समाचारं

दक्षिणकोरियाराष्ट्रपतिपत्न्याः डिजाइनरपुटं प्राप्तस्य प्रकरणं पुनः उपद्रवं जनयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोटो कैप्शन: अस्मिन् वर्षे मेमासे किम जियान्-ही इत्यस्मै ब्राण्ड्-नाम-पुटेन घूसदानस्य शङ्कितः पास्टरः चोई जे-यङ्गः दक्षिणकोरियादेशस्य सियोल्-मध्यजिल्ला-अभियोजककार्यालये अन्वेषणार्थं आगतः।
●दक्षिणकोरियादेशे अस्माकं विशेषसंवाददाता लियू ज़िन्
कोरियादेशस्य मीडिया-समाचारस्य अनुसारं दक्षिणकोरियादेशस्य "राष्ट्रीयअधिकारहितसमित्याः" (अतः परं "अधिकारहितसमितिः" इति उच्यते) भ्रष्टाचारविरोधीकार्यस्य प्रभारी वरिष्ठः अधिकारी ए, गृहे मृतः अभवत् 8th. अस्मिन् वर्षे जूनमासे "अधिकारसमित्या" जिन् जियान्क्सी इत्यस्य "अवैध आचरणं नास्ति" इति उक्तं, प्रकरणस्य समापनस्य घोषणा च अभवत् । हन्क्योरेह दैनिकपत्रेण उक्तं यत् ए महोदयः प्रकरणं नियन्त्रयन् महत् दबावं, आत्मदोषं च अनुभवति स्म, सः एकदा एकस्मै परिचिताय अवदत् यत्, "मया किमपि कृतम् यत् मम अन्तःकरणस्य विरुद्धं गतः, अतीव दुःखदः च अभवत्" इति । दक्षिणकोरियादेशस्य पुलिसैः घटनास्थले टिप्पणरूपेण संक्षिप्तं आत्महत्यापत्रं प्राप्तम्, यस्मिन् ए इत्यस्य शारीरिक-मानसिक-वेदनायाः वर्णनं कृतम् आसीत्, परन्तु तस्य विशिष्टं कारणं न दत्तम् ए महोदयस्य मृत्योः अनन्तरं "अधिकारसमित्याः" "प्रकरणस्य बन्दीकरणस्य" निर्णये कथं आन्तरिकविवादाः अभवन् इति विषये अधिकविवरणानि उद्भूताः । दक्षिणकोरियादेशस्य बृहत्तमः विपक्षदलः कोरियादेशस्य डेमोक्रेटिकपार्टी ए महोदयस्य आलोचनां कृत्वा "सर्वकारेण दबावः" इति आलोचनां कृत्वा "सत्यं ज्ञातुं अग्रणीः भविष्यति" इति अवदत् दक्षिणकोरियादेशस्य सत्ताधारी राष्ट्रियशक्तिदलस्य मतं यत् विपक्षदलाः एतस्य विषयस्य उपयोगं राजनैतिकसङ्घर्षं प्रेरयितुं अवसररूपेण कर्तुं प्रयतन्ते।
"अहं न सहमतः, परन्तु आक्षेपं कर्तुं न शक्नोमि। अहं बहु श्रान्तः अस्मि।"
योन्हाप् न्यूज एजेन्सी इत्यादिमाध्यमानां समाचारानुसारं ८ दिनाङ्के प्रातःकाले एकः अधीनस्थः कर्मचारी ज्ञातवान् यत् ए कार्ये न आगतः, तस्य सम्पर्कं कर्तुं न शक्नोति, अतः सः स्थितिं पश्यन् स्वगृहं गत्वा क मृतः इति ज्ञातवान् . हंक्योरेह दैनिकपत्रे उक्तं यत् श्री ए "अधिकारहितसमितेः" भ्रष्टाचारविरोधी अधिकारी अस्ति, यः भ्रष्टाचारनीतीनां निरीक्षणं, भ्रष्टाचारस्य अन्वेषणं मूल्याङ्कनं च, भ्रष्टाचारप्रभावविश्लेषणं, आचारसंहिता, अस्वस्थप्रथानां भ्रष्टाचारस्य च व्यापकप्रतिवेदनं च कर्तुं उत्तरदायी अस्ति। "किम गुन्-ही इत्यनेन डिजाइनर-पुटं स्वीकृतम्" इत्यादीनां घटनानां अन्वेषणस्य उत्तरदायित्वं सः आसीत् तथा च कोरिया-देशस्य डेमोक्रेटिक-पक्षस्य पूर्वनेता ली जे-म्युङ्ग् आपत्कालीन-हेलिकॉप्टरस्य उपयोगं कृतवान्
२०२२ तमस्य वर्षस्य जूनमासे जिन् जियान्सी इत्यनेन अमेरिकादेशे निवसतः कुई ज़ायोङ्ग् इत्यस्य पादरी इत्यस्मात् ब्राण्ड्-नाम-पुटं प्राप्तम् ). गतवर्षस्य दिसम्बरमासे नागरिकसमूहः "भागं लभत संयुक्तरूपेण च" यिन ज़ियुए, किम जियान्सी, कुई ज़ाइयोङ्ग च "अधिकारसमित्याः" समक्षं ज्ञापितवान् । अस्मिन् वर्षे जूनमासस्य १० दिनाङ्के समितिः प्रकरणस्य समापनस्य घोषणां कृतवती ।
एकः व्यक्तिः यः प्रायः ए महोदयेन सह सम्पर्कं करोति सः कोरिया नेशनल् डेली इत्यस्मै अवदत् यत् ए महोदयेन अस्य मासस्य ६ दिनाङ्के तस्मै पाठसन्देशः प्रेषितः यत् "अधुना एव वयं सर्वान् निराशं कृतवन्तः। वयं वास्तवमेव दुःखिताः, अतीव दुःखिताः च स्मः। मित्रं तं सान्त्वयति स्म - "किञ्चित् अधिककालं प्रतीक्ष्यताम्, तदा एकः दिवसः भविष्यति यदा भवन्तः भूमिकां कर्तुं शक्नुवन्ति" इति सः अपि प्रकाशितवान् यत् जूनमासस्य २७ दिनाङ्के ए महोदयः तं पेयस्य आमन्त्रणार्थं आहूय अवदत्, "निर्णयः" इति -अधिकार-हित-समितेः निर्मातारः जिन् जियान्क्सी-इत्येतत् प्रसिद्ध-ब्राण्ड्-स्वीकाराय बाध्यं कृतवन्तः।" "बाओ-घटना बन्दः अभवत्", "अहं न सहमतः, परन्तु अहं आक्षेपं कर्तुं न शक्नोमि, अहं बहु श्रान्तः अस्मि।
"द हन्क्योरेह" इत्यनेन ९ दिनाङ्के प्रकाशितस्य अन्यस्मिन् प्रतिवेदने प्रकटितं यत् किम जियान्क्सी इत्यनेन कथितरूपेण डिजाइनरपुटं स्वीकृत्य "अधिकारसमितेः" पूर्णसभायां मतभेदस्य भयंकरः उत्पन्नः ये प्रकरणस्य समापनस्य अग्रणीः आसन् ते अध्यक्षः लियू झेहुआन्, त्रयः उपाध्यक्षाः च आसन् ये यिन ज़ियुए इत्यस्य समीपस्थाः आसन् । केचन समितिसदस्याः आक्षेपान् उत्थापितवन्तः यथा "यदि प्रकरणम् एवं निमीलितं भवति तर्हि वैश्विकरूपेण अपमानं भविष्यति", "घूसरूपेण गणनीयस्य सम्भावना अस्ति", "अधिकारसमितिः अस्ति इति दुर्बोधः भवितुम् अर्हति" इति राष्ट्रपतिस्य सहायतां कुर्वन्" इति । सभायां यदा समितिसदस्यः डिजाइनरपुटं "घूसः" इति उल्लेखितवान् तदा एकः उपाध्यक्षः वक्तव्यं स्थगितवान् ।
समाचारानुसारं हस्तप्रदर्शनस्य अन्तिमपरिणामः प्रकरणस्य समापनस्य पक्षे ९ मतं, स्थानान्तरणस्य, हस्तान्तरणस्य च समर्थने ३ मतं च अभवत् "हस्तांतरण" अपराधस्य शङ्का भवति चेत् अन्वेषणसंस्थायाः कृते प्रकरणं समर्पयितुं निर्दिशति; अन्येन कोरियादेशस्य माध्यमेन उक्तं यत् तस्मिन् समये मतदानस्य परिणामः अभवत् यत् ८ जनाः प्रकरणं बन्दं कर्तुं सहमताः, ७ जनाः च प्रकरणं अन्वेषणसंस्थायाः समर्पयितुं सहमताः। कोरियादेशस्य राष्ट्रियदैनिकपत्रेण उक्तं यत् ८ दिनाङ्के गृहे एव मृतः ए