समाचारं

काङ्गो-गणराज्यस्य प्रधानमन्त्री : मध्य-आफ्रिका-देशस्य सांस्कृतिक-कला-केन्द्रं काङ्गो-चीन-सहकार्यस्य अन्यत् उदाहरणम् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, किन्शासा, ९ अगस्त (रिपोर्टरः शि यू) काङ्गो लोकतान्त्रिकगणराज्यस्य प्रधानमन्त्री तुलुका राजधानी किन्शासानगरे ८ दिनाङ्के उक्तवान् यत् चीनसर्वकारेण सहाय्येन किन्शासा मध्य आफ्रिका संस्कृतिकलाकेन्द्रं काङ्गोदेशस्य अन्यत् उदाहरणम् अस्ति -चीन सहयोग .

तस्मिन् एव दिने तुलुका इत्यनेन मध्य-आफ्रिका-सांस्कृतिक-कला-केन्द्र-परियोजनायाः निर्माणस्थलस्य निरीक्षणार्थं कतिपयानां मन्त्रिणां नेतृत्वं कृतम्, तस्य सह काङ्गो-देशस्य लोकतान्त्रिकगणराज्ये चीन-राजदूतः झाओ बिन्-इत्यनेन सह

तुलुका चीनदेशस्य परियोजनानेतुः कार्यप्रतिवेदनं श्रुत्वा निर्माणप्रगतेः गुणवत्तायाः च विषये सन्तुष्टिं प्रकटितवान्। सा स्वस्य विश्वासं प्रकटितवती यत् एषा परियोजना समाप्तेः अनन्तरं आफ्रिका-चीनयोः सांस्कृतिकविनिमययोः महत्त्वपूर्णां भूमिकां निर्वहति इति ।

झाओ बिन् इत्यनेन उक्तं यत् परियोजनायाः समाप्तेः अनन्तरं किन्शासानगरे अन्यत् उज्ज्वलं व्यापारपत्रं योजयिष्यति। चीनदेशः काङ्गो-देशेन सह उच्चगुणवत्तायुक्तं चीन-काङ्गो-कला-संस्कृति-प्रदर्शन-मञ्चं निर्मातुं, चीनी-आफ्रिका-देशयोः मध्ये आदान-प्रदानस्य, परस्पर-शिक्षणस्य च सुविधां कर्तुं, चीनी-आफ्रिका-देशस्य जनानां मध्ये परस्परं अवगमनं मैत्रीं च वर्धयितुं च निरन्तरं कार्यं कर्तुं इच्छति |.

मध्य-आफ्रिका-देशस्य सांस्कृतिक-कला-केन्द्रस्य मुख्यं निकायं सांस्कृतिककेन्द्रेण, काङ्गो-देशस्य राष्ट्रियकला-अकादमीयाश्च निर्मितम् अस्ति, यत्र २००० आसनानां विशालः नाट्यगृहः, ८०० आसनानां लघुनाट्यगृहं, राष्ट्रियकला-अकादमी-परिसरः च अस्ति यत्र २००० जनानां निवासः भवति छात्राः। २०१९ तमे वर्षे काङ्गोदेशस्य राष्ट्रपतिः त्शिसेकेडी इत्यनेन परियोजनायाः आधारशिला स्थापिता । अस्य मासे अन्ते परियोजनायाः उद्घाटनं भविष्यति।

प्रतिवेदन/प्रतिक्रिया