समाचारं

"अन्यदेशान् दोषीकृत्य स्वस्य रक्षणं" इति अमेरिकी-डोपिंग-विरोधी-विधेः एतादृशाः द्विगुणाः मानकाः सन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अगस्तमासस्य ७ दिनाङ्के रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिका-देशस्य डोपिंग-विरोधी-संस्थायाः (USADA) डोपिंग-सकारात्मक-क्रीडकानां उपयोगं कृत्वा "अण्डरकवर"-रूपेण कार्यं कृतम् अस्ति यत् ते दण्डात् मुक्ताः भविष्यन्ति इति शर्तेन। अस्मिन् वक्तव्ये डोपिंग एजेन्सी (WADA) इत्यनेन अमेरिकादेशस्य अवैधप्रथानां निन्दां कृत्वा वक्तव्यं प्रकाशितम्। एषा घटना तत्क्षणमेव पेरिस् ओलम्पिक-क्रीडायां अनेकेषां देशानाम् मीडिया-क्रीडकानां, क्रीडा-व्यक्तिनां च व्यापकं ध्यानं आकर्षितवती, तथा च डोपिंग-विरोधी-विषयेषु अमेरिका-देशस्य द्विगुण-मानकानाम् अपि उजागरं कृतवती

जुलै-मासस्य २५ दिनाङ्के विश्व-डोपिंग-विरोधी-संस्थायाः (WADA) पेरिस्-ओलम्पिक-क्रीडायाः मुख्य-पत्रकार-केन्द्रे पत्रकारसम्मेलनं कृतम् । (स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अमेरिकायाः ​​“रोड्चेन्कोव् दीर्घबाहुः” २.

अमेरिकादेशः सर्वदा क्रीडायां डोपिंगं द्वेष्टि, द्वेष्टि च, हस्तक्षेपार्थं स्वस्य "दीर्घबाहुस्य" उपयोगं कर्तुं न इच्छति इति प्रतिबिम्बरूपेण स्वं चित्रयितुं रोचते इव

२०२० तमे वर्षे प्रभावी अभवत् संयुक्तराज्यस्य रोड्चेन्कोव-विरोधी-डोपिंग-अधिनियमः अन्तर्राष्ट्रीयक्रीडा-कार्यक्रमेषु डोपिंग-घटनानां विषये "क्षेत्रातिरिक्त-आपराधिक-अधिकारक्षेत्रं" प्रयोक्तुं शक्नोति, येन अन्तर्राष्ट्रीय-क्रीडा-कार्यक्रमानाम् शुद्धतायाः, निष्पक्षतायाः च गम्भीरः क्षतिः भवति

तस्य प्रतिक्रियारूपेण विश्वस्य डोपिंगविरोधी एजेन्सी (WADA) इत्यनेन एकं वक्तव्यं प्रकाशितं यत्र अस्य कानूनस्य बाह्यक्षेत्रीयप्रभावस्य विषये चिन्ता प्रकटिता यत् "एतत् विश्वे डोपिंगविरोधी युद्धं क्षीणं करिष्यति" इति