समाचारं

"वयं सर्वे पुरातनमित्राः स्मः, विनोदं कुर्मः", त्रयः गोताखोरीबालिकाः मञ्चे हास्यं मुद्रां कृतवन्तः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ दिनाङ्के पेरिस् ओलम्पिकक्रीडायां महिलानां त्रिमीटर्-स्प्रिंगबोर्ड-गोताखोरी-पुरस्कारसमारोहे "मित्राणां" प्रदर्शनं कृतम् । यदा स्वर्णपदकविजेता चीनीयः खिलाडी चेन् यिवेन् सर्वोच्चमञ्चे कूर्दितवान् तदा उपविजेता आस्ट्रेलियादेशस्य खिलाडी गिनी तृतीयस्थानस्य चीनीयक्रीडकः चाङ्ग यानी च मञ्चे "सुपरस्टार" इत्यस्य स्वागतार्थं उभयतः इशारान् कृतवन्तः प्रेम्णः ।
"वयं सर्वे पुरातनमित्राः स्मः, एकत्र क्रीडामः" इति चाङ्ग यानी इत्यनेन उक्तं यत् एषः एक्शन् डिजाइनः चेन् यिवेन् इत्यस्य विचारः आसीत्, तेषु त्रयः तत्क्षणमेव तत् प्रहारं कृतवन्तः।
"यदा वयं क्रीडायाः अनन्तरं समायोजनं कुर्वन्तः आसन् तदा अस्माकं आकस्मिकः विचारः आसीत्" इति चेन् यिवेन् अवदत् ।
अगस्तमासस्य ९ दिनाङ्के चीनदेशस्य विजेता चेन् यिवेन् (मध्यः) मञ्चे आरोहत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग युवेई
तस्मिन् दिने अन्तिमपक्षे कुलम् ५ कूर्दनानि अभवन्, चेन् यिवेन् सर्वदा प्रथमस्थाने, गिनी च दृढतया द्वितीयस्थाने आसीत् । प्रथमे कूर्दने त्रुटिं कृत्वा चाङ्ग यानी अन्तिमस्थानं प्राप्तवती, परन्तु सा समये एव स्वस्य स्थितिं समायोजयित्वा चतुर्थे कूर्दनस्य अनन्तरं तृतीयस्थानं प्राप्तवती ।
"अस्माकं त्रयाणां कृते एषः क्षणः विशेषतया बहुमूल्यः अस्ति।" "एतावन्तः वर्षाणि यावत् भवता सह स्पर्धां कृतवान् अन्तर्राष्ट्रीयः मित्रः दुर्लभः।"
९ अगस्त दिनाङ्के पुरस्कारसमारोहस्य अनन्तरं विजेता चीनदेशस्य खिलाडी चेन् यिवेन् (मध्य), उपविजेता आस्ट्रेलियादेशस्य खिलाडी गिनी (वामभागे), तृतीयः उपविजेता चीनीयः खिलाडी चाङ्ग यानी च पुरस्कारसमारोहस्य अनन्तरं छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग युवेई
चाङ्ग्यानी गिनी च पूर्वं परस्परं ज्ञातवन्तौ । "एतत् एकप्रकारस्य भाग्यम् अस्ति। अस्माकं सर्वेषां व्यक्तित्वं समानं वर्तते, एकत्र क्रीडितुं शक्नुमः। अस्माकं स्वस्थस्पर्धा (अङ्कणे) अपि अस्ति। अस्माकं त्रयः स्वस्य उच्चस्तरं प्रति कूर्दितवन्तः, प्रतियोगिताक्रीडायाः आकर्षणमपि दर्शयितुं शक्नुमः। " " .
अन्तिमपक्षे गिनी इत्यस्य अन्तिमकूदस्य कठिनताकारकं ३.४ आसीत्, यत् चेन् यिवेन्, चाङ्ग यानी इत्येतयोः गतिभ्यः अधिकं कठिनम् आसीत् । चीनदेशस्य द्वौ क्रीडकौ एकमेव दिनचर्याम् कर्तुं समर्थौ इति अवदताम्, परन्तु अङ्कणे तया सन्तुष्टौ न अभवताम् । चेन् यिवेन् इत्यनेन उक्तं यत् गिनी एव तेषां कृते अस्य कठिनस्य आन्दोलनस्य प्रशिक्षणं सुदृढं कर्तुं प्रेरितवान् ।
२०२४ तमस्य वर्षस्य गोताखोरीविश्वकप-अन्तिम-क्रीडायां महिलानां ३ मीटर्-स्प्रिंगबोर्ड्-क्रीडायां तृतीय-उपविजेता गिनी-इत्यनेन २० एप्रिल-दिनाङ्के पुरस्कारसमारोहस्य अनन्तरं स्वमित्राणां चीनीयगोताखोराणां चेन् यिवेन्-चाङ्ग-यानी-योः चित्रैः सह वस्त्राणि प्रदर्शितानि छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली यिबो
अस्मिन् वर्षे एप्रिलमासे क्षियान्-नगरे आयोजिते गोताखोरी-विश्वकप-अन्तिम-क्रीडायां चेन् यिवेन्-इत्यनेन महिलानां त्रिमीटर्-स्प्रिंगबोर्ड्-स्वर्णपदकं, गिनी-इत्यनेन कांस्यपदकं च प्राप्तम्, चाङ्ग-यानी-इत्यनेन तु चोटतः स्वस्थतां प्राप्य स्पर्धां त्यक्तवती पुरस्कारसमारोहे गिनी चेन् यिवेन्-चाङ्ग-यानी-योः छायाचित्रं धारयति स्म, एतत् चेन् यिवेन्-इत्यनेन क्रीडायाः पूर्वं तस्याः कृते दत्तम् आसीत् ।
"अहं मन्ये ते मम कृते भगिन्यः इव सन्ति। अस्माकं सकारात्मकः प्रतिस्पर्धात्मकः सम्बन्धः अस्ति, तथा च एकस्मिन् मञ्चे मित्राणि स्पर्धां कुर्वन्ति इति अधिकं मजेयम्। अहं बहु भाग्यशाली इति अनुभवामि यत् तेषां सह (पुरस्काराः) क्षणाः साझां कर्तुं शक्नोमि" इति कीनी अवदत् .
स्रोतः - सिन्हुआ न्यूज एजेन्सीगुआंगझौ दैनिक नव पुष्प शहर सम्पादक: मा Junxian
प्रतिवेदन/प्रतिक्रिया