समाचारं

प्रथमव्यक्तिदृष्ट्या पेरिसं दृष्ट्वा नोट्रे डेम् डी पेरिस् दग्धस्य ५ वर्षाणाम् अनन्तरं कथं अस्ति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये सर्वेभ्यः माध्यमेभ्यः हुआशेङ्ग् ऑनलाइन इत्यस्य विशेषसम्वादकः फ्रान्सदेशस्य पेरिस्-नगरस्य इल्-दे-ला-सिटे-इत्यत्र स्थितस्य नोट्रे-डेम्-महामन्दिरस्य दर्शनं कृतवान् । उच्छ्रिताः क्रेनः, जालसदृशाः मचाः च अस्याः विश्वसांस्कृतिकविरासतां परितः सन्ति । पतितः तिजोरी मचायाः वेष्टितः आसीत्, तस्य मरम्मतस्य स्थितिं ज्ञातुं कोऽपि उपायः नास्ति, परन्तु मूलस्य समानः शिखरः जनान् आशां ददाति यत् तस्य मूलस्थितौ पुनः स्थापनं भवेत्
२०१९ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के स्थानीयसमये १८:५० वादने नोट्रे डेम् डी पेरिस्-नगरे अग्निः प्रज्वलितः, तस्य शिखरं पतितम्, मध्यभागे पृष्ठभागे च काष्ठ-छतम् पूर्णतया दग्धम्, यदा तु तस्य अधिकांशः पाषाण-तिजोरीः दग्धाः संरक्षितः । शतशः अग्निशामकाः रात्रौ यावत् अग्निं निवारयितुं कार्यं कृतवन्तः परदिने प्रदोषपर्यन्तं अग्निः निष्प्रभः अभवत्, भवनस्य सम्पूर्णा संरचना च रक्षिता
अग्निः फ्रान्सदेशस्य विश्वस्य च ध्यानं आकर्षितवान् फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् तस्याः रात्रौ नोट्रे डेम् इत्यस्य पुनर्निर्माणं भविष्यति इति घोषितवान्, तस्य पुनः जनसामान्यं प्रति उद्घाटयितुं पञ्चवर्षं यावत् समयः भवितुं शक्नोति इति अपेक्षा आसीत्
Huasheng Online सर्वमाध्यमविशेषसंवाददाता Deng Zhengke तथा संवाददाता Hong Lan पेरिस्तः रिपोर्ट् कृतवन्तौ
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया