्ति इति। इजरायलसैन्येन विद्यालयस्य अन्तः सैन्यकमाण्डमुख्यालये कार्यं कुर्वतां "आतङ्कवादिनः" आक्रमणं कृतम् इति वक्तव्यं प्रकाशितम्। "हमास-आतङ्कवादिनः मुख्यालयस्य उपयोगं कृत्वा आईडीएफ-इजरायल-विरुद्धं विविधानि आतङ्कवादी-आक्रमणानि गोपयितुं योजनां च कुर्वन्ति" इति वक्तव्ये अपि उक्तम् ।

प्रतिवेदने उक्तं यत् प्रारम्भिकरूपेण मृतानां संख्यायाः अनुमानं कृत्वा अपि इजरायलसैन्येन दावितं यत् "नागरिकाणां मृत्योः सम्भावना न्यूनीकर्तुं अनेकाः उपायाः कृताः" इति

पूर्वमाध्यमानां समाचारानुसारं यदा गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा आरभ्य गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ३९,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः, ९१,००० तः अधिकाः घातिताः च अभवन्

स्रोतः - वैश्विकसंजालः

सम्पादक: यू नानमेई अनुमोदन: हुआंग किंग जारीकर्ता: ली जियानजुन

क्लिक् कुर्वन्तु तथा...

भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः।