समाचारं

मेक्सिकोदेशे विक्रयक्षेत्रे शीर्षदशसु स्थानं प्राप्तवान् चीनीयः कारब्राण्ड् तत्र कारखानम् निर्मास्यति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | लियू जिअक्सिन्

अन्तरफलक समाचार सम्पादक | चेन ज़ियाओटोङ्ग

मेक्सिकोदेशस्य स्थानीयमाध्यमानां ईएल इकोनोमिस्ता इत्यस्य अनुसारं एमजी इत्यनेन घोषितं यत् मेक्सिकोदेशे १५०,००० वाहनानां विक्रयणं कृत्वा मेक्सिकोदेशे कारखानम् अनुसन्धानविकासकेन्द्रं च स्थापयति।

एमजी मेक्सिकोदेशे शीर्षदशविक्रयक्रमाङ्कनेषु एकमात्रं चीनीयब्राण्ड् इति रूपेण स्वस्थानं स्थापितवान्, मेक्सिको, मध्यअमेरिका, कैरिबियनदेशेषु च विपण्येषु दावं कर्तुं योजनां करोति। एमजी मोटर मेक्सिको इत्यस्य अध्यक्षः झाङ्ग वेइ इत्यनेन उक्तं यत्, "मेक्जी इत्यस्य योजनायाः घोषणां कुर्वन्तः वयं प्रसन्नाः स्मः यत् मेक्सिकोदेशं लैटिन अमेरिकादेशे विकासस्य विस्तारस्य च केन्द्रं भवति।"न केवलं वयं कारस्य उत्पादनं कर्तुम् इच्छामः, अपितु विशेषतया लैटिन-अमेरिका-देशस्य कृते विनिर्मितं विपण्य-बुद्धिः अपि प्रदामः ।

परन्तु एमजी इत्यनेन कारखानस्य निर्माणे कियत् धनं निवेशयितुं वा विशिष्टनिर्माणसमयः वा न प्रकटितः। किं निश्चितं यत् एमजी इत्यस्य मूलकम्पनी SAIC Motor इत्यस्य अधीनस्थः अन्यः ब्राण्ड् चिजी अपि मेक्सिकोदेशस्य विपण्यां अवतरति ।SAIC इत्यस्य पूर्वयोजनानुसारं Zhiji L7, LS7 च 2024 तमे वर्षे मेक्सिको, मध्यपूर्व, दक्षिण-अमेरिका-दक्षिण-पूर्व-एशिया-बाजारेषु प्रवेशं करिष्यन्ति।2025 तमे वर्षे LS6, L6 च विदेशेषु गन्तुं आरभन्ते, तथा च L7, LS7 च सहितं विकसितबाजारेषु गमिष्यन्ति विन्यासार्थं यूरोपं ऑस्ट्रेलिया च .

२०२० तमे वर्षे SAIC MG इति संस्था आधिकारिकतया मेक्सिकोदेशस्य विपण्यां प्रविष्टवती । मेक्सिकोदेशस्य विपण्यां प्रवेशानन्तरं एमजी इत्यनेन तत्र विक्रयस्य शीघ्रं विस्तारः कृतः । २०२२ तमे वर्षे एमजी-संस्थायाः मेक्सिको-विपण्ये ४८,००० वाहनानि विक्रीताः, येन वर्षे वर्षे २०१% वृद्धिः अभवत्, येन गतवर्षे एमजी-संस्थायाः मेक्सिको-देशे ६०,००० वाहनानि विक्रीताः, यत्र ४.४ वाहनानि विक्रीताः % विपण्यभागस्य । एमजी इत्यस्य वर्तमानविदेशीयकारखानेषु थाईलैण्ड्, भारतं च अन्तर्भवति, पूर्वं यूरोपे कारखानम् उद्घाटयितुं योजना आसीत् ।

मेक्सिकोदेशे सशक्तस्थानीयब्राण्ड्-अभावात् प्रमुखानां वाहननिर्मातृणां कृते मेक्सिको-विपण्यं उद्घाटयितुं विदेशव्यापारविकासाय विकल्पः अभवत् गतवर्षस्य विक्रयमात्रायाः आधारेण मेक्सिकोदेशे शीर्षत्रयस्थानीयकारब्राण्ड् निसान, जनरल् मोटर्स्, फोक्सवैगेन् च सन्ति, येषां विपण्यभागः क्रमशः १७.७%, १३.५%, ११% च अस्ति

अन्तिमेषु वर्षेषु मेक्सिकोदेशे चीनीयवाहनब्राण्ड्-समूहानां तीव्रगत्या विकासः अभवत्, यत्र कुलविक्रयः स्थानीयविपण्यस्य पञ्चमांशं भवति । सम्प्रति चीनदेशस्य चेरी, जेएसी, चाङ्गन्, बीएआईसी इत्यादीनां ब्राण्ड्-संस्थानां मेक्सिको-विपण्ये पूर्वमेव काराः विक्रीताः सन्ति । चेरी समूहः (चेरी ब्राण्ड्, ओमेण्डा च सहितम्) गतवर्षे मेक्सिकोदेशे कुलम् ३८,५०० वाहनानि विक्रीतवान्, यत् वर्षे वर्षे ३४३.९% वृद्धिः अभवत् ।

२०२३ तमे वर्षे चीनस्य वाहननिर्यासे वृद्धेः मुख्यस्रोताः सन्ति रूस (४१%), मेक्सिको (९%), थाईलैण्ड् (५%) च चीनस्य वाहननिर्यासे द्वितीयः बृहत्तमः वृद्धिशीलः देशः अभवत् । अस्मिन् वर्षे प्रथमार्धे मम देशस्य कुलवाहननिर्यातमात्रायां शीर्षपञ्चप्रदेशेषु मेक्सिकोदेशः द्वितीयस्थानं प्राप्तवान् ।

SAIC MG इत्यस्य अतिरिक्तं BYD इत्यादीनां चीनीयकारब्राण्ड्-संस्थानां मेक्सिकोदेशे कारखानानां निर्माणस्य योजना अपि अस्ति ।

प्रतिवेदन/प्रतिक्रिया