समाचारं

समाचारः ज्वलति! विदेशीयमाध्यमाः : जापानदेशेन "विशालभूकम्पस्य" चेतावनी जारीकृतेः अनन्तरं फुमियो किशिदा मध्य एशियायाः योजनाकृतं यात्रां रद्दं कृतवान्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global News] एजेन्स फ्रांस्-प्रेस् इत्यस्य नवीनतमवार्तानुसारं जापानस्य प्रधानमन्त्री फुमियो किशिडा शुक्रवासरे (९ दिनाङ्के) अवदत् यत् सः मध्य एशियायाः योजनाकृतयात्रा रद्दं कृतवान्। समाचारानुसारं केचन भूकम्पविशेषज्ञाः पूर्वं अवदन् यत् जापानदेशः सम्भाव्यस्य "विशालभूकम्पस्य" सज्जतां कर्तव्यः इति ।

समाचारानुसारं किशिदा फुमिओ तस्मिन् दिने पत्रकारैः सह अवदत् यत्, "संकटप्रबन्धनस्य सर्वोच्चदायित्वयुक्तः प्रधानमन्त्री इति नाम्ना अहं न्यूनातिन्यूनं एकसप्ताहं यावत् जापानदेशे स्थातुं निश्चयं कृतवान्" इति

जापानप्रसारणसङ्घः (NHK) अपि ९ दिनाङ्के ज्ञापितवान् यत् "किशिदा फुमियो भूकम्पस्य अनन्तरं मध्य एशियायाः यात्रा रद्दं कृतवान्" इति चित्रं एनएचके प्रतिवेदनस्य सह अस्ति

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जापानप्रसारणसङ्घः पूर्वं ज्ञापितवान् यत् ८ दिनाङ्के अपराह्णे जापानदेशस्य मियाजाकीप्रान्तस्य समीपे जले ७.१ तीव्रतायां भूकम्पः अभवत् जापानस्य मौसमविज्ञानसंस्थायाः अनुसारं भूकम्पः स्थानीयसमये १६:४२ वादने (बीजिंगसमये १५:४२) अभवत् । दक्षिणे मियाजाकी प्रान्ते भूकम्पः प्रबलतया अनुभूतः । जापानी-माध्यमानां समाचारानुसारं भूकम्पेन १२ जनाः घातिताः ।

जापानस्य मौसमविज्ञानसंस्थायाः समाचारानुसारं अगस्तमासस्य ८ दिनाङ्के मियाजाकीप्रान्तस्य समीपे जले भूकम्पः जातः ततः परं प्रासंगिकविशेषज्ञाः "जापानस्य दक्षिणचीनसागरस्य गर्ते विशालभूकम्पस्य" मूल्याङ्कनार्थं सभां कृतवन्तः यस्य पूर्वानुमानं भवति भविष्ये सम्भवम् । जापानस्य मौसमविज्ञानसंस्थायाः तस्मिन् दिने स्थानीयसमये १९:१५ वादने "जापानस्य नानकाई गर्तभूकम्पस्य अस्थायीसूचना - विशालभूकम्पचेतावनी" जारीकृता अस्ति जापानस्य मौसमविज्ञानसंस्थायाः भूकम्पसम्बद्धविशेषज्ञाः च मन्यन्ते यत् जापानदेशस्य नानकाई गर्तस्य शिजुओकाप्रान्तात् दक्षिणक्युशुसागरपर्यन्तं "भविष्यत्काले विशालभूकम्पस्य जोखिमः अस्ति" तथा च प्रासंगिकदत्तांशस्य ध्यानं मूल्याङ्कनं च निरन्तरं करिष्यति

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं अगस्त-मासस्य ९ तः ११ पर्यन्तं जापानी-प्रधानमन्त्री फुमियो किशिदा मूलतः कजाकिस्तान-उज्बेकिस्तान-देशयोः भ्रमणार्थं प्रायः ५० जापानीव्यापारप्रतिनिधिनां नेतृत्वं कर्तुं योजनां कृतवान् आसीत्, तथा च कजाकिस्तान-देशे आयोजिते जापान-देशस्य नेतारणाम् मध्य-एशिया-देशस्य पञ्चानां च देशानाम् शिखरसम्मेलने भागं गृह्णीयात् सम्मेलन। जापानस्य फूजी न्यूज नेटवर्क् इत्यनेन उक्तं यत् २००४ तमे वर्षे जापानस्य पञ्चभिः मध्य एशियायाः देशैः च संवादतन्त्रं स्थापितं ततः परं एतत् प्रथमं नेतारशिखरसम्मेलनम् अस्ति विगतदिनेषु जापानीमाध्यमेन अस्य शिखरसम्मेलनस्य प्रासंगिकसामग्री प्रकटिता।