समाचारं

FAO प्रतिवेदने दर्शयति यत् वन्यजलाग्निः वर्धते, वैश्विकवनानि अधिकं दुर्बलाः भवन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“जलवायुपरिवर्तनेन वनानि अधिकं नाजुकं भवन्ति, वन्यजलाग्निः, कीटाः, रोगाः च अधिकं प्रवणाः भवन्ति वनक्षेत्रे नवीनता तथा च "स्थायिभविष्यस्य दिशि" इति कदमः दर्शयति यत् वैश्विकवन्यजलाग्निषु तीव्रता आवृत्तिः च वर्धमाना अस्ति, तथा च वैश्विकवन्यजलाग्निः २०२३ तमे वर्षे प्रायः ६,६८७ मेगाटन कार्बनडाय-आक्साइड् उत्सर्जयिष्यति
"विश्वस्य वनानां स्थितिः २०२४" इति प्रतिवेदनस्य आवरणम् । संयुक्तराष्ट्रसङ्घस्य खाद्यकृषिसङ्गठनस्य सौजन्येन चित्रम्
वन्यग्निप्रहारः, वनसंकटः
वनआयोगः संयुक्तराष्ट्रस्य खाद्यकृषिसङ्गठनस्य उच्चस्तरीयः वानिकीप्रबन्धनसंस्था अस्ति इति सूचना अस्ति अस्मिन् वर्षे सम्मेलनस्य विषयः अस्ति “नवीनतां आलिंगनं, वनसमस्यानां समाधानस्य त्वरितीकरणं च” इति ।
अस्मिन् समये प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् जलवायुपरिवर्तनेन वनानि वन्यजलाग्निना, कीटरोगाणां च अधिकं दुर्बलाः भवन्ति । पूर्वं अप्रभावितक्षेत्राणि सहितं वन्यजलाग्निस्य तीव्रता, आवृत्तिः च वर्धमाना अस्ति, वैश्विकवन्यजलाग्निनिर्गमनेन २०२३ तमे वर्षे प्रायः ६,६८७ मेगाटनं कार्बनडाय-आक्साइड् उत्सर्जितम् विशेषतः उत्तरीयवन्यजलाग्निः तीव्रगत्या वर्धमाना अस्ति डाइऑक्साइड उत्सर्जनम् । प्रतिवेदने दर्शितं यत् मुख्यकारणं निरन्तरं अनावृष्ट्या अग्निस्य तीव्रता, इन्धनस्य च उपभोगः वर्धितः अस्ति। तस्मिन् एव काले जलवायुपरिवर्तनेन वनानि विदेशीयजातीयानां आक्रमणस्य अधिकं दुर्बलाः अपि भवन्ति, कीटाः, कीटाः, रोगजनकाः च वृक्षस्य वृद्धिं, अस्तित्वं च खतरान् जनयन्ति एशियायाः केषुचित् देशेषु पाइन-काष्ठ-नेमाटोड्-इत्यनेन २०२७ तमे वर्षे देशीय-पाइन-वनानां भृशं क्षतिः कृता अस्ति, उत्तर-अमेरिका-देशस्य केषुचित् भागेषु अपि अस्य कीटस्य, रोगस्य च विनाशकारी प्रभावः भवितुम् अर्हति
"अनवृष्टिः, जलप्रलयः च इत्यादयः अत्यन्तं मौसमघटनानि अधिकानि भवन्ति, जलवायुसंकटः च समीपं गच्छति। पर्यावरणस्य तीव्रपरिवर्तनेन दरिद्रता, क्षुधा च वर्धिता, खाद्यस्य असुरक्षा, कुपोषणं च वर्धते। २०३० तमस्य वर्षस्य स्थायिविकासलक्ष्याणां प्राप्तेः अनेकाः गम्भीराः आव्हानाः सन्ति . पृथिव्याः भूमिक्षेत्रस्य एकतृतीयभागः पृथिव्याः तस्मिन् स्थितानां जनानां च रक्षणं कुर्वन्तु अधुना च वन्यजलाग्निः अधिकाधिकं हिंसकः च भवति अतः तेषां निवारणं कथं करणीयम् इति महत्त्वपूर्णम्” इति ।
पृथिव्याः नखलिस्तानम् अपि मानवजातेः भविष्यम् अस्ति
वनानि न केवलं पारिस्थितिकपर्यावरणस्य रक्षणस्य पृथिव्याः जलवायुस्य नियमनस्य च महत्त्वपूर्णः भागः सन्ति, अपितु लक्षशः जनानां कृते अन्नं, इन्धनं, तन्तुं, औषधं, काष्ठं, अकाष्ठानि च वनपदार्थाः अपि प्रदास्यन्ति, मानवस्य उपरि महत्त्वपूर्णा निर्भरता च सन्ति आजीविका आरोग्यम् च।
प्रतिवेदने दर्शितं यत् वैश्विकवनोत्पादनं सम्प्रति अभिलेखस्तरस्य अस्ति, यस्य वार्षिकं उत्पादनं प्रायः ४ अर्बघनमीटर् भवति । विश्वे प्रायः ६ अर्बजनाः अकाष्ठवनजन्यपदार्थानाम् उपयोगं कुर्वन्ति, विश्वस्य ७०% निर्धनाः जनाः अन्नं, औषधं, ऊर्जा, आयम् इत्यादिषु वन्यजातीयानां उपरि अवलम्बन्ते । २०५० तमे वर्षे गोलकाष्ठस्य वैश्विकमागधा ४९% वर्धयितुं शक्यते इति अनुमानं भवति ।
विज्ञानस्य प्रौद्योगिक्याः च विकासेन काष्ठस्य उपयोगः अधिकः व्यापकः अभवत् । वू झीमिनः अवदत् यत्, “सम्प्रति काष्ठात् निर्मिताः जैव-अपघटनीय-प्लास्टिकाः मृदा-स्वास्थ्यस्य, जलस्य गुणवत्तायाः, मानव-पशु-कल्याणस्य च कृते खतरान् जनयन्ति, येषु भवनेषु वयं निवसामः, कार्यं कुर्मः च, तत्र स्थायि-काष्ठस्य उपयोगः अधिकतया भवति वर्धमानाः वनानि ।
अन्तरिक्ष-अन्वेषणम् अपि काष्ठसमाधानस्य अन्वेषणं कुर्वन् अस्ति । वु झीमिन् इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे अन्ते मैग्नोलिया-काष्ठेन निर्मितः उपग्रहः प्रक्षेपितः भविष्यति । पृथिव्याः वायुमण्डले पुनः प्रवेशे उपग्रहः पूर्णतया दह्यते, अतः अन्तरिक्षस्य मलिनमवशेषः न्यूनीभवति ।
वनसंरक्षणं, पुनर्स्थापनं, स्थायिप्रयोगः च इति क्षेत्रेषु अपि नूतनाः समाधानाः उद्भवन्ति । अस्माकं वनपारिस्थितिकीतन्त्राणां जैवविविधतायाः च रक्षणार्थं वन्यजलाग्निः, कीटरोगाः, लकडीकाटनं च रक्षितुं वनपालनस्य सर्वेषु क्षेत्रेषु सुधाराः प्रचलन्ति
वनानां रक्षणे पुनर्स्थापने च प्रौद्योगिक्याः महत्त्वपूर्णा भूमिका अपि वर्धमाना अस्ति । वु झीमिन् इत्यनेन उक्तं यत् ड्रोन्-यानानि अधुना अग्नीनां गतिदिशां ज्ञातुं निर्धारयितुं च शक्नुवन्ति, अपि च वनानां कटनं क्षयस्य च पहिचानं कर्तुं शक्नुवन्ति, तथैव अवैध-काष्ठ-कटनस्य, वन-दुरुपयोगस्य च निरीक्षणं सुदृढं कर्तुं मानचित्रणार्थं उच्च-परिभाषा-चित्रं जनयितुं शक्नुवन्ति |. कृत्रिमबुद्धिः वनानां कटनं, क्षयञ्च समाप्तुं विपर्ययितुं च साहाय्यं करोति । कीटनियन्त्रणे आक्रामकस्तनधारीवनस्पतयः अकशेरुकाः च अन्वेष्टुं कृत्रिमबुद्धिः अपि महतीं प्रतिज्ञां दर्शयति ।
पारिस्थितिकपर्यावरणस्य रक्षणस्य पृथिव्याः जलवायुस्य नियमनस्य च महत्त्वपूर्णः भागः वनानि सन्ति । संयुक्तराष्ट्रसङ्घस्य खाद्यकृषिसङ्गठनस्य सौजन्येन चित्रम्
वनविज्ञानस्य नवीनतायै बहुपक्षेभ्यः प्रयत्नस्य आवश्यकता भवति
वनानां महत्त्वं वर्धमानं भवति, परन्तु तेषां कृते अधिकाधिकं गम्भीरं खतरा अपि भवति ।
प्रतिवेदनस्य मतं यत् वन-उद्योगे नवीनतां सुदृढां करणं वन-चुनौत्यं पूरयितुं संयुक्तराष्ट्रसङ्घस्य सततविकासलक्ष्याणां प्राप्त्यर्थं च प्रमुखं चालकशक्तिः अस्ति। अस्य कृते प्रतिवेदने पञ्चप्रकारस्य नवीनतायाः माध्यमेन वैश्विकचुनौत्यस्य प्रतिक्रियायै वनानां क्षमतां वर्धयितुं प्रस्तावः कृतः, यत्र प्रौद्योगिकीनवाचारः, सामाजिकनवाचारः, नीतिनवाचारः, संस्थागतनवाचारः, वित्तीयनवाचारः च सन्ति यथा, कृत्रिमबुद्धिः स्वयमेव तस्य विशालस्य प्रकाशीय-रडार-लिडार-दत्तांशस्य विश्लेषणं कर्तुं शक्नोति यत् ड्रोन्-उपग्रहैः, अन्तरिक्ष-स्थानकैः च एकत्रितं भवति, भविष्यति च निर्माणक्षेत्रे उत्पादाः नीतयः स्थानीयनेतृत्वेन समाधानं विकसितुं महिलाः, युवानः, आदिवासिनः च संलग्नाः भवितुम् अर्हन्ति;
प्रतिवेदने वानिकी नवीनतां प्रवर्धयितुं पञ्च सक्षमीकरणकार्याणि अपि सूचीबद्धानि सन्ति, यत्र जागरूकतां वर्धयितुं, नवीनताकौशलं, क्षमतां, ज्ञानं च सुधारयितुम्, परिवर्तनकारीसाझेदारीम् प्रोत्साहयितुं, नवीनतायाः कृते अधिकं समावेशी वित्तपोषणं प्रदातुं, उत्तेजकं नीतिं नियामकवातावरणं च निर्मातुं च सन्ति वु झीमिन् अवदत् यत्, "वनानां स्थायिरूपेण प्रबन्धनस्य, जलवायुपरिवर्तनस्य न्यूनीकरणस्य अनुकूलनस्य च, आजीविकायाः ​​उन्नयनस्य च कुञ्जी अस्ति। वानिकी नवीनतायां निरन्तरता एव वयं भविष्यस्य दृष्टिः साकारं कर्तुं शक्नुमः, सर्वेषां मानवजातेः कृते उत्तमं विश्वं निर्मातुं च शक्नुमः, त्यक्त्वा न कश्चित् पृष्ठतः।" जनाः पृष्ठतः अवशिष्टाः भवन्ति।”
वु झीमिन् सर्वेषां देशानाम् आह्वानं कृतवान् यत् ते नवीनतायाः संस्कृतिनिर्माणं प्राथमिकताम् अददात् “समाजस्य सर्वेषां क्षेत्राणां स्वस्वक्षेत्रेषु, अन्तर्राष्ट्रीयसङ्गठनेषु, व्यवसायेषु च जोखिमं ग्रहीतुं विचारान् साझां कर्तुं च इच्छुकाः भवेयुः। शोधकर्तारः नागरिकसमाजः च मिलित्वा सर्वत्र नवीनतानां शीघ्रं समानरूपेण च परिनियोजनं सुनिश्चितं करणं महत्त्वपूर्णं भवति, विशेषतः स्थानीय-देशी-समुदायस्य कृते ये प्रायः वनानां निवासिनः, उपयोक्तारः, रक्षकाः च भवन्ति।”.
बीजिंग न्यूज संवाददाता झोउ हुआइजोङ्ग
सम्पादक झांग शुजिंग
झाई योंगजुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया