समाचारं

सिङ्गापुर-माध्यमाः : चीनदेशे उच्च-एड़ि-पट्टिकाः अधुना लोकप्रियाः न सन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिङ्गापुरस्य "Lianhe Zaobao" इति लेखः अगस्तमासस्य ८ दिनाङ्के, मूलशीर्षकं: Stewardeses इदानीं उच्च एड़ि न धारयन्तिचीनदेशस्य हुनानविमानसेवा अगस्तमासात् आरभ्य विमानयानेषु तस्य विमानसेविकानां उच्चपार्ष्णिपट्टिकानां धारणस्य आवश्यकता न भविष्यति इति घोषितम्। हुनान्-विमानसेवायाः अतिरिक्तं चीनदेशस्य बहवः विमानसेवाः अपि विमानसेविकानां कृते उच्चा एड़ि-जूताः वा सपाट-जूताः वा धारयितुं शक्नुवन्ति । न केवलं विशिष्टव्यापारेषु "चीनीबालिकाः उच्चपार्ष्णिपरित्यागं कुर्वन्ति" इति विषयः अन्तिमेषु वर्षेषु उष्णविषयः अभवत् । अस्य पृष्ठतः स्वास्थ्यं, आत्मसुखं, सुविधां, कार्यक्षेत्रे रूढिवादं भङ्गयन्तः, सौन्दर्यशास्त्रं च अनुसृत्य चीनीययुवतीनां मानसिकतायां परिवर्तनं भवति
"हुनान् एयरलाइन्स् होम" इत्यनेन सोमवासरे एकं वक्तव्यं प्रकाशितं यत् अगस्तमासस्य प्रथमदिनात् आरभ्य हुनान् एयरलाइन्स् इत्यनेन आधिकारिकतया विमानयानेषु उच्चा एड़िवस्त्रधारणं रद्दं कृतम्, विमानसेविकाः च सम्पूर्णविमानकाले सपाटजूताः धारयितुं शक्नुवन्ति। वक्तव्ये उक्तं यत् सपाटजूतानां धारणेन न केवलं व्यावसायिक आवश्यकताः प्रतिबिम्बिताः, अपितु व्यक्तिगतसुरक्षायाः यात्रिकसुरक्षायाः च उत्तरदायित्वं दर्शयति। विमानसेविकानां अधिकसुखदसपाटजूतानां चयनं व्यावसायिकप्रतिबिम्बस्य, केबिनसुरक्षायाः, कर्मचारीस्वास्थ्यस्य च सम्बन्धस्य तौलनानन्तरं कम्पनीद्वारा गृहीतः समुचितः उपायः अस्ति
चीनीयमाध्यमानां समाचारानुसारं चीनदेशस्य बहवः विमानसेवाः विमानसेविकानां कृते यावत्कालं यावत् एकरूपवेषं धारयन्ति तावत् उच्चपार्ष्णिपट्टिकाः वा सपाटजूताः वा धारयितुं अनुमतिं दत्तवन्तः। चाइना साउथर्न् एयरलाइन्स् तथा चाइना ईस्टर्न् एयरलाइन्स् इत्येतयोः भण्डारीभिः पत्रकारैः सह उक्तं यत् कम्पनीयाः सम्पूर्णे विमानयाने उच्चा एड़ि धारयितुं आवश्यकता नास्ति तथा च विमानस्य समतलविमानस्य समये सपाटजूताः धारयितुं शक्यन्ते इति।
न केवलं विशिष्टेषु उद्योगेषु कार्यक्षेत्रे, अपितु जीवने अपि च समग्ररूपेण समाजे अपि उच्चाड़ि-पक्षिणः क्रमेण पूर्वपदवीं नष्टं कुर्वन्ति । वेइबो, क्षियाओहोङ्गशु इत्यादिषु मञ्चेषु “चीनीबालिकाः उच्चपार्ष्णिपट्टिकाः परित्यजन्ति”, “वीथिकायां न्यूनाधिकाः जनाः उच्चपार्ष्णिपट्टिकां धारयन्ति इव अनुभूयते” तथा च “बालिकाः इतः परं उच्चपार्ष्णिपट्टिकाः किमर्थं न धारयन्ति” इत्यादीनि प्रविष्टयः प्रायः भवितुम् अर्हन्ति दृष्टः, उच्चपार्ष्णिः च “ कालस्य अश्रुपातः” अभवत् । तदपेक्षया श्वेतजूताः, स्नीकर् इत्यादयः पादपरिधानाः स्त्रियः लोकप्रियाः अभवन् ।
कारणानि बहुविधाः सन्ति। प्रथमं स्वास्थ्यविचाराः सन्ति। उच्चा एड़ि "यातनायाः सुन्दराणि यन्त्राणि" इति उच्यन्ते । द्वितीयं व्यावसायिकता, सुविधा च। चीनीसमाजस्य व्यावसायिकीकरणं यथा यथा वर्धते तथा तथा अधिकाधिकाः जनाः अवगच्छन्ति यत् श्वेतकालर-महिलाः पुरुषाणां समानकौशलयुक्ताः व्यावसायिकाः सन्ति, कार्यस्थलस्य परिधानं अपि लैङ्गिकलक्षणं प्रकाशयितुं व्यावसायिकसुलभ-आवश्यकतानां अनुरूपं अधिकतया परिवर्तनीयम् |. अन्यत् फैशनविविधीकरणम् अस्ति। उच्चपार्ष्णिषु एव समस्यानां अतिरिक्तं अधिकाधिकाः प्रतियोगिनः अपि सन्ति ।
विवाहेषु, भोजेषु, व्यापारिककार्यक्रमेषु अन्येषु च अवसरेषु अद्यापि उच्चा एड़ि-वस्त्रस्य महत्त्वपूर्णा भूमिका अस्ति । परन्तु समग्रतया चीनस्य युवानां पीढी स्वास्थ्यस्य, जीवनशक्तिं, आरामस्य, आत्मसुखस्य च अधिकं अनुसरणं कुर्वन्ति चीनस्य कार्यस्थलं अपि अधिकं प्रगतिशीलं जातम्, क्रमेण तान् तत्त्वान् परित्यजन्ति ये व्यावसायिकगुणानां अपेक्षया लैङ्गिकलक्षणानाम् अत्यधिकं बलं ददति उच्चा पार्ष्णिः धारयितुं दृष्टान्तः। उच्चपार्ष्णिः न म्रियते, परन्तु ते प्रवृत्तेः नेतृत्वं कर्तुं न शक्नुवन्ति, ते नूतनयुगे महिलानां कृते एकः विकल्पः भविष्यति, केवलं तेषु एकः एव। जूतामन्त्रिमण्डले एकं युग्मं अधिकं न बहु, एकं युग्मं न्यूनं च बहु नास्ति ।
प्रतिवेदन/प्रतिक्रिया