महोदयः तदा विश्वासं कृतवान् यत् सः अन्वेषणसंस्थायाः हस्ते समर्पयितव्यः इति। सः पूर्णसत्रस्य पूर्वं पश्चात् च उपाध्यक्षेण सह संघर्षं कृतवान् इति कथ्यते। दक्षिणकोरियादेशस्य एमबीसी टीवी-स्थानकस्य जालपुटे ९ दिनाङ्के प्रकटितम् यत् एकः अन्तःस्थः अवदत् यत् "प्रकरणस्य बन्दीकरणानन्तरं" ए एकस्मिन् समये "अधिकारसमित्याः" निवृत्तः भवितुम् इच्छति स्म, परन्तु सः अवरुद्धः अभवत्
९ दिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं ए महोदयस्य मृत्योः विषये दक्षिणकोरियादेशस्य डेजिओन् जिला अभियोजककार्यालयेन ९ दिनाङ्के उक्तं यत् अपराधस्य कोऽपि लक्षणं न प्राप्तम् इति विचार्य शवस्य शवपरीक्षां न कर्तुं निर्णयः कृतः शोकग्रस्तपरिवारस्य स्थितिं च (आदरयन्)। प्रकरणस्य उत्तरदायी पुलिसविभागः अपि "कोऽपि शङ्का नास्ति" इति प्रकरणस्य समापनस्य योजनां करोति । समाचारानुसारं ए महोदयस्य अन्त्येष्टिः १० दिनाङ्के प्रातःकाले भवितुं योजना आसीत् “अधिकारसमितेः” एकः उपाध्यक्षः ८ दिनाङ्के शोकशालायां गतः, परन्तु केषाञ्चन विरोधैः सह... शोकग्रस्तपरिवारस्य सदस्याः।
कोरियाराजनीतेः 'दुःखदवास्तविकता'
ए इत्यस्य मृत्योः विषये दक्षिणकोरियादेशस्य बृहत्तमः विपक्षदलः कोरियादेशस्य डेमोक्रेटिकपार्टी वर्तमानसर्वकारस्य भृशं आलोचनां कृतवान् । दक्षिणकोरियादेशस्य न्यूज१ इति समाचारसंस्थायाः ९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कोरियादेशस्य डेमोक्रेटिकपार्टी इत्यस्य प्रवक्ता हुआङ्ग झेङ्ग्या तस्मिन् दिने पत्रकारैः सह उक्तवान् यत्, "सत्तायाः एकाधिकारस्य सम्मुखे पीडिताः निरन्तरं उद्भवन्ति" इति ९ दिनाङ्के आयोजिते सभायां मिन्जू डेमोक्रेटिक पार्टी सदस्यः चुङ्ग चुङ्ग-रे इत्यनेन उक्तं यत् किम कुन्-ही इत्यनेन डिजाइनर-पुटं स्वीकृत्य "बहुजनाः क्रुद्धाः, कुण्ठिताः, अपमानिताः च अभवन्" इति
अन्यैः विपक्षदलैः अपि स्वविचारः प्रकटितः अस्ति । दक्षिणकोरियादेशस्य "क्योङ्गह्याङ्ग शिम्बुन्" इति प्रतिवेदनानुसारं विपक्षस्य फादरलैण्ड् रिफॉर्म पार्टी इत्यस्य नेता चो गुओ इत्यनेन ८ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् "मम हृदये अवर्णनीयः क्रोधः प्रवहति स्म" इति दलस्य मुख्यप्रवक्ता जिन् बाओक्सी (लिप्यंतरणम्) इत्यनेन उक्तं यत् जिन् जियान्क्सी इत्यस्य डिजाइनरबैग्स् इत्यस्य कथितस्वीकारस्य विषये "अधिकारहितसमित्या" कृतस्य निर्णयस्य कारणेन तस्य अधिकारः "अत्यन्तं पतितः" इति
योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं सत्ताधारी नेशनल् पावर पार्टी इत्यनेन डेमोक्रेटिक पार्टी इत्यनेन एतस्याः "दुर्भाग्यपूर्णघटनायाः" उपयोगं राजनैतिकसङ्घर्षस्य अवसररूपेण कर्तुं प्रयत्नस्य विषये दुःखं प्रकटितम्।
९ दिनाङ्के क्युङ्गह्याङ्ग शिम्बुन् इत्यस्य प्रतिवेदनानुसारं नेशनल् पावरपार्टी सदस्यः अह्न् चेओल्-सू इत्यनेन तस्मिन् एव दिने उक्तं यत् सर्वकारेण विपक्षेण च चिन्तनीयं यत् ते स्वसङ्घर्षे परस्परं "दानवरूपेण" कुर्वन्ति वा, "जनतां निराशतया धक्कायन्ति वा इति मध्ये गृहीताः अधिकारिणः प्रस्तरस्य धारं यावत्।" ". अहं चेओल्-सू सामाजिकमाध्यमेषु पोस्ट् कृतवान् यत् सः ए इत्यस्य मृत्युं कोरियाराजनीतेः "दुःखदवास्तविकता" समीक्षितुं अवसररूपेण गृहीतवान् "अहं केवलं अनुमानं कर्तुं शक्नोमि यत् हाले राजनैतिकरूपेण संवेदनशीलप्रकरणानाम् निबन्धनार्थं उत्तरदायी सार्वजनिकाधिकारिणां कृते कियत् कठिनम् अस्ति। सः अवदत् यत्, "राजनीतिः जनानां आजीविकायाः ​​विषयेषु समाधानं कर्तुं पुनः अवश्यं प्रवृत्ता भवेत्" इति ।
कोरियादेशस्य मीडिया “किम जियान्क्सी अधिकारहितसमितेः” आलोचनां करोति ।
अस्मिन् वर्षे जूनमासे अधिकार-हित-समित्या किम जियान्-ही इत्यस्य डिजाइनर-पुटस्य कथित-स्वीकारस्य अन्वेषणं समाप्तुं निर्णयः कृतः यत् “आग्रह-निषेध-कानूने राष्ट्रपति-पत्न्याः विरुद्धं प्रतिबन्धस्य व्यवस्था नास्ति” इति दक्षिणकोरियायाः जनमतस्य मध्ये। दक्षिणकोरियादेशस्य "केन्द्रीयदैनिकसमाचारः" एकदा "अधिकारसमित्याः" आलोचनां कृतवान् यत् "केवलं राष्ट्रपतिभवनस्य रूपस्य आधारेण कार्यं करोति" अन्ते घटनायाः सत्यता, उत्तरदायित्वं च अस्ति वा इति केवलं अभियोजकस्य अन्वेषणस्य प्रतीक्षां कर्तुं शक्नोति। परन्तु केचन स्वराः प्रश्नं उत्थापितवन्तः यत् यदि अभियोजकाः अपि "अधिकारसमितेः" सदृशं निष्कर्षं प्राप्नुवन्ति तर्हि किम्?
"किम जियान्-ही-घटनायाः समाप्तिः अन्तःकरणस्य विरुद्धं गच्छति।" यत् संस्था "किम जियान्-ही अधिकारः हितसमितिः" इति न्यूनीकृता आसीत् । किम गुन्-ही इत्यस्मै डिजाइनरबैगं दत्तवान् पास्टर चोई अभियोजकैः पुलिसैः च अन्वेषणं क्रियते यत् सः आग्रहं निषेध-अधिनियमस्य, सार्वजनिकनिर्वाचन-अधिनियमस्य च उल्लङ्घनं कृतवान् इति कथ्यते। जिन् जियान्क्सी केवलं सरलं अन्वेषणं स्वीकृतवान् ।
अस्य सम्पादकीयस्य मतं यत् जिन् जियान्क्सी इत्यस्य "ब्राण्ड्-नाम-बैग-घटना-स्वीकारस्य" स्वरूपं परिवर्तितम्, तस्य दोषं च्छादयितुं अन्यायपूर्ण-प्रक्रियायाः कारणात् एकस्य सिविल-सेवकस्य मृत्युः अभवत् "अधिकारसमित्याः" विषये बृहत्प्रमाणेन अन्वेषणं अपरिहार्यम् अस्ति । जिन् जियान्क्सी-प्रकरणस्य निष्कर्षं प्राप्तुं क्रमेण मृतस्य उपरि कः दबावं कृतवान्, दबावकर्त्ता यस्य निर्देशान् स्वीकृतवान् इति सम्यक् अन्वेषणं करणीयम् ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया