समाचारं

वुहाननगरपालिकाविश्वविद्यालयाः चतुर्णां नूतनपरिसरानाम् निर्माणं त्वरयन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के वुहाननगरीयजनसर्वकारस्य जालपुटे "नगरीयविश्वविद्यालयानाम् उच्चगुणवत्तायुक्तविकासस्य समर्थनार्थं वुहानस्य कृते अनेकाः उपायाः निर्गन्तुं नगरीयजनसर्वकारस्य सामान्यकार्यालयस्य सूचना" प्रकाशिता

अस्मिन् नगरपालिकाविश्वविद्यालयानाम् शिक्षास्तरस्य उन्नयनार्थं समर्थनस्य, स्नातकस्तरीयव्यावसायिकविद्यालयनिर्माणार्थं वुहानसॉफ्टवेयरइञ्जिनीयरिङ्गव्यावसायिकमहाविद्यालयस्य, वुहाननगरव्यावसायिकमहाविद्यालयस्य च प्रचारस्य, उच्चस्तरयुक्तानां नूतनानां उच्चस्तरीयानाम् अनुप्रयोग-उन्मुखजालसुरक्षाविश्वविद्यालयानाम् निर्माणस्य आरम्भस्य च उल्लेखः कृतः

इदमपि उक्तं यत् वुहानव्यापारविद्यालयस्य इण्डोर अश्वशालायाः, नूतनव्यापारभवनस्य, नूतनस्य अभियांत्रिकीभवनस्य, छात्रछात्रावासस्य, अन्यपरियोजनानां च निर्माणं सम्पन्नम्, नूतनस्य मयिन्घे परिसरस्य निर्माणं च अभवत् वुहान सॉफ्टवेयर अभियांत्रिकी व्यावसायिक महाविद्यालयस्य तथा वुहान सिटी व्यावसायिक महाविद्यालयस्य नूतनपरिसरस्य निर्माणं क्रमशः सिन्झौ मण्डले हुआङ्गपी मण्डले च आरब्धम्। विद्यालयस्य उच्चस्तरीयनिर्माणार्थं अनुकूलपरिस्थितयः निर्मातुं डोङ्ग्सिहुमण्डले साइबरसुरक्षाविश्वविद्यालयस्य नूतनपरिसरस्य निर्माणं प्रवर्तयन्तु।

सूचनायाः मूलपाठः निम्नलिखितः अस्ति ।

नगरीयविश्वविद्यालयानाम् उच्चगुणवत्तायुक्तविकासस्य समर्थनार्थं वुहाननगरेण अनेकाः उपायाः निर्गन्तुं नगरीयजनसर्वकारस्य सामान्यकार्यालयात् सूचना

सर्वे मण्डलजनसरकाराः नगरपालिकाजनसर्वकारस्य सर्वे विभागाः च : १.

"नगरीयविश्वविद्यालयानाम् उच्चगुणवत्तायुक्तविकासस्य समर्थनार्थं वुहाननगरस्य अनेकाः उपायाः" इति नगरपालिकाजनसर्वकारेण अनुमोदिताः अधुना भवद्भ्यः जारीकृताः सन्ति।

वुहान नगरपालिका जनसरकारस्य सामान्यकार्यालयः

२०२४ जुलै २७ तारिख

नगरीयविश्वविद्यालयानाम् उच्चगुणवत्तायुक्तविकासाय समर्थनार्थं वुहाननगरेण कृताः अनेकाः उपायाः

शिक्षायाः माध्यमेन देशस्य सुदृढीकरणस्य रणनीतिं सम्यक् कार्यान्वितुं, नगरीयविश्वविद्यालयानाम् मूलप्रतिस्पर्धां वर्धयितुं, "त्रयाणां लाभानाम् परिवर्तनस्य" उत्तमसेवां प्रवर्धनं च कर्तुं, नूतनयुगे वुहानस्य "बोधस्य" पुनः आकारं त्वरितुं च निम्नलिखितम् उपायाः प्रस्ताविताः सन्ति : १.

1. विद्यालयप्रकारस्य पदानुक्रमस्य अनुकूलनं कुर्वन्तु। स्नातकोत्तरछात्राणां संयुक्तरूपेण संवर्धनार्थं नगरीयविश्वविद्यालयानाम् प्रान्तीयविश्वविद्यालयानाञ्च शोधसंस्थानां च समर्थनं कुर्वन्तु। २०२६ तमे वर्षे जियांगहानविश्वविद्यालयः नैदानिकचिकित्सा इत्यादीनि १-२ डॉक्टरेट्-उपाधि-प्राधिकरण-बिन्दून् योजयितुं प्रयतते, वुहान-व्यापारविद्यालयः च स्नातकोत्तर-उपाधि-प्रदान-एककत्वेन, पर्यटन-प्रबन्धन-इत्यादीनि २-३ स्नातकोत्तर-उपाधि-प्राधिकरण-बिन्दून् च अनुमोदितुं प्रयतते नगरपालिकामहाविद्यालयानाम् विश्वविद्यालयानाञ्च समर्थनं तेषां शिक्षास्तरं सुधारयितुम्, स्नातकस्तरीयव्यावसायिकविद्यालयनिर्माणार्थं वुहानसॉफ्टवेयरइञ्जिनीयरिङ्गव्यावसायिकमहाविद्यालयस्य वुहाननगरव्यावसायिकमहाविद्यालयस्य च प्रचारः, उच्चस्तरयुक्तानां नूतनानां उच्चस्तरीयानाम् अनुप्रयोग-उन्मुखजालसुरक्षाविश्वविद्यालयानाम् निर्माणं च आरभते। वयं वुहान-मुक्त-विश्वविद्यालयं सम्यक् चालयामः, नगरस्य मुक्त-विश्वविद्यालय-व्यवस्थायाः निर्माणं च सुदृढं करिष्यामः | (जिम्मेदार इकाइयां: नगरपालिका पार्टी समिति साइबर स्पेस मामलों कार्यालय, नगरपालिका शिक्षा ब्यूरो, डोंग्सिहु जिला जनसरकार, नगरीय विश्वविद्यालय, वुहान साइबर सुरक्षा विश्वविद्यालय तैयारी कार्यालय)

2. श्रेष्ठविषयाणां निर्माणे ध्यानं दत्तव्यम्। एकं सशक्तं विशेषानुशासनसमूहं निर्मातुं जियांगहानविश्वविद्यालयस्य समर्थनं कुर्वन्तु तथा च 2-3 वर्षेषु वैश्विकरूपेण 5-6 विषयाणां स्थानं प्राप्तुं प्रयतन्ते; integrate Wuhan Central Hospital, Wuhan Municipal Fourth Hospital सहित सप्त नगरपालिका अस्पतालाः Jianghan विश्वविद्यालयस्य सम्बद्धस्य अस्पतालस्य अथवा नैदानिकचिकित्साविद्यालयस्य रूपेण कार्यं कुर्वन्ति, येन चिकित्सासंस्थानां मूलसम्बद्धतां अपरिवर्तितं भवति। आधुनिकसेवाउद्योगः सूचनाप्रौद्योगिकी च इत्यादिषु लाभप्रदेषु विशेषतासु च विषयेषु ध्यानं दत्तव्यं, तथा च वुहानव्यापारविद्यालयस्य समर्थनं कृत्वा १-२ प्रान्तीयस्तरस्य लाभप्रदानां विशेषताविषयाणां च अनुशासनानाम् (समूहानां) निर्माणं करणीयम्। वुहान सॉफ्टवेयर अभियांत्रिकी व्यावसायिक महाविद्यालयस्य तथा वुहान सिटी व्यावसायिक महाविद्यालयस्य समर्थनं कृत्वा 2-3 राष्ट्रिय "डबल उच्च" विशेषता प्रमुखाः (समूहाः) निर्मातुं शक्नुवन्ति, यत् सॉफ्टवेयर प्रौद्योगिकी, औद्योगिक रोबोट प्रौद्योगिकी, पूर्वस्कूली शिक्षा, बुद्धिमान् नवीन ऊर्जा वाहन प्रौद्योगिकी तथा सेवाः अन्ये प्रमुखाः च सुधारयितुम् केन्द्रीकृताः सन्ति (समूह) ) विद्यालय रनिंग लेवल। (जिम्मेदार इकाइयाँ : नगर शिक्षा ब्यूरो, नगर वित्त ब्यूरो, नगर स्वास्थ्य आयोग, नगरीय विश्वविद्यालय)

3. विद्यालयस्य स्थानस्य सक्रियरूपेण विस्तारं कुर्वन्तु। जियांगक्सिया जिले (जिम्मेदार इकाइयां: नगरपालिका विकास एवं सुधार आयोग, नगरीय प्राकृतिक संसाधन एवं शहरी-ग्रामीण विकास ब्यूरो, जियांगक्सिया जिला जनसरकार) की परिशुद्धता विस्फोट क्षेत्र प्रयोग आधार की जियांगहान विश्वविद्यालय राज्य प्रमुख प्रयोगशाला के निर्माण को बढ़ावा देना। वुहान बिजनेस स्कूलस्य इण्डोर घुड़सवारीहॉलस्य, नवीनव्यापारभवनस्य, नवीनस्य अभियांत्रिकीभवनस्य, छात्रछात्रावासस्य अन्यपरियोजनानां च निर्माणं सम्पन्नं कृतवान्, तथा च नूतनस्य मयिन्घे परिसरस्य निर्माणं कृतवान् (जिम्मेदाराः इकाइः: नगरपालिकाविकासः सुधारायोगः, नगरपालिकाप्राकृतिकसंसाधनं तथा नगरीय-ग्रामीणविकासः ब्यूरो, वुहान आर्थिक विकास क्षेत्र प्रबन्धन समिति ). वुहान सॉफ्टवेयर इंजीनियरिंग व्यावसायिक महाविद्यालयस्य तथा वुहान सिटी व्यावसायिक महाविद्यालयस्य नवीनपरिसरस्य निर्माणं क्रमशः सिन्झौ मण्डले हुआङ्गपीजिल्हे च आरब्धम् (जिम्मेदार इकाइः: नगरपालिकाविकासः सुधारायोगः, नगरपालिकाप्राकृतिकसंसाधनं तथा नगरीय-ग्रामीणविकासब्यूरो, हुआङ्गपीमण्डलं तथा सिन्झौमण्डलं च जनसर्वकारः)। विद्यालयस्य उच्चस्तरीयनिर्माणार्थं अनुकूलपरिस्थितयः निर्मातुं डोङ्ग्सिहुमण्डले साइबरसुरक्षाविश्वविद्यालयस्य नवीनपरिसरस्य निर्माणं प्रवर्धयन्तु (जिम्मेदार इकाई: डोंग्सिहुमण्डलस्य जनसर्वकारः, वुहानसाइबरसुरक्षाविश्वविद्यालयस्य तैयारीकार्यालयः)। समग्रपरिसरयोजनायाः निर्माणे त्वरिततां कर्तुं प्रासंगिकविद्यालयानाम् मार्गदर्शनं कुर्वन्तु, तथा च इतिहासात् अवशिष्टानां अवशिष्टानां भूमिनां भवनानां च सम्पत्तिअधिकारप्रमाणपत्राणि कानूनानां नियमानाञ्च (जिम्मेदार-इकायानां: नगरपालिका-आवास-शहरी-नवीकरण-ब्यूरो, नगरपालिका-नगरीय-प्रबन्धन-कानून-प्रवर्तनम्)-अनुसारं सम्पादयन्तु समिति, नगरीय प्राकृतिक संसाधन एवं शहरी-ग्रामीण विकास ब्यूरो, पूर्वी झील उच्च तकनीक क्षेत्र प्रशासनिक समिति, Qiaokou जिला, Hongshan जिला जन सरकार).

4. नवीनताक्षमतायाः स्तरं सुधारयितुम्। जियांगहान विश्वविद्यालयेन मन्त्रालयेन च संयुक्तरूपेण निर्मितस्य परिशुद्धताविस्फोटस्य राष्ट्रियमुख्यप्रयोगशालायाः अनुकूलनस्य पुनर्गठनस्य च समर्थनं कुर्वन्तु, उच्चस्तरीयमूलभूतसैद्धान्तिकं अनुप्रयुक्तं च अनुसन्धानं प्रवर्धयन्ति, नवीनतास्रोतक्षमतां वर्धयन्ति, नगरस्य औद्योगिकनवाचारविकासस्य उत्तमसेवा च कुर्वन्ति। प्रकाशविद्युत् रासायनिकसामग्रीणां उपकरणानां च, अश्वडोपिंगपरीक्षणं, खाद्यविज्ञानं तथा अभियांत्रिकी, न्यूनकार्बननिर्माणं हरितपर्यावरणप्रौद्योगिकी च क्षेत्रेषु राष्ट्रिय, प्रान्तीयं नगरपालिकानवाचारमञ्चानां निर्माणस्य कार्यं कर्तुं जियांगहानविश्वविद्यालयं वुहानव्यापारविद्यालयं च समर्थनं कुर्वन्तु (जिम्मेदार इकाई: नगर विकास एवं सुधार आयोग , नगर विज्ञान एवं प्रौद्योगिकी नवीनता ब्यूरो, नगर पालिका खेल ब्यूरो). नव-अनुमोदितानां राष्ट्रिय-मुख्य-प्रयोगशालानां तथा च राष्ट्रिय-औद्योगिक-नवाचार-केन्द्राणां, प्रौद्योगिकी-नवाचार-केन्द्राणां, अभियांत्रिकी-अनुसन्धान-केन्द्राणां च (जिम्मेदार-इकायानां: नगर-विकास-सुधार-आयोगः, नगर-विज्ञान-प्रौद्योगिकी-नवाचार-ब्यूरो, नगर-वित्त-ब्यूरो) नीतीनां अनुरूपं समर्थनं प्रदत्तं भविष्यति ). वैज्ञानिकसंशोधकानां कृते वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां स्वामित्वं वा दीर्घकालीन-उपयोग-अधिकारं वा प्रदातुं पायलट-सुधारं प्रवर्तयितुं, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां पृथक्-प्रबन्धने सुधारं कर्तुं, तथा च "सीमितसमय-परिवर्तनस्य" अन्वेषणं कर्तुं, "प्रथमं ततः स्थानान्तरणं च" प्रणालीनां अन्वेषणं करणीयम् वैज्ञानिकं प्रौद्योगिकी च उपलब्धयः। नगरपालिकास्तरीयपायलटपरीक्षणमञ्चानां निर्माणं प्रोत्साहयन्तु, तथा च प्रासंगिकविनियमानाम् अनुसारं उत्तमं कार्यप्रदर्शनमूल्यांकनं येषां सन्ति तेभ्यः पुरस्कारं अनुदानं च प्रदातुं शक्नुवन्ति। तकनीकीप्रबन्धकानां कृते व्यावसायिकशीर्षकमूल्यांकनस्य भर्तीप्रणाल्याः च स्थापनां प्रवर्तयितुं उच्चस्तरीयतकनीकीप्रबन्धकानां दलस्य संवर्धनं च। वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां स्थानान्तरणं परिवर्तनं च विषये पाठ्यक्रमानाम् स्थापनायां समर्थनं कुर्वन्तु, व्यावसायिक-प्रौद्योगिकी-हस्तांतरण-संस्थानां स्थापनां कुर्वन्ति, तथा च वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां स्थानान्तरण-परिवर्तनयोः कृते व्यापकसेवाः प्रदातुं शक्नुवन्ति (जिम्मेदार-एककाः: नगर-विज्ञान-प्रौद्योगिकी-नवाचार-ब्यूरो, नगर-विकासः तथा च सुधार आयोग, नगर आर्थिक तथा सूचना ब्यूरो, नगर मानव संसाधन एवं सामाजिक सुरक्षा ब्यूरो, नगर वित्त ब्यूरो) .

5. उद्योगस्य शिक्षायाः च एकीकृतविकासं प्रवर्तयितुं। "965" आधुनिक औद्योगिकव्यवस्थां केन्द्रीकृत्य वयं नगरपालिका-उद्योग-शिक्षा-सङ्घस्य, उद्योग-उद्योग-शिक्षा-एकीकरण-समुदायस्य च निर्माणं त्वरयिष्यामः |. बुद्धिमान् विनिर्माणं, मेटावर्स, नवीनसामग्री, सांस्कृतिकसृजनशीलता च इत्यादिषु क्षेत्रेषु केन्द्रीकृत्य वयं विश्वविद्यालयव्यापी नवीनता आर्थिकमेखलानिर्माणे जियाघानविश्वविद्यालयस्य समर्थनं करिष्यामः तथा च उत्कृष्टानां अभियंतानां एकं प्रान्तीयमहाविद्यालयं आधुनिकउद्योगस्य एकं प्रान्तीयमहाविद्यालयं च निर्मास्यामः। उद्योगस्य समुच्चयस्य समन्वितविकासस्य च प्रवर्धनार्थं खाद्यपोषणस्य, डिजिटल अर्थव्यवस्थायाः अन्यक्षेत्राणां च परितः नवीनतापार्कानाम् अभिनवभवनानां च निर्माणे वुहानव्यापारविद्यालयस्य समर्थनं कुर्वन्तु। सॉफ्टवेयर तथा मोटर वाहन बुद्धि उद्योग महाविद्यालयस्य तथा Xinchuang कृत्रिम बुद्धि उद्योग महाविद्यालयस्य संयुक्तस्थापनस्य अन्वेषणार्थं वुहान व्यापार विद्यालयस्य तथा प्रासंगिक उद्यमानाम् समर्थनं कुर्वन्तु, तथा च 1-2 प्रान्तीय आधुनिक औद्योगिक महाविद्यालयानाम् अनुमोदनं प्राप्तुं प्रयतन्ते। "वुहान·चीन प्रकाशिकी घाटी" नगरव्यापी उद्योग-शिक्षासङ्घस्य निर्माणे वुहान सॉफ्टवेयर अभियांत्रिकी व्यावसायिकमहाविद्यालयस्य पूर्वसरोवरस्य उच्चप्रौद्योगिकीक्षेत्रस्य च समर्थनं कुर्वन्तु। स्मार्ट उपकरण, स्मार्ट कनेक्टेड कार, स्मार्ट भाषा सेवा इत्यादिषु क्षेत्रेषु ध्यानं दत्त्वा, "वुहान·चीन ऑटोमोबाइल वैली" नगरव्यापी उद्योग-शिक्षासङ्घस्य निर्माणे वुहान-नगरस्य व्यावसायिकमहाविद्यालयस्य वुहान-आर्थिक-प्रौद्योगिकी-विकासक्षेत्रस्य च समर्थनं कृत्वा एकं संघं निर्मातुं शक्यते यत् व्यावसायिकशिक्षायाः विकासाय उद्योगशिक्षायाः गभीरतायै च अनुकूलं भवति एकीकरणस्य उत्तमं पारिस्थितिकी। (जिम्मेदार इकाइयां: नगरीय शिक्षा ब्यूरो, नगरीय विज्ञान एवं प्रौद्योगिकी नवीनता ब्यूरो, नगर विकास एवं सुधार आयोग, नगरीय आर्थिक एवं सूचना ब्यूरो, पूर्वी झील उच्च प्रौद्योगिकी क्षेत्र, वुहान आर्थिक विकास क्षेत्र प्रबंधन समिति, नगरीय विश्वविद्यालयों)

6. बाह्यविनिमयस्य स्तरं सुधारयितुम्। विदेशेभ्यः (विदेशेभ्यः) उच्चगुणवत्तायुक्तानि उच्चशिक्षासम्पदां प्रवर्तयितुं नगरीयविश्वविद्यालयानाम् समर्थनं कुर्वन्तु तथा च उच्चस्तरीय चीन-विदेशीयसहकारीशिक्षापरियोजनानां स्थापनां कुर्वन्ति। "Study in Wuhan" इति ब्राण्ड् सुदृढं कर्तुं "Study in Wuhan" छात्रवृत्तिः स्थापिता । प्रतिभाप्रशिक्षणं, वैज्ञानिकसंशोधनसहकार्यं, शैक्षणिकविनिमयम् इत्यादीनि संयुक्तरूपेण कर्तुं नगरीयविश्वविद्यालयानाम् “बेल्ट एण्ड रोड” शिक्षासहकारगठबन्धनस्य स्थापनां कुर्वन्तु। “बेल्ट एण्ड रोड” इत्यस्य सङ्गमे देशैः सह उच्चशिक्षायाः आदानप्रदानं सहकार्यं च सुदृढं कर्तुं जियांगहानविश्वविद्यालयस्य वुहानव्यापारविद्यालयस्य च समर्थनं “लुबनकार्यशाला” इत्यस्य निर्माणं कर्तुं वुहानसॉफ्टवेयरइञ्जिनीयरिङ्गव्यावसायिकमहाविद्यालयस्य तथा वुहाननगरस्य व्यावसायिकमहाविद्यालयस्य समर्थनं करणीयम्; बेल्ट् एण्ड् रोड्” इति कृत्वा “ चीनी + व्यावसायिककौशलम्" परियोजनायाः प्रचारं कुर्वन्ति । (जिम्मेदार इकाइ : नगरीय शिक्षा ब्यूरो, नगर वित्त ब्यूरो, नगरीय विश्वविद्यालय)

7. अध्यापनदलस्य निर्माणं सुदृढं कुर्वन्तु। विद्यालयस्य संचालनस्य स्तरस्य परिमाणस्य च संयोजनेन नगरपालिकाविश्वविद्यालयाः कुलकार्मिकप्रबन्धनं गतिशीलसमायोजनं च कार्यान्वन्ति ते स्वतन्त्रतया शिक्षणसहायकाः, वैज्ञानिकसंशोधनं च इत्यादीनां आन्तरिकसंस्थानां स्थापनां कर्तुं शक्नुवन्ति, तथा च स्वतन्त्रतया लचीलेन च विविधनियुक्तिविधिं नियोक्तुं शक्नुवन्ति मुख्यतया वरिष्ठव्यावसायिकपदवीयुक्तानां, डॉक्टरेट्-उपाधियुक्तानां पूर्णकालिकशिक्षकाणां नियुक्त्यर्थं शिक्षणस्य वैज्ञानिकसंशोधनस्य च अग्रपङ्क्तौ संसाधनानाम् आवंटनं प्रोत्साहयन्तु। स्नातकपदवीप्रवर्धनकालस्य कालखण्डे वुहानव्यापारविद्यालयस्य, वुहानसॉफ्टवेयरइञ्जिनीयरिङ्गव्यावसायिकमहाविद्यालयस्य, वुहाननगरव्यावसायिकमहाविद्यालयस्य च स्नातकोत्तर-अनुप्रयोगकालस्य कालखण्डे विशेषनियुक्त्यर्थं नगरपालिका उच्चस्तरीयप्रतिभास्थापनस्य कारोबारपूलात् प्रतिष्ठानं समायोजितुं शक्यते (जिम्मेदार-एककम्: नगरपालिका दल समिति सम्पादकीय कार्यालय, नगरपालिका मानव संसाधन एवं सामाजिक सुरक्षा ब्यूरो, नगरपालिका विश्वविद्यालय). नगरपालिका महाविद्यालयाः विश्वविद्यालयाः च स्वतन्त्रतया शिक्षकानां व्यावसायिकपदवीनां मूल्याङ्कनं कृत्वा स्वपदानुगुणं नियुक्तिं कर्तुं शक्नुवन्ति। वरिष्ठव्यावसायिकपदानां अनुपातं ३५% यावत् वर्धयितुं वुहानव्यापारविद्यालयस्य समर्थनं कुर्वन्तु, अस्य आधारेण च व्यावसायिकपदानां कुलसंख्यायाः ४५% नियन्त्रणानुपातस्य आधारेण वरिष्ठव्यावसायिकपदानुप्रयोगसमीक्षां कुर्वन्तु। नगरपालिकामहाविद्यालयेषु विश्वविद्यालयेषु च शिक्षकैः कानूनानुसारं प्राप्तानां कार्यवैज्ञानिकप्रौद्योगिकीसाधनानां परिवर्तनार्थं नकदपुरस्काराः तस्मिन् वर्षे यूनिटस्य कुलप्रदर्शनवेतने समाविष्टाः सन्ति, परन्तु कुलसीमायाः अधीनाः न सन्ति, न च समाविष्टाः सन्ति कुल आधार (जिम्मेदार इकाइः: नगरपालिका मानवसंसाधनं सामाजिकसुरक्षाब्यूरो, नगरपालिका महाविद्यालयाः विश्वविद्यालयाः च)। नगरीयविश्वविद्यालयानाम् "वुहानप्रतिभानां" अनुशंसा कर्तुं अधिकारः दत्तः अस्ति, तथा च विद्यालये प्रवर्तितानां राष्ट्रियप्रान्तीयानां "शतप्रतिभायोजना", "चुतियनविद्वानानां", "चीनकौशलपुरस्कारस्य" विजेतानां तथा "राष्ट्रीयतकनीकीविशेषज्ञानाम्" इत्यादीनां कृते रिक्तस्थानानि नास्ति . ये पदं धारयन्ति ते विशेषपदेषु नियुक्त्यर्थं आवेदनं कर्तुं शक्नुवन्ति (जिम्मेदाराः इकाइः : नगरपालिकाप्रतिभाकार्यब्यूरो, नगरपालिकामानवसंसाधनब्यूरो तथा सामाजिकसुरक्षाब्यूरो, नगरपालिकावित्तब्यूरो, नगरीयविश्वविद्यालयाः)।

8. शिक्षायाः अङ्कीयरूपान्तरणस्य प्रचारः। नगरीयविश्वविद्यालयानाम् डिजिटलशासनक्षमतासु सुधारः, आँकडा-सञ्चालितं बुद्धिमान् प्रबन्धननिर्णय-मूल्यांकन-तन्त्रं स्थापयति, वुहान-लक्षणैः सह विश्वविद्यालय-शिक्षा-शासन-निरीक्षण-प्रणालीं च निर्मातुम् विश्वविद्यालयस्य कार्यकर्तृणां डिजिटलसाक्षरतासुधारपरियोजनां कार्यान्वितुं विद्यालयनेतृणां मध्यमस्तरीयकार्यकर्तृणां च शिक्षायाः डिजिटलरूपान्तरणस्य नियन्त्रणस्य क्षमतां वर्धयितुं। "हुबेई प्रान्त उच्चशिक्षा स्मार्ट परिसर बेन्चमार्क विद्यालयस्य" निर्माणस्य समर्थनं कुर्वन्तु तथा च कृत्रिमबुद्धिशिक्षाप्रयोगाय विशिष्टपरिदृश्यानां संख्यां संवर्धयन्तु। विषयाणां, प्रमुखानां, पाठ्यक्रमानाञ्च डिजिटलरूपान्तरणं त्वरयितुं, शिक्षायां शिक्षणसुधारेषु च बृहत्प्रतिमानानाम्, मेटावर्सानां च प्रौद्योगिकीनां अनुप्रयोगस्य अन्वेषणार्थं प्रमुखैः उद्यमैः सह सहकार्यं कर्तुं नगरीयविश्वविद्यालयानाम् समर्थनं कर्तुं, स्मार्टशिक्षणस्थानानि, डिजिटलयुग्मपरिसरं च व्यापकरूपेण निर्मातुं, निर्माणं च कर्तुं आभासी अनुकरणप्रयोगशालानां संख्या तथा आभासीशिक्षणं शोधकार्यालयं राष्ट्रियप्रान्तीयस्मार्टशिक्षामञ्चेषु चयनार्थं उच्चगुणवत्तायुक्तपाठ्यक्रमसंसाधनानाम् एकं समूहं चयनं करोति। नगरीयविश्वविद्यालयानाम् उच्चगुणवत्तायुक्तानि डिजिटलपाठ्यक्रमसम्पदां साझां कर्तुं तथा च संयुक्तरूपेण उच्चगुणवत्तायुक्तशैक्षिकसंसाधनानाम् निर्माणं साझाकरणं च कर्तुं डिजिटलशिक्षासमुदायं स्थापयन्तु। डिजिटलरूपेण सशक्तशिक्षकाणां डिजिटलसाक्षरतायां सुधारं कर्तुं, "कृत्रिमबुद्धिः + शिक्षकशिक्षा" व्यावहारिकप्रशिक्षणमञ्चस्य निर्माणार्थं, कृत्रिमबुद्धिसहायतायुक्तशिक्षकदलनिर्माणार्थं उच्चगुणवत्तायुक्तानां पायलटपरियोजनानां प्रचारार्थं, डिजिटलसाक्षरतामूल्यांकनं प्रशिक्षणं च सुदृढं कर्तुं परियोजनां निर्वहन्तु शिक्षकाः छात्राः च। अङ्कीकरणस्य बुद्धिस्य च माध्यमेन वयं विषयाणां मध्ये विशेषतः कृत्रिमबुद्धेः पारम्परिकविषयाणां च मध्ये पार-एकीकरणं त्वरयिष्यामः, पार-अनुशासनात्मक-नवीनीकरण-क्षमतां च वर्धयिष्यामः |. (जिम्मेदार इकाइयाँ : नगरीय शिक्षा ब्यूरो, नगरीय आर्थिक तथा सूचना ब्यूरो, नगरपालिका डाटा ब्यूरो, नगरीय विश्वविद्यालय)

9. वित्तपोषणप्रतिश्रुतिं प्रभावीरूपेण सुदृढं कुर्वन्तु। विद्यालयनिधिप्रयोगे नगरपालिकामहाविद्यालयानाम् विश्वविद्यालयानाञ्च स्वायत्ततायाः विस्तारः, कानूनविनियमानाम् अनुरूपं निधिप्रयोगप्रक्रियाणां सरलीकरणं, तथा च राजकोषीयबजटप्रबन्धनस्य आधारेण स्वलक्षणानाम् अनुरूपं स्वतन्त्रतया निधिप्रयोगप्रबन्धनपद्धतीनां निर्माणार्थं तेषां समर्थनं करणीयम् "राजस्वव्ययः" इति रूपेण । नगरीयविश्वविद्यालयानाम् परियोजनानिधिसमर्थनस्य व्याप्तेः अन्तः धनस्य उपयोगस्य स्वतन्त्रतया व्यवस्थापनस्य अनुमतिः अस्ति, वैज्ञानिकसंशोधननिधिं च वैज्ञानिकसंशोधनचक्रस्य अन्तः अग्रे नेतुम्, तस्य उपयोगः च कर्तुं अनुमतिः अस्ति नगरीयमहाविद्यालयानाम् विश्वविद्यालयानाञ्च कृते बजटविनियोगव्यवस्थायां सुधारः करणीयः येन धनस्य प्रत्यक्षं प्रवेशः भवति। "द्विगुणं प्रथमश्रेणी" तथा "द्विगुणं उच्चस्तरीययोजना" निर्मातुं प्रयतमानानां विश्वविद्यालयानाम् समर्थनं कुर्वन्तु, तथा च नवअनुमोदितानां डॉक्टरेट् कार्यक्रमानां, स्नातकोत्तरकार्यक्रमानाम्, प्रथमश्रेणीविषयाणां उच्चस्तरीयप्रमुखानाम् (समूहानां) च पुरस्कारं अनुदानं च प्रदातुं शक्नुवन्ति बजटस्य अन्तः निवेशस्य समन्वयं कुर्वन्तु, केन्द्रीयनिवेशः, स्थानीयसर्वकारस्य सामान्यबाण्ड्, विशेषबन्धनानि, विकाससुधारपरियोजनानि, विज्ञानप्रौद्योगिकीपरियोजनानि इत्यादीनां विविधनिधिनां पूर्णं उपयोगं कुर्वन्ति, विश्वविद्यालयविकाससुधारपरियोजनानां समर्थनं च कुर्वन्ति, नगरीयविश्वविद्यालयेषु वित्तीयनिवेशं वर्धयन्ति च . नगरीयविश्वविद्यालयानाम् उच्चशिक्षावित्तपोषणमार्गाणां विस्तारार्थं विपण्य-आधारितवित्तपोषणं, विद्यालय-उद्यमसहकार्यं इत्यादिभिः पद्धतीनां माध्यमेन समर्थनं कुर्वन्तु। शिक्षाविकासनिधिस्थापनार्थं समर्थनं कुर्वन्तु। विश्वविद्यालयनिर्माणं परिचालननिधिं च संजालसुरक्षां सुनिश्चितं कुर्वन्तु। (जिम्मेदार इकाइयां : नगर विकास एवं सुधार आयोग, नगर वित्त ब्यूरो, नगर विज्ञान एवं प्रौद्योगिकी नवीनता ब्यूरो, पूर्वी झील उच्च प्रौद्योगिकी क्षेत्र, वुहान आर्थिक विकास क्षेत्र प्रबन्धन समिति, होंगशान जिला एवं डोंगक्सिहु जिला जनसरकार, नगरीय विश्वविद्यालय)

प्रतिवेदन/प्रतिक्रिया