समाचारं

सुझोउ-वुक्सी-चाङ्गझौ अन्तरनगरीयरेलमार्गस्य ताइकाङ्ग-पायलट्-खण्डस्य निर्माणे नवीनतमा प्रगतिः कृता अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव सुझोउ-वुक्सी-चाङ्गझौ अन्तरनगरीयरेलमार्गस्य ताइकाङ्ग-पायलट्-खण्डस्य परिचालन-सज्जता-कालस्य न्यास-सम्झौतेः हस्ताक्षर-समारोहः आयोजितः सुझोउ-वुक्सी-चाङ्गझौ अन्तरनगरीयरेलमार्गः पश्चिमदिशि चाङ्गझौ-नगरात् आरभ्य वुक्सी-सुझौ-नगरयोः मध्ये गच्छति, पूर्वदिशि शङ्घाई-नगरे च समाप्तः भवति तेषु सुझोउ-वुक्सी-चाङ्गझौ अन्तरनगरीयरेलमार्गस्य ताइकाङ्ग-पायलट्-खण्डः १०.३ किलोमीटर्-दीर्घः अस्ति, अयं ताइकाङ्ग-स्थानकात् गच्छति, प्रान्तीयसीमायां शङ्घाई-नगरपालिकायाः ​​जियामिन्-रेखायाः उत्तरविस्तारेण सह सम्बद्धः अस्ति रोड् स्टेशन, तथा शिबाडाङ्ग रोड स्टेशन कुल ३ स्टेशनाः, एकः आगारः च अस्ति । परियोजना शङ्घाई-सूडान-नगरे एकः महत्त्वपूर्णः, प्रदर्शनकारी च परियोजना अस्ति, तथा च, ताइकाङ्ग-नगरे समग्ररूपेण कर्षण-परियोजना अपि अस्ति ।
अन्तिमेषु वर्षेषु याङ्गत्से-नद्याः डेल्टा-नगरस्य एकीकृत-विकासाय राष्ट्रिय-रणनीत्याः गहनतया कार्यान्वयनेन अन्तरनगरीय-परिवहन-नगरीय-क्षेत्र-परिवहन-इत्यादीनां उच्चगुणवत्तायुक्तानां रेल-पारगमन-जालस्य निर्माणं त्वरितम् अभवत् , प्रथमं परिवहनस्य पालनम् अकरोत्, तथा च "5+1" रेलपारगमनजालस्य निर्माणार्थं सर्वप्रयत्नः कृतवान्, शङ्घाई-सुझौ-टोङ्गरेन् रेलमार्गस्य उद्घाटनेन शङ्घाई-नानजिंग-याङ्गत्ज़े-नद्याः उच्चगतिरेलमार्गस्य च उद्घाटनेन सह आवागमनसमयः बहु लघुः अभवत् शङ्घाई तथा नानजिंग् ताइकाङ्गः "याङ्गत्से नदी डेल्टा ऑन ट्रैक" इत्यत्र पूर्णतया एकीकृतः अस्ति ।
Caption: हस्ताक्षरसमारोहः। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
सुझोउ-वुक्सी-चाङ्गझौ अन्तरनगरीयरेलमार्गस्य ताइकाङ्ग-पायलट्-विभागः शङ्घाई-नगरीयरेलमार्गस्य जियामिन्-रेखायाः उत्तरविस्तारेण सह सम्बद्धः अस्ति, उभयस्थानेषु जनाः अस्य विषये अत्यन्तं चिन्तिताः सन्ति घटनास्थले ताइकाङ्ग-नगरीयरेलपारगमनविकासकम्पनी लिमिटेड् तथा शङ्घाईनगरपालिकारेलवेसञ्चालनकम्पनी लिमिटेड् इत्यनेन "सूझोउ-वुक्सी-चाङ्गझौ अन्तरनगरीयरेलवे इत्यस्य ताइकाङ्गपायलटखण्डस्य परिचालनप्रयाताकालस्य न्याससमझौते" हस्ताक्षरं कृतम् "एकः परिचालनः, एकः प्रबन्धनः, एकः सेवा च" इति समग्रसिद्धान्तस्य अनुसारं, द्वयोः पक्षयोः सुझोउ-वुक्सी-चाङ्गझौ अन्तरनगरीयरेलमार्गस्य ताइकाङ्ग-पायलट्-खण्डस्य परिचालन-तयारी-कालस्य न्यासस्य विषये सहमतिः अभवत्, यत्र क द्वयोः पक्षयोः मध्ये परस्परं लाभप्रदसहकार्यस्य नूतनः चरणः च सुझोउ-वुक्सी-चांगझौ अन्तरनगरीयरेलमार्गस्य ताइकाङ्ग-पायलट्-खण्डस्य प्रचारं करिष्यति परियोजनायाः निर्माणं यथाशीघ्रं आरभ्यते।
सुझोउ-वुक्सी-चाङ्गझौ अन्तरनगरीयरेलमार्गस्य ताइकाङ्ग पायलट् विभागः जियामिन् रेखायाः समानान् तकनीकीमानकान् स्वीकुर्वति, यस्य अधिकतमं परिचालनवेगः प्रतिघण्टां १६० किलोमीटर् भवति, यत् साधारणमेट्रोयानानां परिचालनवेगात् द्विगुणं भवति सुझोउ-वुक्सी-चाङ्गझौ अन्तरनगरीयरेलमार्गस्य ताइकाङ्ग-पायलट्-खण्डे महत्त्वपूर्ण-स्थानकत्वेन ताइकाङ्ग-स्थानकस्य मुख्यपरियोजनायाः निर्माणं २०२१ तमे वर्षे आरब्धम् ।अस्मिन् वर्षे जनवरी-मासस्य अन्ते मुख्यपरियोजना पूर्णतया सम्पन्ना परियोजनायाः संचालनं कृत्वा, तत् ताइकाङ्गस्य शङ्घाईनगरस्य मध्यभागस्य च मध्ये आवागमनसमयं अधिकं लघु करिष्यति, तथा च शङ्घाई रेलपारगमनरेखा २, रेखा ९, रेखा १२ इत्यादिभिः सह निर्बाधस्थानांतरणं साकारं करिष्यति, ताइकाङ्गं "अग्रे विरामः" इति अधिकं प्रकाशयिष्यति शङ्घाई, "अगला विरामः शङ्घाई" इत्यस्य नगरस्य लोगो ।
Xinmin Evening News इति संवाददाता ताङ्ग वेन्यी
प्रतिवेदन/प्रतिक्रिया