समाचारं

ट्रम्पः, हैरिस् च वादविवादं कर्तुं सहमताः सन्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं एबीसी इत्यनेन ८ दिनाङ्के घोषितं यत् अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः १० सितम्बर् दिनाङ्के अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यस्य वादविवादं कर्तुं सहमतः अस्ति।

तस्मिन् दिने ट्रम्पः फ्लोरिडा-देशस्य मार्-ए-लागो-नगरे पत्रकारसम्मेलनं कृतवान् ।सः हैरिस् इत्यस्य वादविवादं कर्तुं "अपेक्षते" इति उक्तवान्, हैरिस् इत्यस्याः तस्याः रनिंग मेट् वाल्ज् इत्यस्य च उपरि आक्रमणं कृतवान् । हैरिस् प्रतिवदति स्म यत् सा ट्रम्पस्य वादविवादं कर्तुं "सज्जा" अस्ति।

पूर्वं ट्रम्पः हैरिस् च परस्परं वादविवादात् "भीताः" इति आरोपं कृतवन्तौ ।

एसोसिएटेड् प्रेस-लेखे उक्तं यत् ट्रम्प-हैरिस्-योः मध्ये वादविवादः अस्मिन् वर्षे निर्वाचने अन्यः "उच्च-जोखिम-क्षणः" भविष्यति ।

जूनमासस्य अन्ते 1999 तमे वर्षे ।अमेरिकीराष्ट्रपतिः बाइडेन् ट्रम्पेन सह दूरदर्शने वादविवादस्य समये दुर्बलं प्रदर्शनं कृतवान् ।, हैरिस् तस्य उत्तराधिकारी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कितः अभवत् । एबीसी मूलतः १० सितम्बर् दिनाङ्के ट्रम्प-बाइडेन्-योः मध्ये द्वितीयं वादविवादं आयोजयितुं निश्चितम् आसीत् । बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं ट्रम्पः हैरिस् च वादविवादस्य विषये "शब्दयुद्धे" प्रवृत्तौ ।

मुख्यधारायां अमेरिकनमाध्यमाः निर्वाचनविश्लेषकाः च मन्यन्ते यत् वर्तमाननिर्वाचनस्थितिः गतिरोधः अस्ति। अमेरिकीनिर्वाचनसूचनाजालस्थलेन "Real Transparent Politics" इत्यनेन संकलितस्य मतदानस्य आँकडानुसारं ८ तमे दिनाङ्कपर्यन्तं हैरिस् राष्ट्रियनिर्वाचनेषु औसतेन ०.५ प्रतिशताङ्कैः ट्रम्पस्य नेतृत्वं करोति, परन्तु पेन्सिल्वेनिया, विस्कॉन्सिन, इत्यादिषु प्रमुखेषु "स्विंग् राज्येषु"... मिशिगन, हैरिस् राष्ट्रियनिर्वाचनेषु औसतेन ०.५ प्रतिशताङ्केन ट्रम्पस्य अग्रणी अस्ति। अधुना एव द्वयोः प्रमुखशिबिरयोः स्विंग् राज्येषु गहनप्रचारकार्यक्रमाः आयोजिताः सन्ति ।