समाचारं

अनुकूलितयात्रायां वृद्धिशीलवृद्धिं अन्विष्य ४४ नगरेषु दीदी इत्यस्य वर्धितः “कारचार्टरव्यापारः” उत्तमः व्यापारः अस्ति वा?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ अगस्त दिनाङ्के "डेली इकोनॉमिक न्यूज" इत्यस्य संवाददाता दीदी इत्यस्मात् ज्ञातवान् यत् ग्रीष्मकाले चार्टर्ड्-यात्रायाः माङ्गं पूरयितुं दीदी इत्यनेन चार्टर्ड्-कार-सेवा आरब्धा अधुना ४४ नगरेषु प्रारब्धा अस्ति, परीक्षण-सञ्चालनं च आरब्धम् अस्ति

ज्ञातव्यं यत् विगतवर्षद्वयेषु दीदी ऑनलाइन-राइड-हेलिंग् इत्यादीनां मूलभूतसेवानां आधारेण अनुकूलितयात्रायाः वृद्धिशीलस्थानस्य अन्वेषणं निरन्तरं कृतवती अस्ति, तथा च क्रमेण चलनं, कारभाडा, वाहनचालनं, एक्स्प्रेस् डिलिवरीसेवाः च प्रारब्धाः। इदानीं दीदी चार्टर्ड् कारव्यापारे प्रविष्टा अस्ति, तस्य व्यापारः अधिकं विस्तारितः विस्तारितः च इति अपि अर्थः ।

अन्तर्जालविश्लेषकः डिङ्ग दाओशी "दैली इकोनॉमिक न्यूज" इति संवाददात्रे अवदत् यत् कारं चार्टर् करणं विशिष्टा अनुकूलितसेवा अस्ति। विगतवर्षद्वये दीदी इत्यनेन स्वस्य व्यापकयात्रामञ्चस्य आधारेण अनुकूलितयात्रासेवानां श्रृङ्खला आरब्धा, यत् दर्शयति यत् पारम्परिकयात्राविपण्ये वृद्धिं प्राप्तुं अतीव कठिनं भवति उपयोक्तृणां नवीनयात्राआवश्यकतानां पूर्तिः दीदीयाः मुख्या दिशा अभवत् नवीनवृद्धिबिन्दुविस्तारं कुर्वन्ति।

परन्तु डिङ्ग दाओशी इत्यनेन अपि उक्तं यत् कार-चार्टर्-सेवानां मानकीकरणं, ऑनलाइन-गमनं च सुलभं नास्ति । दीदी इत्यस्याः कृते कार-चार्जिंग् एकः पूरकव्यापारः अस्ति, तस्य मुख्यव्यापाररूपेण तस्य संचालनं कठिनम् अस्ति ।

४४ नगरेषु कार चार्टर् व्यवसायस्य परीक्षणसञ्चालनं, दीदी नूतनयात्रापरिदृश्यानां अन्वेषणं करोति

“अस्माभिः ज्ञातं यत् मञ्चे बहवः उपयोक्तारः एकेन चालकेन सह दीर्घकालं यावत् कारस्य आवश्यकताः सन्ति, यथा प्रतिदिनं नियतसमये आगमनं, अनेकदृश्यस्थानेषु निरन्तरं गमनम्, कारस्य कतिपयानि घण्टानि यावत् आह्वानं भवति इति सुनिश्चितं च अथवा दिवसाः "दीदी चार्टर्ड् कार्स् इत्यस्य प्रभारी व्यक्तिः अवदत् यत् उपयोक्तृणां विविधयात्रायाः आवश्यकताः पूर्तयितुं पूर्णमञ्चमाडलानाम् आधारेण डिडी चार्टर्ड् कार्स् "अस्तित्वम् अभवत्

"दैनिक आर्थिकसमाचार" इति संवाददातृभिः ज्ञातं यत् दीदी प्राइवेट् कारः पूर्वं देशस्य ५० तः अधिकेषु नगरेषु चार्टर्ड् सेवां प्रारब्धवान् अस्ति अस्मिन् समये दीदी प्राइवेट् कार्स् चार्टर्ड् सेवां अधिकं विस्तारयिष्यति समृद्धिं च करिष्यति, अधिकानि कार मॉडल् अधिकानि मूल्यविकल्पानि च प्रदास्यति।

यथा भवान् दीदी टैक्सी एप् तः द्रष्टुं शक्नोति, दीदी चार्टर्ड् टैक्सी त्रयः मॉडल् प्रदाति: किफायती 5-सीटर, आरामदायक 5-सीटर तथा च व्यावसायिक 7-सीटर। प्रत्येकस्य मॉडलस्य कृते ६ संकुलविकल्पाः सन्ति, येषु ४ घण्टाः ५० किलोमीटर् च, ४ घण्टाः १०० किलोमीटर्, ८ घण्टाः १०० किलोमीटर्, ८ घण्टाः २०० किलोमीटर् च, १० घण्टाः १२५ किलोमीटर् च १० घण्टाः २५० किलोमीटर् च सन्ति

Didi chartered car pricing rules चित्रस्रोतः: दीदी एप् इत्यस्य स्क्रीनशॉट्

डिङ्ग दाओशी इत्यनेन उक्तं यत् दीदी इत्यस्य चार्टर्ड् कार मार्केट् पूंजी, चैनल्, उपयोक्तृसम्पदां च दृष्ट्या प्रतिस्पर्धात्मकम् अस्ति तथापि दीदी कार चार्टर् करणं स्वस्य मुख्यव्यापारं न करिष्यति, अपितु केवलं स्वस्य विद्यमानव्यापारस्य जैविकं पूरकं करिष्यति।

अस्मिन् वर्षे “ऑनलाइन राइड-हेलिंग् मार्केट सैचुरेशन” इति विषयः पुनः ध्यानं आकर्षितवान् । जिंगडेझेन्, जियांग्क्सी, सूझोउ, चोङ्गकिंग्, जियांगसु इत्यादिषु स्थानेषु परिवहनब्यूरोभिः क्रमशः ऑनलाइन राइड-हेलिंग् उद्योगस्य विषये जोखिमचेतावनी जारीकृता अस्ति तथा च पुटियन, फुजियान्, शांगक्यू, हेनान् इत्यादिषु स्थानेषु अपि सार्वजनिकरूपेण ऑनलाइन राइड-हेलिंग् इत्यत्र प्रवेशं न कर्तुं चेतावनी दत्ता अस्ति उद्योग। आँकडा दर्शयति यत् अनेकस्थानेषु ऑनलाइन-राइड-हेलिंग्-साइकिल-आदेशस्य औसत-दैनिक-संख्या २० तः अधिका न भवति, प्रति-आदेशे औसत-आयः २० युआन्-परिधिः भवति, तथा च औसत-दैनिक-साइकिल-आयः केवलं २०० युआन्-तः अधिकः भवति

दीदी इत्यस्य पूर्वं प्रकाशितवित्तीयप्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमत्रिमासे दीदी इत्यस्य मूलमञ्चस्य लेनदेनस्य परिमाणं ३.७४६ अरबं आसीत्, यत् वर्षे वर्षे ३०.३% वृद्धिः अभवत् तेषु चीनदेशे यात्रा-आदेशानां कुलसंख्या वर्षे वर्षे २७.१% वर्धिता २.९५४ अरब-आदेशाः, अन्तर्राष्ट्रीयव्यापार-आदेशानां कुलसंख्या वर्षे वर्षे ४४.०% वर्धिता ७९२ मिलियन-आदेशाः अभवन्

निरन्तरं वर्धयितुं दीदी निरन्तरं नूतनानां व्यापारवृद्धीनां अन्वेषणस्य आवश्यकता वर्तते।

चार्टर्ड् कार-विपण्यं मिश्रितं पुटम् अस्ति, अनेके मञ्चाः च विपण्यां प्रविष्टाः सन्ति ।

संवाददाता अवलोकितवान् यत् दीदी इत्यस्य अतिरिक्तं Shouqi Ride-hailing, China Car Rental, Ctrip, Qunar इत्यादीनि मञ्चेषु कार चार्टर् सेवाः सन्ति। तदतिरिक्तं देशे सर्वत्र स्थानीयानि अफलाइनकारचार्टर्कम्पनयः अपि बहुसंख्याकाः सन्ति, उद्योगः च अत्यन्तं विखण्डितः अस्ति ।

अस्मिन् वर्षे जूनमासे Ctrip Chartered Tours इत्यनेन प्रकाशितं "Insight on the Trend of Chartered Tours in Summer 2024" इति ग्रन्थे ज्ञायते यत् ग्रीष्मकाले मध्य-दीर्घकालीनयात्रायाः वर्धमानमागधायाः पृष्ठभूमितः "चार्टरड् टूर्स्" इत्यस्य अनुकूलता अधिकतया भवति पर्यटकाः ये आरामदायकयात्राम् गहनानुभवं च कुर्वन्ति। एतावता ग्रीष्मकालीनावकाशे २०२३ तमे वर्षे चार्टर्ड्-भ्रमणस्य कृते Ctrip इत्यस्य बुकिंग् वर्षे वर्षे ४४% वर्धितम्, २०१९ तमे वर्षे च प्रायः ३०३% वर्धितम् तेषु ग्रीष्मकालीनावकाशयात्रा, प्रान्तरयात्रा, मातापितृबालानां चार्टर्डकारयात्रा, बहिः गन्तुं चार्टर्डकारयात्रा च अस्मिन् ग्रीष्मकालीनयात्रायां मुख्यप्रवृत्तयः अभवन्

चीनप्रतिभूतिजालस्य अनुसारं आँकडानि दर्शयन्ति यत् घरेलुअल्पकालीनकारचार्टरविपण्यं ४० अरबतः ४५ अरबपर्यन्तं युआन् यावत् भविष्यति इति अपेक्षा अस्ति। विशालविपण्यक्षमतायाः अभावेऽपि चार्टर्डकार-उद्योगः अद्यापि असङ्गतसेवासामग्रीमूल्यनिर्धारणमानकानि, अफलाइनविपण्ये अपारदर्शकशुल्कानि च इत्यादीनां समस्यानां सामनां करोति, यस्य परिणामेण लेनदेनप्रक्रियायां बहवः गुप्ताः खतराणि सन्ति अस्मिन् वर्षे एव वसन्तमहोत्सवस्य समये प्रसिद्धस्य तैरकस्य फू युआन्हुई इत्यस्य चार्टर्ड् कारयात्रायाः साक्षात्कारः एकेन चालकेन अभवत् यः मध्यमार्गे मूल्यं याचितवान्, येन उष्णविमर्शः जातः

अस्मिन् विषये दीदी इत्यनेन उक्तं यत् दीदी चार्टर्ड् कार्स् प्रथमं मूल्यनिर्धारणनियमानां स्पष्टतायाः पारदर्शितायाः च उपरि बलं ददाति, गुप्तशुल्कं समाप्तुं मूलभूतपैकेजशुल्कं, अतिरिक्तसमयशुल्कं, कि.मी. सेवामानकानां दृष्ट्या परीक्षणसञ्चालनकालस्य कालखण्डे दीदी चार्टर्ड् चालकानां कृते ५ वर्षाणाम् अधिकः वाहनचालनस्य अनुभवः उत्तमसेवाप्रतिष्ठा च भवितुमर्हति, चयनितवाहनानि अपि ३ वर्षाणाम् अन्तः अर्धनवीनवाहनानि भवितुमर्हन्ति

डिङ्ग दाओशी इत्यनेन पत्रकारैः उक्तं यत् चीनदेशस्य प्रत्येकस्मिन् नगरे बहवः कम्पनयः सन्ति ये चार्टर्ड् सेवां दातुं शक्नुवन्ति। यतः कार-चार्टर-सेवानां मानकीकरणं कठिनं भवति, वर्तमानकाले अस्मिन् प्रायः केषाञ्चन संस्थानां कृते अनुकूलितसेवाः सन्ति वा निगम-अन्तर्जाल-मञ्चाः एतत् कर्तुं शक्नुवन्ति, परन्तु ते तत् विशेषतया बृहत्-रूपेण न परिणमयिष्यन्ति व्यापार परियोजना।

डिंग दाओशी इत्यस्य मतं यत् अस्य उद्योगस्य एकं विशिष्टं लक्षणं विखण्डनम् अस्ति भविष्ये अपि चार्टर्ड् कार-विपण्ये बहवः कम्पनयः भविष्यन्ति चार्टर्ड् कारसेवायाः प्रकृतिः निर्धारयति यत् एषः विखण्डितः स्थितिः अस्ति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया