समाचारं

न च "चिप् फाउण्ड्री-युगलम्" इतः परं मूल्ययुद्धं कर्तुं इच्छति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता |

अन्तरफलक समाचार सम्पादक |

यथा यथा अर्धचालकविपण्यं शनैः शनैः पुनः स्वस्थं भवति तथा तथा "चिप् फाउण्ड्री-युगलः" मूल्ययुद्धेषु प्रवृत्तः न भवति ।

८ जुलै दिनाङ्के एसएमआईसी इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् । कम्पनीयाः प्रदर्शनं अपेक्षितवृद्धिं अतिक्रान्तवान्, द्वितीयत्रिमासे १.९ अब्ज अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे २२% वृद्धिः अभवत् ।

लाभस्य दृष्ट्या द्वितीयत्रिमासे एसएमआईसी इत्यस्य शुद्धलाभः १६४ मिलियन अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ५९% न्यूनता अभवत् । परन्तु एतत् आकङ्कणं विपण्यप्रत्याशायाः अपेक्षया बहु अधिकम् आसीत्, यया कम्पनीयाः त्रैमासिकलाभः ७७.८ मिलियन अमेरिकीडॉलर् भविष्यति इति अपेक्षा आसीत् ।

विगतवर्षद्वये एसएमआईसी-संस्थायाः प्रतिनिधित्वेन घरेलुवेफर-फाउण्ड्री-संस्थाः वैश्विक-अर्धचालक-माङ्गल्याः मन्दतायाः मध्यं उत्पादन-विस्तारं कर्तुं चयनं कृतवन्तः । वेफर-फाउंड्री एकः विशिष्टः सम्पत्ति-भारयुक्तः उद्योगः अस्ति नूतन-उत्पादन-क्षमतायाः रैम्प-अप-पदे अनेकेषां निर्मातृणां प्रति-चक्रीय-विस्तारस्य दबावः सहितुं भवति, नूतन-उत्पादन-क्षमता समये अवशोषितुं न शक्यते, क्षमता-उपयोग-दरः च न्यूनीभवति तीक्ष्णतया, यस्य परिणामेण लाभः संकुचितः भवति ।

एसएमआईसी इत्यस्य सह-सीईओ झाओ हैजुन् इत्यनेन उक्तं यत् कम्पनीयाः द्वितीयत्रिमासिकस्य राजस्वं लाभं च अपेक्षाभ्यः अतिक्रान्तम्, मुख्यतया यतोहि अस्मिन् वर्षे अर्धचालकविपण्यमागधा क्रमेण गर्ततः पुनः प्राप्ता अस्ति, स्मार्टफोनादि उपभोक्तृविद्युत्-उद्योगे ग्राहकाः च आरब्धवन्तः सक्रियरूपेण पूर्वमेव स्टॉकं कुर्वन्तु, येन केचन नूतनाः विस्ताराः अभवन् उत्पादनक्षमता प्रभावी उत्पादनक्षमतायां पच्यते।

कम्पनीयाः द्वितीयत्रिमासे वेफरविक्रयः (८-इञ्च् वेफर-आँकडेषु एकीकृतः) २११ लक्षं टुकडयः आसीत्, यत् वर्षे वर्षे ५०% वृद्धिः अभवत् । एसएमआईसी सम्प्रति मुख्यतया ८-इञ्च्, १२-इञ्च् वेफर्स् उत्पादयति, तस्य उत्पादनक्षमता मुख्यतया २८ नैनोमीटर् अपि च ततः अधिकस्य परिपक्वप्रक्रियाचिप्सस्य निर्माणार्थं उपयुज्यते झाओ हैजुन् इत्यनेन उक्तं यत् कम्पनीयाः उत्पादनविस्तारः मुख्यतया १२ इञ्च् वेफरानाम् आधारेण अस्ति, अस्मिन् वर्षे प्रथमार्धे उत्पादनक्षमतायाः एषः भागः अभावः अभवत्

क्षमतापाचनस्य अर्धचालकविपण्यभावनायाः च प्रमुखसूचकत्वेन अस्मिन् वर्षे एसएमआईसी-क्षमतायाः उपयोगः निरन्तरं वर्धितः अस्ति । गतवर्षे ७५% न्यूनक्षमतायाः उपयोगस्य दरस्य आधारेण अस्मिन् वर्षे प्रथमत्रिमासे क्षमतायाः उपयोगस्य दरः ८०.८% यावत् अभवत्, द्वितीयत्रिमासे क्षमतायाः उपयोगस्य दरः अपि ८५.२% यावत् वर्धितः

ज्ञातव्यं यत् क्षमतायाः उपयोगे सुधारं कुर्वन् एसएमआईसी घरेलुमूल्ययुद्धेषु अतीव सावधानः अभवत् । द्वितीयत्रिमासे अर्जनसम्मेलनकॉलस्य समये यदा एकः विश्लेषकः पृष्टवान् यत् "किं कम्पनी उत्पादनक्षमतायाः उपयोगं वर्धयितुं मालवाहनस्य गतिं कर्तुं मूल्यनिवृत्तिप्रतियोगिताम् अङ्गीकुर्वति" तदा झाओ हैजुन् इत्यनेन प्रतिक्रिया दत्ता यत् एसएमआईसी मूल्येषु कटौतीं कर्तुं पहलं न करिष्यति तथा च मूल्ययुद्धे संलग्नाः भवन्ति, परन्तु ग्राहकैः सह कार्यं करिष्यति यत् अग्रे गत्वा स्वप्रतियोगिनां मूल्यनिवृत्तिरणनीतयः सम्मुखीभवन्तु तथा च "प्रतिस्पर्धायाः अनुसरणं कुर्वन्तु" यत् विपण्यभागं प्रतिस्पर्धां च निर्वाहयितुम्।

गतवर्षात् आरभ्य घरेलुवेफर-फाउण्ड्री-उद्योगेन आदेशान् ग्रहीतुं मूल्येषु कटौतीं कर्तुं उन्मादः प्रवृत्तः अस्ति अमेरिकन-चिन्तन-समूहेन रोडियम-समूहेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०२३ तमस्य वर्षस्य अन्ते यावत् परिपक्व-प्रक्रिया-चिप्स-क्षेत्रे मूल्य-कमीकरण-प्रतिस्पर्धा तीव्रा अभवत् एसएमआईसी, हुआहोङ्ग इत्यादीनां मुख्यभूमिचीनीवेफरफैब्स् इत्यनेन ग्राहकानाम् कृते न्यूनमूल्यानां प्रतिज्ञां कृत्वा अमेरिकादेशस्य ग्लोबल फाउण्ड्रीज तथा दक्षिणकोरियादेशस्य सैमसंग इत्येतयोः ग्राहकाः प्राप्ताः, यदा तु विदेशीयवेफरफैब्स् इत्यनेन विपण्यप्रतिस्पर्धायाः प्रतिक्रियारूपेण १०%-३०% मूल्येषु कटौती कर्तव्या अस्ति . ग्राहकानाम् आदेशस्य स्पर्धां कर्तुं घरेलुनिर्मातारः अपि परस्परं बोलीं कुर्वन्ति ।

अस्मिन् वर्षे अपि एषा प्रवृत्तिः निरन्तरं वर्तते । प्रथमत्रिमासे वित्तीयप्रतिवेदनसभायां झाओ हैजुन् इत्यनेन स्वीकृतं यत् चिप् उद्योगे मूल्ययुद्धम् अतीव भयंकरं जातम्। सः अवदत् यत् एसएमआईसी इत्यस्य १२ इञ्च् वेफर-उत्पादन-रेखा फरवरी-मासात् पूर्णतया भारिता अस्ति, परन्तु तस्य समवयस्काः आक्रामकं न्यून-मूल्य-प्रतिस्पर्धा-रणनीतिं स्वीकृतवन्तः |. "कम्पनीयाः बहवः रणनीतिकग्राहकानाम् कृते, भवेत् ते सेट्-टॉप्-बॉक्स् वा स्मार्टफोन् वा, यदि अन्ये प्रतियोगिनः विपण्यां न्यूनमूल्यानि प्रयच्छन्ति तर्हि तेषां आदेशाः नष्टाः भवितुम् अर्हन्ति, दशकोटि-युआन्-मूल्याः आदेशाः अपि अन्तर्धानं भविष्यन्ति।

वेफरमूल्यानि, कम्पनीयाः सकललाभमार्जिनं च विपण्यां मूल्ययुद्धेन प्रभावितम् अस्ति । द्वितीयत्रिमासिकवित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् एसएमआईसी इत्यस्य औसतवेफरविक्रय-एककस्य मूल्ये मासे मासे ८% न्यूनता अभवत् । प्रबन्धनेन पूर्वं उक्तं यत् मूल्ययुद्धानां सम्मुखे एसएमआईसी मूल्यक्षयस्य दबावं सहितुं शक्नोति।

परन्तु कम्पनी अपेक्षां करोति यत् तृतीयत्रिमासे औसतवेफर-इकाई-मूल्यं त्रैमासिक-प्रति-त्रैमासिकं वर्धयिष्यति, येन सकललाभ-मार्जिनं वर्धते । सम्प्रति एसएमआईसी इत्यस्य सकललाभमार्जिनं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे १३.९%, १३.७%, गतवर्षस्य समानकालस्य २०.३% च अस्ति । कम्पनी तृतीयत्रिमासे त्रैमासिकराजस्वं १३% तः १५% यावत् वर्धयिष्यति इति अपेक्षां करोति, यत्र सकललाभमार्जिनं १८% तः २०% पर्यन्तं अधिकं वर्धते

न केवलं एसएमआईसी, अपितु हुआहोङ्ग् सेमीकण्डक्टर् अपि, यः "चिप् फाउण्ड्री डुओ" इति अपि प्रसिद्धः, मूल्ययुद्धेषु अपि एतादृशी एव दृष्टिकोणं प्रकटितवान् ।

पूर्वं मार्केट्-मन्दी, मूल्य-प्रतिस्पर्धा इत्यादिभिः कारकैः हुआ हाङ्ग् सेमीकण्डक्टर् इत्यस्य राजस्वं लाभं च बहु प्रभावितम् अस्ति । तस्मिन् एव दिने प्रकाशितस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदने यद्यपि कम्पनीयाः प्रदर्शनं अद्यापि मन्दं आसीत् तथापि राजस्वस्य वर्षे वर्षे २४.२% न्यूनता अभवत्, शुद्धलाभः वर्षे वर्षे ९०% इत्येव तीव्ररूपेण न्यूनः अभवत्, सकललाभमार्जिनं च तथैव आसीत् १०.५% इत्येव न्यूनम् । परन्तु हुआ हाङ्ग सेमीकण्डक्टरस्य समग्रक्षमतायाः उपयोगस्य दरः सम्प्रति ९७.९% यावत् भवति, यत् मोर्गन स्टैन्ले, जेफरीज इत्यादीनां बहवः संस्थानां मतं यत् यथा यथा अस्य उत्पादनक्षमता निरन्तरं वर्धिता अस्ति तथा अस्मिन् वर्षे पूर्णोत्पादनस्य समीपे एव अस्ति वृद्धिः मूल्येषु विश्वासं दृष्ट्वा स्वस्य कार्यप्रदर्शनस्य मरम्मतार्थं मूल्यवर्धनं अग्रिमः सोपानः भविष्यति इति अत्यन्तं सम्भाव्यते।

अन्तर्राष्ट्रीयसंस्थायाः अर्धचालकविश्लेषकस्य साक्षात्कारः अस्मिन् वर्षे जिमियन न्यूज इत्यनेन कृतः, सः अवदत् यत् फाउण्ड्री-उद्योगे मूल्ययुद्धं सदायै निरन्तरं कर्तुं कठिनम् अस्ति। घरेलुविपण्ये अधिकक्षमतायाः उपयोगं प्राप्तुं वेफर-फैबानां कृते लाभं त्यक्तुं दीर्घकालीनः प्रथा अस्ति कालः, यः पूर्वमेव अतीव न्यूनस्तरः अस्ति । सः मन्यते यत् एतस्याः परिस्थितेः आधारेण अग्रे मूल्यस्पर्धा "न असम्भवः, परन्तु पूर्वापेक्षया अन्तरिक्षं बहु लघु अस्ति" इति ।

वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं एसएमआईसी इत्यस्य हाङ्गकाङ्ग-समूहस्य मूल्ये प्रेससमये २.७% वृद्धिः अभवत्, यदा तु हुआ हाङ्गकाङ्ग-समूहस्य शेयरमूल्ये ७.२% न्यूनता अभवत्