समाचारं

पुष्पपरेडदलेन ओरेकल अस्थिशिलालेखाः प्रदर्शिताः, नेटिजनाः: पञ्चसहस्रवर्षस्य सांस्कृतिकविरासतां!

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ८ दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः समन्वयिततैरणसामूहिककौशलवैकल्पिकप्रतियोगितायां चीनीयदलः ९९६.१३८९ अंकैः कुलस्कोरेण प्रथमस्थानं प्राप्तवान्, द्वितीयस्थाने स्थितं अमेरिकनदलं ८१.७९६८ अंकैः अतिक्रान्तवान्

चीनीयसमन्वयिततैरणदलं तकनीकीस्वचयनं, कौशलस्वचयनं च इति त्रयाणां स्पर्धासु प्रथमस्थानं प्राप्तवान् अन्ते समन्वयिततैरणदलस्पर्धायां अग्रणीः भूत्वा स्वर्णपदकं प्राप्तवान् अपि च प्रथमवारं यत् चीनीयसमन्वयिततैरणदलेन ओलम्पिकस्वर्णपदकं प्राप्तम्।

चीनीयदलस्य प्रदर्शनस्य समये एकः विशेषः एक्शन् डिजाइनः नेटिजनानाम् ध्यानं आकर्षितवान् । क्रीडायाः अनन्तरं चीनीयसमन्वयिततैरणदलस्य मुख्यप्रशिक्षकः झाङ्ग क्षियाओहुआन् इत्यनेन ओरेकलभाषायां "पर्वतः" इति शब्दः इति प्रकाशितम् ।

पेरिस् ओलम्पिकक्रीडायाः समन्वयिततैरणदलस्य आयोजने अन्तिमः कौशलवैकल्पिकप्रतियोगिता, चीनीयदलः। स्रोतः - सिन्हुआ न्यूज एजेन्सी

झाङ्ग जिओहुआन् इत्यनेन उक्तं यत् सः चीनीयसंस्कृतेः कलात्मकं धारणाम् वर्धयितुं स्वस्य एक्शन् कोरियोग्राफीयां चीनीयतत्त्वान् विशेषतया एकीकृतवान् "उदाहरणार्थं प्रतियोगितायाः समये दलस्य सदस्यानां एकः आकारः वस्तुतः चीनीय-ओरेकल-अस्थि-शिलालेखः 'पर्वतः' आसीत् । एतत् was more lived and gave people the impression of stacked mountains." एषा भावना अपि प्रतिबिम्बयति यत् अस्माकं समन्वयितः तरणदलः कष्टानि विघ्नानि च अतिक्रम्य स्वप्नानां अनुसरणं कदापि न त्यक्तवान्।”.

केचन नेटिजनाः शोचन्ति स्म यत्, "मया वास्तवमेव ओरेकल-अस्थि-शिलालेखेषु 'पर्वत' इति शब्दः अपेक्षितः नासीत् तथा चिन्तयितुं साहसं कुर्वन्ति।" "पञ्चसहस्रजनानाम् अस्य अर्थः एव।" सांस्कृतिकविरासतां प्रति विश्वासः! ”

ओरेकल अस्थिशिलालेखेषु "पर्वतः" इति शब्दः । स्रोतः - सीसीटीवी न्यूज

चॅम्पियनशिपं जित्वा झाङ्ग जिओहुआन् इत्यनेन अपि उक्तं यत् सामूहिककौशलचयनं दुर्बलं आयोजनम् अस्ति, तस्य सज्जताप्रक्रियायां सः स्वभ्रातुः दलस्य राष्ट्रियगोताखोरीदलस्य तकनीकीसमर्थनस्य उपरि अवलम्बितवान्

"चीनदेशस्य गोताखोरी अतीव प्रबलः अस्ति, गोताखोरीदलस्य प्रशिक्षकाः च उड्डयनस्य जलप्रवेशप्रशिक्षणस्य च समये बहु साहाय्यं कृतवन्तः। प्रतियोगितायाः समये वयं बहु उच्चाङ्कान् प्राप्तुं उत्थापनस्य आन्दोलनेषु अवलम्बितवन्तः।

ओरेकलस्य चतुर एक्शन डिजाईनस्य अतिरिक्तं चीनीयपुष्पदलेन कार्यस्य व्यवस्थापनस्य विषये अपि बहु विचारः कृतः ।

निःशुल्कवैकल्पिकप्रतियोगितायां चीनीयदलेन पेरिस्-ओलम्पिक-क्रीडायाः श्रद्धांजलि-प्रदानार्थं उद्घाटन-तट-उत्थापन-स्थाने एफिल-गोपुरस्य आकारस्य विशेषरूपेण डिजाइनं कृतम्

पेरिसं प्रति श्रद्धांजलिम् अयच्छन्तीनां तत्त्वानां अतिरिक्तं, अस्मिन् आन्दोलनसमूहे हस्तेषु विशिष्टानां "आर्किड-अङ्गुलीनां" अतिरिक्तं स्विमसूट्-उपरि अपि सहजतया प्रतिबिम्बितम् अस्ति "एतत् खिडकी-जाल-तत्त्वं यत् अस्माकं प्रशिक्षकः जिओहुआन् चीनीय-नववर्षस्य प्रथायाः आधारेण डिजाइनरेण सह संवादं कृत्वा खिडकी-जाल-स्थापनस्य डिजाइनं कृतवान्।"

सामूहिककौशलवैकल्पिकस्पर्धायां चीनीयदलेन युद्धकलातत्त्वं विङ्ग चुन् इति अपि स्वस्य भूमिगतिषु समावेशितम्, यत् नेत्रयोः आकर्षकं भवति स्म, प्रेक्षकाणां तालीवादनं च प्राप्तवान्

"पूर्वस्य पश्चिमस्य च मध्ये सांस्कृतिकाः भेदाः सन्ति। अहं यत् अधिकं द्रष्टुम् इच्छामि तत् अस्ति यत् विभिन्नसांस्कृतिकपृष्ठभूमिकानां निर्णायकाः अस्माकं सङ्गीतं एक्शन् नृत्यनिर्देशनं च स्वीकुर्वन्तु, अस्माकं कृतीनां सम्मानं च कुर्वन्तु इति चीनपुष्पभ्रमणं न केवलं केवलं शीर्षमञ्चम् अस्ति।

अगस्तमासस्य ७ दिनाङ्के चीनदेशस्य दलेन पेरिस् ओलम्पिकक्रीडायाः समन्वयिततैरणदलस्य निःशुल्कप्रतियोगितायां भागः गृहीतः । स्रोतः चीनक्रीडासमाचारः

ओलम्पिक-तरणकुण्डे चीनीयदलस्य अद्भुतस्य त्रयः निमेषाः पृष्ठतः दिने दिने पुष्पतैरकानाम् कठोरप्रशिक्षणं भवति, रक्तस्रावः अपि तेषां दैनन्दिनजीवनम् अस्ति

समन्वयिततैरणस्य नूतननियमानां कार्यान्वयनानन्तरं समूहकार्यक्रमेषु तान्त्रिकस्वचयनस्य, मुक्तस्वचयनस्य च आधारेण कौशलचयनितस्पर्धाः योजिताः सन्ति कठिनता वर्धिता, जोखिमाः वर्धिताः, क्रीडकाः च तस्मात् अधिकाः चोटाः अभवन् पूर्वम्‌। यदा ते पुश-अप-गतिम् कुर्वन्ति तदा तेषां स्कन्ध-कोण-कटिबन्धयोः तनाव-धारकाः भागाः सहजतया क्षतिग्रस्ताः भवन्ति ।

मे-मासस्य अन्ते पेरिस्-ओलम्पिक-क्रीडायाः सज्जतायै दलस्य प्रशिक्षणकाले "शीर्ष-क्रीडकः" स्वस्य पसन्दस्य लिफ्ट-व्यायामस्य समये जले पतितः, तस्य हनुमत्पादः अकस्मात् अन्यस्य दलस्य सदस्यस्य जानुनि आहतवान्, तथा च सः तत्क्षणमेव रक्तस्रावं कृतवान्।

झाङ्ग जिओहुआन् इत्यनेन उक्तं यत् सज्जतायाः अन्तिमस्प्रिन्ट्-पदे प्रवेशे बालिकाः सर्वाः भिन्न-भिन्न-अङ्कस्य चोटाः अभवन्, परन्तु ते कदापि प्रशिक्षणे विलम्बं न कृतवन्तः

१९८८ तमे वर्षे प्रथमवारं ओलम्पिकसमन्वयिततैरणकार्यक्रमे भागं गृहीतवान् ततः परं ३६ वर्षाणां संघर्षस्य प्रतीक्षायाः च अनन्तरं चीनीयसमन्वयिततैरणदलस्य अन्ततः ओलम्पिकक्रीडायां अत्यन्तं भव्यतया आश्चर्यजनकतया च अभिषिक्तता अभवत्

"अद्यतनस्य परिणामः हुआयो-जनानाम् अनेक-पीढीनां संयुक्त-प्रयत्नस्य परिणामः अस्ति। वयं निरन्तरं परिश्रमं करिष्यामः, द्विगुण-प्रतियोगितायां युद्धं च निरन्तरं कुर्मः।"

10 अगस्तस्य प्रातःकाले पुष्पतैरणदलस्य "भगिन्यौ" वांग लियूयी तथा वांग किअन्यी समन्वयिततैरणद्विगुणकौशलवैकल्पिकप्रतियोगितायां प्रतिस्पर्धां करिष्यन्ति तेषां कृते जयजयकारं कुर्वन्तु!

स्रोतः : जिउपाई न्यूज व्यापक सीसीटीवी न्यूज, चीन न्यूज नेटवर्क, चीन स्पोर्ट्स न्यूज, शांगगुआन न्यूज, द पेपर, चीन डेली नेटवर्क, सम्बन्धित टिप्पणियाँ आदि।

प्रतिवेदन/प्रतिक्रिया