समाचारं

रूसः कथयति यत् सः कुर्स्क्-नगरे युक्रेन-सैनिकं प्रतिहृतवान्, युक्रेन-देशः कथयति यत् रूसी-तोपैः तस्य गोलाकारः कृतः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य ९ दिनाङ्के घोषितं यत्,रूसीसैनिकाः कुर्स्क-प्रान्ते कार्याणि निरन्तरं कुर्वन्ति स्म, कुर्स्क-प्रदेशे प्रवेशं कर्तुं प्रयतमानानां युक्रेन-सशस्त्रसेनानां निवारणं च कृतवन्तः ।. सम्प्रति, २.कुर्स्क्-प्रान्तः संघीय-आपातकाल-स्थितौ प्रविष्टः अस्ति

९ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् तस्मिन् दिने रूसीसेना डोनेट्स्क्-क्षेत्रे कोन्स्टन्टिनोव्का-इत्येतत् गोलिकाप्रहारं कृतवती ।

रूसस्य रक्षामन्त्रालयेन ९ दिनाङ्के उक्तं यत् रूसी "उत्तर" सेनासमूहः कुर्स्क-प्रान्ते प्रवेशं कर्तुं प्रयतमानानां युक्रेन-सशस्त्रसेनानां प्रतिकारं निरन्तरं कुर्वन् अस्ति रूसीसेनायाः विमानसेवा, तोपखाना च युक्रेन-सेनायाः रूसी-क्षेत्रे गभीरं गन्तुं न शक्नुवन्ति स्म रूसस्य कुर्स्क-प्रान्तः । तस्मिन् एव काले रूसीसेना कुर्स्क-प्रान्तं प्रति बहुविध-रॉकेट-प्रक्षेपक-यंत्रं, टो-टोप-तोप-टङ्क-आदि-उपकरणानाम् सुदृढीकरणं निरन्तरं कुर्वती अस्ति

रूसस्य रक्षामन्त्रालयेन अपि ९ दिनाङ्के घोषितं यत् रूसीसैन्येन युक्रेनदेशस्य आक्रमणस्य ड्रोन्-इत्यस्य उपयोगेन रूसदेशस्य सुविधासु आक्रमणं कर्तुं प्रयत्नः कृतः यत् रूसीवायुरक्षासुविधासु कुर्स्क-प्रान्तस्य उपरि ४ ड्रोन्-यानानि नष्टानि अभवन् ततः शीघ्रमेव कुर्स्क्-प्रदेशस्य कार्यवाहक-राज्यपालः अवदत् यत् युक्रेन-देशस्य ड्रोन्-विमानस्य भग्नावशेषः राज्यस्य उपकेन्द्रे दुर्घटनाम् अभवत्, येन कुर्चाटोव्-नगरे अन्येषु क्षेत्रेषु च विद्युत्-विच्छेदः जातः कुर्चाटोव्-नगरं कुर्स्क-नगरस्य पश्चिमदिशि प्रायः ४० किलोमीटर्-दूरे स्थितम् अस्ति, यत्र कुर्स्क-परमाणुविद्युत्संस्थानम् अस्ति ।