समाचारं

यदा चीनदेशीयाः पर्यटकाः पेरिस्-नगरं “अग्निं प्रज्वालयन्ति”

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : यदा चीनदेशीयाः पर्यटकाः “पेरिस्-नगरे अग्निना प्रज्वलितवन्तः” ।
आर्थिक दैनिक संवाददाता Ouyang You
अस्मिन् ग्रीष्मकाले पेरिस्-नगरे ओलम्पिक-ज्वाला प्रज्वलितः, फ्रान्स्-देशः वैश्विककेन्द्रितः अभवत्, येन पर्यटकाः बहुसंख्याकाः आकृष्टाः । चीनदेशस्य पर्यटकानां प्रेक्षकाणां च उपस्थितिः संवाददातृणां ध्यानं आकर्षितवती ।
दक्षिणपेरिस्-अखाडायाः बहिः पेरिस्-ओलम्पिकक्रीडायाः टेबलटेनिस्-मिश्रित-युगल-अन्तिम-क्रीडायाः आरम्भः भवितुं प्रवृत्तः अस्ति, बीजिंग-नगरस्य चतुर्णां ली युआन्-परिवारः च सघनतया सज्जतां कुर्वन् अस्ति एकं विशालं राष्ट्रध्वजं विमोचयन् चीनीयलालटीशर्टं च धारयन्... ली युआन् पत्रकारैः उक्तवान् यत् तेषां परिवारः सर्वे क्रीडाप्रशंसकाः सन्ति, विशेषतया ओलम्पिकं द्रष्टुं पेरिस्नगरं प्रति उड्डीय गतः। स्वस्य प्रिय चीनीयक्रीडकानां उल्लेखं कुर्वन्तः ते अनन्तं वार्तालापं कृतवन्तः, उत्साहेन राष्ट्रियध्वजं विमोचयन्, "आगच्छतु, शाण्डोङ्ग-प्रान्तस्य जिनान्-नगरस्य दुआन् लुयी-इत्यनेन योजनाः कृता, टेबल-टेनिस्-क्रीडायाः अतिरिक्तं च पूर्वमेव ओलम्पिक-यात्रा-कार्यक्रमः बुकः कृतः आसीत् , जिम्नास्टिक्स्, ट्रैक एण्ड् फील्ड् इत्यादीनि ओलम्पिकक्रीडायाः समये वयं फ्रेंचभोजनस्य स्वादनं कर्तुं सांस्कृतिकस्थलचिह्नानि अपि द्रष्टुं सज्जाः स्मः।
ओलम्पिक-उन्मादस्य मध्ये पर्यटन-विलासः आकर्षकः अस्ति । कला-इतिहास-पूर्णं रोमान्टिकं नगरं पेरिस्-नगरम् अनेकेषां जनानां प्रियं यात्रास्थलम् अस्ति । ओलम्पिकक्रीडायाः आतिथ्यं चीनदेशस्य पर्यटकानां कृते उत्तमः अवसरः प्रददाति । तथ्याङ्कानि दर्शयन्ति यत् ओलम्पिकस्य समये मुख्यभूमिचीनीपर्यटकानाम् पेरिस्-नगरं प्रति यात्रा-आदेशानां, स्थानीय-होटेल-बुकिंग्-सङ्ख्या च महती वृद्धिः अभवत् ।
"कस्मैचित् आयोजनाय नगरं गमनम्" "कार्यक्रमेण सह यात्रा" च चीनीयजनानाम् यात्रायै नूतनाः विकल्पाः भवन्ति । क्षेत्रे जनाः उत्साहेन ध्वजान् क्षोभयन्ति स्म, चीनीयक्रीडकानां कृते जयजयकारं कुर्वन्ति स्म, तेषां झूलनस्य, कूर्दनस्य च प्रत्येकं अद्भुतं क्षणं दृष्टवन्तः, ओलम्पिक-भावनायाः आकर्षणं च स्वयमेव अनुभवन्ति स्म
पेरिस्-नगरस्य ओलम्पिक-स्थलानि उत्तमरीत्या निर्मिताः नवीनाः च सन्ति । आधुनिकवास्तुशैली वा ऐतिहासिकविरासतां युक्तस्य आयोजनस्थलस्य नवीनीकरणं वा, डिजाइनरस्य चातुर्यं सर्वत्र प्रतिबिम्बितम् अस्ति अस्मिन् ओलम्पिक-क्रीडायां पेरिस्-नगरस्य प्रमुखाः स्थलचिह्नभवनानि प्रतियोगितास्थलेषु परिणतानि, अनेके आयोजनानि च नगरीय-दृश्यैः, सांस्कृतिक-स्थलचिह्नैः च गभीररूपेण एकीकृतानि आसन् प्रेक्षकाः वर्साय-महलस्य अश्व-स्पर्धाः द्रष्टुं शक्नुवन्ति, ग्राण्ड्-पैलेस्-स्थले सुरुचिपूर्ण-वेष्टनस्य प्रशंसाम् कर्तुं शक्नुवन्ति, एफिल-गोपुरस्य अधः पुनः पुनः कन्दुकं रक्षितुं रेत-वॉलीबॉल-क्रीडकानां गोताखोरीं द्रष्टुं शक्नुवन्ति, लेस् इन्वालिडेस्-इत्यत्र धनुर्विद्यायाः प्रशंसाम् अपि कर्तुं शक्नुवन्ति क्रीडां द्रष्टुं अतिरिक्तं ऐतिहासिकभवनानां सौन्दर्यमूल्यं निकटतः अपि प्रशंसितुं शक्नुवन्ति, तेषां पृष्ठतः इतिहासं संस्कृतिं च अवगन्तुं शक्नुवन्ति ।
पेरिस्-नगरे स्थितः, परन्तु केवलं पेरिस्-नगरे एव न । बृहत्-स्तरीय-अन्तर्राष्ट्रीय-कार्यक्रमाः पर्यटन-उद्योगे प्रबलं चालकशक्तिं धारयन्ति इति उद्योगे चिरकालात् सर्वसम्मतिः अस्ति । तथापि क्रीडाकार्यक्रमानाम् "यातायातस्य" सांस्कृतिकपर्यटनस्य उपभोगस्य "धारणे" कथं परिवर्तनं करणीयम्? पेरिस् ओलम्पिकक्रीडायाः "इवेण्ट् + टूरिज्म" मॉडल् प्रेरणाम् आनयति, अर्थात् पर्यटनस्य माध्यमेन अनुभवं कर्तुं संस्कृतिसाहाय्येन प्रसारयितुं च क्रीडा-उत्थापनस्य विषयस्य उपयोगः
अन्तिमेषु वर्षेषु मम देशस्य अनेकेषु नगरेषु विविधाः बृहत्-स्तरीयाः कार्यक्रमाः आयोजिताः सन्ति भवेत् तत् स्वस्थक्रीडायां नूतनप्रवृत्तेः नेतृत्वं कुर्वन् हाङ्गझौ एशियाई क्रीडाः, अथवा स्थानीयलक्षणं प्रकाशयन्तः "ग्रामः बीए" तथा "ग्रामसुपर" इति कार्यक्रमाः, सर्वे क्षेत्राः संस्कृतिं क्रीडां च प्रवर्धयितुं स्वस्य संसाधनसम्पत्तौ निर्भरतां कर्तुं कठिनं कार्यं कुर्वन्ति यात्रायाः पर्यटनस्य च गहनं एकीकरणं अवकाशदिवसस्य उपभोगं चालयति। परन्तु उच्चगुणवत्तायुक्तस्य उच्चस्तरस्य च सांस्कृतिकक्रीडापर्यटनस्य विकासाय नूतनं प्रतिरूपं निर्मातुं अस्माभिः अन्तर्राष्ट्रीयअनुभवात् उत्तमरीत्या शिक्षितव्यं, "सांस्कृतिकस्वादः" "आतिशबाजी" च क्रीडाकार्यक्रमेषु एकीकृत्य, संस्कृतिं, क्रीडां च प्रवर्धनीयम् , पर्यटनम् अन्ये च उद्योगाः बृहत्तरेण स्तरेन गहनतया च एकीकृतविकासः।
अस्मिन् समये पेरिस् ओलम्पिकक्रीडां नगरे एकीकृत्य क्रीडां संस्कृतिं च एकीकृत्य एषः बोधप्रदः उपायः अस्ति । चॅम्प डी मार्स्, लेस् इन्वालिडेस्, वर्साय्स्-महलम् इत्यादीनि प्रतिष्ठित-आकर्षणस्थानानि ओलम्पिक-स्थलेषु परिणमन्ति, येन क्रीडकानां प्रेक्षकाणां च कृते नूतनः अनुभवः प्राप्यते पेरिसस्य अनुभवं गृहीत्वा तस्य समृद्धसंस्कृतेः विविधक्षेत्रीयलक्षणानाञ्च संयोजनेन अन्तर्राष्ट्रीयप्रभावयुक्तानि अधिकानि इवेण्ट्-पर्यटन-ब्राण्ड्-निर्माणं कर्तुं शक्नोति उदाहरणार्थं पारम्परिक-युद्धकला-इवेण्ट्-राष्ट्रीय-क्रीडा-क्रियाकलापानाम् आयोजनं, आयोजनं च नवीनीकरणं कर्तुं शक्नोति, येन घरेलु-आकर्षणं भवति विदेशीयाः पर्यटकाः च ।
दीर्घकालं यावत् भविष्ये क्रीडापर्यटनविपण्ये एककार्यं अनुभवस्य अभावः च युक्ताः एकल-उत्पादाः मुख्यधारायां न भविष्यन्ति, अधिकसमष्टि-उत्पादानाम् विकासः विकल्पः भविष्यति आधारभूतसंरचनानिर्माणं सुदृढं कृत्वा, खण्डितग्राहकसमूहेषु केन्द्रीकरणं, समग्रविचारः, मूलविशेषतायुक्तक्रीडाकार्यक्रमानाम् एकीकृतप्रवर्धनं च, एकस्थानीयसांस्कृतिकपर्यटनग्राहकउत्पादानाम् उच्चगुणवत्तायुक्तानां लोकसेवाप्रणालीनां च न केवलं उपभोगपरिदृश्यानि सेवावर्गाणि च समृद्धं करिष्यति, अपितु सामान्यस्य प्रचारं अपि करिष्यति सम्बन्धित उद्योगानां विकासः अवसरान् आनयन्तु।
"शरीरयात्रा" "एकीकरण" च इति संयोजनं प्रबलम् अस्ति । पेरिस् ओलम्पिकक्रीडायाः यात्रायाः नूतनं द्वारं उद्घाटितम् अस्ति, येन जनाः स्वक्रीडास्वप्नानां अनुसरणं कुर्वन्तः विदेशीयसंस्कृतीनां, रीतिरिवाजानां च गहनतया अनुभवं कर्तुं शक्नुवन्ति। वयं अपेक्षामहे यत् चीनस्य नूतनं इवेण्ट् टूरिज्म् मॉडल् भविष्ये वैश्विकपर्यटकानाम् अपि अधिकान् अद्वितीयानाम् अनुभवान् आनयिष्यति।
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया