समाचारं

हैरिस् इत्यस्य रनिंग मेट् वाल्ज् इत्यस्य उत्खननं "अन्धकारमयः इतिहासः" अस्ति: मत्तः वाहनचालनस्य कारणेन गृहीतः, "पलायनकर्ता"...

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] ओहायो-नगरस्य अमेरिकी-सीनेटरः वैन्स्-इत्यनेन हालमेव रिपब्लिकन-उपराष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनं स्वीकृत्य तस्य पूर्ववचनानि कार्याणि च नेटिजनैः बहुधा "समाधानं" कृतम् इदानीं यदा मिनेसोटा-राज्यस्य गवर्नर् टिम वाल्ज् इत्यस्य आधिकारिकरूपेण डेमोक्रेटिक-पक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः इति पुष्टिः अभवत् तदा तस्य "कृष्णवर्णीयः इतिहासः" अपि उन्मत्तरूपेण उजागरः भवितुं आरब्धः अस्ति

वेगं, मत्तं वाहनचालनं, मगशॉट् उजागरितम्

अमेरिकी "न्यूजवीक्" इति पत्रिकायां वाल्ज् इत्यस्य मगशॉट् प्रकाशितम् यत् सः ७ दिनाङ्के नेब्रास्का-नगरे मद्यपानेन वाहनचालनस्य कारणेन गृहीतः अभवत् । फोटोमध्ये सः चक्षुषी टोपीं च धारयति।

समाचारानुसारं २९ वर्षपूर्वं यदा वाल्ज् ३१ वर्षीयः आसीत् तदा नेब्रास्कानगरस्य यूनियन उच्चविद्यालये अध्यापनं कुर्वन् आसीत् तदा एतत् छायाचित्रं गृहीतम्। सः फुटबॉल-क्रीडायाः प्रशिक्षणं कुर्वन् नेब्रास्का-सेनायाः राष्ट्रिय-रक्षके सेवां कृतवान् ।

स्थानीयपुलिस-अभिलेखानुसारं ८८ किलोमीटर्-वेगसीमायुक्ते मार्गे वेगं गतवान् इति कारणेन वाल्जः पुलिसैः अवरुद्धः । यदा पुलिसाः जाँचार्थं कारस्य खिडक्याः समीपं गतवन्तः तदा तस्य शरीरे मद्यस्य स्पष्टगन्धं आघ्राय तस्य उपरि स्थले एव मद्यपरीक्षां कृतवन्तः वाल्ज् इत्यस्य रक्ते मद्यस्य मात्रा राज्यस्य कानूनीसीमायाः बहु उपरि इति परीक्षणं कृतम् ।

समाचारानुसारं वाल्ज् इत्यस्य उपरि प्रारम्भे मत्तवाहनचालनस्य, वेगस्य च आरोपः आसीत्, परन्तु पश्चात् सः एकं स्वीकारसम्झौतां कृत्वा आरोपं लापरवाहवाहनचालनं यावत् न्यूनीकृतवान् फलतः वाल्ज् इत्यनेन २०० अमेरिकी-डॉलर् (प्रायः १४३५ आरएमबी-रूप्यकाणां बराबरम्) दण्डः दत्तः, तस्य चालकस्य अनुज्ञापत्रं च ९० दिवसान् यावत् स्थगितम् अभवत् ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् तस्य पत्नी तस्मिन् समये तस्मै अवदत् यत्, "अन्यजनानाम् प्रति भवतः उत्तरदायित्वं वर्तते। भवतः मूर्खतापूर्णं विकल्पं कर्तुं न शक्यते" इति ।

ततः परं वाल्ज् इत्यनेन पानम् त्यक्तम् अधुना न्यूनकैलोरीयुक्तं पेयं माउण्टन् ड्यू इत्येतत् प्राधान्यं दत्तम्, तथैव तस्य रिपब्लिकन् प्रतिद्वन्द्वी वैन्सः अपि ।

समाचारानुसारं वाल्ज् स्वयं अस्य "कृष्णवर्णीय-इतिहासस्य" विषये न लज्जते यदा सः २०१८ तमे वर्षे मिनेसोटा-राज्यपालपदार्थं प्रत्याशी अभवत् तदा सः अवदत् यत् "अहं पाठं ज्ञातवान्, तया च अहं उत्तमः व्यक्तिः, ए च उत्तमः अभवम् नेता इति गम्भीरः त्रुटिः आसीत्, परन्तु उत्तरदायित्वस्य परिणामस्य च विषये बहुमूल्यं पाठं पाठितवान्।"

बृहत्प्रमाणेन “महामारी-धोखाधड़ी-प्रकरणानाम्” अवहेलना

अर्थात् २०१८ तमे वर्षे वाल्ज् ११ प्रतिशताङ्कात् अधिकेन विजयं प्राप्य मिनेसोटा-राज्यस्य गवर्नर् निर्वाचितः । परन्तु तस्य प्रथमकार्यकालस्य छाया कोविड्-१९ महामारी, मिनियापोलिस-नगरस्य पुलिस-अधिकारिणा जार्ज-फ्लोयड्-इत्यस्य वधः च अभवत् ।

एबीसी न्यूज इत्यनेन ७ दिनाङ्के ज्ञापितं यत् महामारीयाः समये वाल्ज् इत्यनेन आपत्कालीनशक्तिः, अनिवार्यरूपेण मुखौटधारणं, व्यापारस्य बन्दीकरणं च इत्यादीनां कठोरपरिहारानाम् उपयोगः कृतः, येन रिपब्लिकन्-दलेन सह महत् घर्षणं जातम्

राज्यसर्वकारेण सह युद्धं कृत्वा विशालं "महामारी-धोखाधड़ी" निवारयितुं असफलः इति अपि समीक्षकाः आरोपयन्ति । आरोपानाम् अनुसारं अस्मिन् प्रकरणे न्यूनातिन्यूनं ७० जनाः भागं गृहीत्वा २५ कोटि अमेरिकीडॉलरात् अधिकं (आरएमबी-रूप्यकेषु प्रायः १.७९ अरब युआन्-रूप्यकाणां बराबरम्) धोखाधड़ीं कृतवन्तः २० तः अधिकाः जनाः अपराधं स्वीकृतवन्तः अथवा दोषीकृताः, केवलं द्वौ निर्दोषौ, अधिकांशः अद्यापि न्यायाधीशस्य प्रतीक्षां कुर्वन् अस्ति ।

समाचारानुसारम् अस्मिन् वर्षे जूनमासे प्रकाशितेन लेखापरीक्षाप्रतिवेदनेन ज्ञातं यत् एषा स्थितिः परिहर्तुं शक्यते इति।

मिनेसोटा विधायी लेखापरीक्षककार्यालयः न केवलं "महामारीयाः आरम्भात् पूर्वं विभागेन ज्ञातेषु चेतावनीचिह्नेषु कार्यं कर्तुं असफलः अभवत् तथा च कथितस्य धोखाधड़ीयाः आरम्भात्" अपितु तस्य "प्रथाः निष्क्रियता च धोखाधड़ीयाः अवसरान् अपि सृजति स्म" इति लेखापरीक्षकः अवदत् .

परन्तु प्रतिवेदने राज्यपालस्य नाम न उक्तं, वाल्ज् वा तस्य कार्यालयेन वा किमपि विशिष्टं दुष्कृतं न ज्ञातम् ।

तदतिरिक्तं फ्लोयड् इत्यस्य मृत्योः कारणात् मिनियापोलिस-नगरे दङ्गानां कारणात् हिंसायाः निवारणाय नेशनल् गार्ड्-सङ्घस्य परिनियोजने विलम्बस्य कारणेन वाल्ज् इत्यस्य आलोचना अपि आकृष्टा अस्ति

सीबीएस न्यूज तथा अमेरिकनराजनैतिकवार्ताजालस्थलस्य "एक्सिओस्" इत्यस्य अनुसारं वाल्ज् इत्यनेन नगरे त्रयः दिवसाः अग्निप्रकोपस्य, लुण्ठनस्य च अनन्तरं प्रतिक्रियायै रक्षकाः नियोजिताः ।

"मरुभूमिः, अमेरिकायाः ​​लज्जा" ।

६० वर्षीयः वाल्ज् इत्यस्य जन्म वेस्ट् प्वाइण्ट्, नेब्रास्का इत्यत्र अभवत् सः १७ वर्षे अमेरिकीसेनायाः राष्ट्रियरक्षकदलस्य सदस्यतां प्राप्तवान् तथा च मध्यपूर्वे आतङ्कवादविरोधी अभियाने "Enduring Freedom" इत्यत्र भागं गृहीतवान् सः २००५ तमे वर्षे कमाण्ड् सार्जन्टरूपेण निवृत्तः अभवत् सार्वजनिकपदार्थं धावितुं आरब्धवान् .

अधुना २० वर्षपूर्वं सेनाराष्ट्ररक्षकदलात् तस्य प्रस्थानस्य विषये विवादः अभवत् । ८ दिनाङ्के राष्ट्रियप्रसारणनिगमस्य (NBC) प्रतिवेदनानुसारं ट्रम्पस्य अभियानदलस्य विश्वासः आसीत् यत् वाल्ज् इराक्देशे तैनातत्वं परिहरति इति कारणेन निवृत्तः अभवत्, तम् "पलायनशीलः" इति च उक्तवान्

समाचारानुसारं वाल्ज् २००५ तमे वर्षे मेमासे आधिकारिकतया निवृत्तः अभवत्, तस्य यूनिट् जुलैमासे इराक्-देशे परिनियोजनस्य सूचनां प्राप्तवान् । तस्मिन् वर्षे जनवरीमासे काङ्ग्रेसपक्षे निर्वाचनार्थं कागदपत्राणि दाखिलानि, तदनन्तरं मासे संघीयनिर्वाचनआयोगेन प्रमाणितं च ।

अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः बुधवासरे (अगस्तमासस्य ७ दिनाङ्के) स्वस्य सामाजिकमञ्चे वाल्ज् इत्यस्य "अमेरिकादेशस्य अपमानजनकः" इति सन्देशं प्रकाशितवान् ।

तस्मिन् एव दिने ट्रम्पस्य रनिंग मेट् वैन्सः पत्रकारसम्मेलने अवदत् यत् वाल्ज् निवृत्तः भूत्वा तस्य विना स्वसैनिकं इराक्-देशं प्रेषितवान्, "तस्य सह सेवां कृतवन्तः बहवः जनाः तस्य आलोचना कृता" इति

"अहं मन्ये यत् भवतः सैनिकाः इराक्-देशं गन्तुं सज्जीकृत्य, तत् प्रतिज्ञां पूर्णं करिष्यन्ति इति प्रतिज्ञां कृत्वा, ततः वास्तवतः गमनात् पूर्वं निवृत्तं कर्तुं च लज्जाजनकम्" इति वैन्स् अवदत्

समाचारानुसारं वाल्ज् इत्यस्य उपरि अपि अस्य कृते आक्रमणं कृतम् आसीत् यदा सः राज्यपालत्वेन पुनः निर्वाचनं कर्तुं प्रवृत्तः आसीत्, तदा वाल्ज् इत्यनेन ५० दिग्गजानां हस्ताक्षरितेन पत्रेण प्रतिक्रिया कृता, यस्मिन् तस्य योगदानस्य नेतृत्वस्य च प्रशंसा कृता आसीत्

सम्प्रति २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनस्य कृते उभयपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवाराः निर्धारिताः सन्ति, अनेकेषां माध्यमानां च तयोः तुलना कृता अस्ति ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् अमेरिकनराजनीतेः उच्चतम-वर्गेषु वाल्ज्-महोदयस्य जीवनं अद्वितीयम् आसीत्, यः येल्-विधिविद्यालयात् स्नातकपदवीं प्राप्तवान्, सर्वाधिकविक्रयित-संस्मरण-ग्रन्थं च लिखितवान् वालस्ट्रीट् जर्नल् इति वृत्तपत्रेण दर्शितं यत् उपराष्ट्रपतिपदस्य उम्मीदवारद्वयस्य राजनैतिकरूपेण आर्थिकरूपेण वा प्रायः किमपि साम्यं नास्ति । करवकीलः वित्तीयप्रबन्धकः च मेगन गोरमैन् इत्यनेन उक्तं यत् तेषां वित्तं अमेरिकनस्वप्नस्य द्वौ संस्करणौ स्तः, येषु धनस्य जोखिमस्य च भिन्नाः दृष्टिकोणाः दर्शिताः।

पूर्ववित्तीयप्रकाशनानां करदाखिलानां च अनुसारं वाल्ज् इत्यस्य कोऽपि अचलसम्पत् नास्ति तथा च पेन्शनं महाविद्यालयबचतयोजना च विहाय अन्ये निवेशाः अल्पाः सन्ति वैन्सः बहुकोटिपतिः अस्ति यस्य बहुविधसम्पत्त्याः स्वामित्वं वर्तते, सः सुवर्णं, क्रिप्टोमुद्रा च सहितं सम्पत्तिषु निवेशं कृतवान् ।

अद्यतननिर्वाचनानां सङ्ख्या दर्शयति यत् हैरिस् सम्प्रति अनुमोदनमूल्याङ्कने ट्रम्पेन सह बद्धः अस्ति, अपि च सः तस्य मार्गं ग्रहीतुं मार्गे अपि अस्ति। यद्यपि नेशनल् पब्लिक ब्रॉडकास्टिंग् कम्पनी (NPR), सोसाइटी आफ् पब्लिक ब्रॉडकास्टिंग् (PBS) इत्यादिभिः माध्यमैः प्रकाशितेन संयुक्तेन सर्वेक्षणेन ज्ञातं यत् अमेरिकनजनानाम् मध्ये वाल्ज् इत्यस्य लोकप्रियता अतीव न्यूना अस्ति, यत्र ७१% जनाः वाल्ज् इत्यस्य विषये कदापि न श्रुतवन्तः वाल्ज् तस्य मूल्याङ्कनं कथं कर्तव्यमिति निश्चितः न भवेत्, परन्तु अद्यापि बहु अनिश्चितता अस्ति यत् वाल्ज् हैरिस् इत्यस्य मूल्यं योजयितुं शक्नोति वा इति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।