समाचारं

प्यालेस्टिनीकार्याधिकारिणः राजनयिकपदवीं इजरायलेन निरस्तं कृतम्, नॉर्वेदेशः च दृढतया असन्तुष्टः आसीत्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं इजरायल्-देशः एकस्मिन् दिने प्यालेस्टिनी-अधिकारिभिः सह सम्पर्कं कर्तुं उत्तरदायी अष्टानां नार्वे-राजनयिकानां स्थितिं निरस्तं कृतवान्, अस्य कदमस्य “अत्यन्तं कार्यम्” इति निन्दां कृतवान्

प्रतिवेदनानुसारं इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन उक्तं यत् कूटनीतिज्ञस्य स्थितिं रद्दीकर्तुं निर्णयः तस्य प्रतिक्रियारूपेण अभवत् यत् सः नॉर्वेदेशस्य "इजरायलविरोधी" व्यवहारः इति कथयति, यत्र नॉर्वेदेशस्य प्यालेस्टिनीराज्यस्य मान्यता अपि अस्ति। कात्ज् इत्यनेन विज्ञप्तौ उक्तं यत्, नॉर्वेदेशेन प्यालेस्टिनीविषये एकपक्षीयनीतिः स्वीकृता अतः प्यालेस्टिनीविषये बहिष्कृतः भविष्यति।

नार्वेदेशस्य विदेशमन्त्री एड् स्रोतः : विजुअल् चीन

इजरायलस्य अस्य कदमस्य प्रतिक्रियारूपेण नार्वेदेशस्य विदेशमन्त्री ईडे इत्यनेन एकं वक्तव्यं प्रकाशितं यत् नॉर्वेदेशस्य मतं यत् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य सर्वकारः अस्य कूटनीतिकविवादस्य उत्तरदायी भवितुम् अर्हति इति। "एतत् चरमं कार्यं यत् प्यालेस्टिनीजनस्य साहाय्यस्य अस्माकं क्षमतां प्रभावितं करोति... अद्यतननिर्णयः नेतन्याहू-सर्वकारेण सह अस्माकं सम्बन्धं प्रभावितं करिष्यति" इति ईडे अवदत्।

इजरायलस्य अस्य कदमस्य निन्दां अपि प्यालेस्टिनीपक्षेण कृता यत् "अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनम्" इति । प्यालेस्टाइनमुक्तिसङ्गठनस्य (पीएलओ) कार्यकारीसमितेः महासचिवः हुसैनशेखः सामाजिकमञ्चे पोस्ट् कृतवान्

प्रतिवेदने उल्लेखितम् अस्ति यत् यद्यपि नॉर्वे यूरोपीयसङ्घस्य सदस्यः नास्ति तथापि यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतिविषये च उच्चप्रतिनिधिः बोरेल् अपि इजरायलस्य निर्णयस्य विरोधं प्रकटितवान् सः एकं वक्तव्यं प्रकाशितवान् यत् “अहं इजरायलसर्वकारस्य नार्वेदेशीयस्य रद्दीकरणस्य निर्णयस्य घोरं निन्दां करोमि mission responsible to contacting Palestinian affairs इति अधिकारिणां कूटनीतिज्ञस्य स्थितिः मध्यपूर्वे शान्तिं स्थिरतायाः च कृते कार्यं कुर्वतां सर्वेषां कृते चिन्ताजनकः विषयः अस्ति।

बोरेल् इत्यनेन अपि उक्तं यत् यूरोपीयसङ्घः अस्य अयुक्तस्य निर्णयस्य दृढतया निन्दां करोति, यत् ओस्लो-सम्झौतानां भावनां उल्लङ्घयति, यूरोपीयदेशानां प्यालेस्टाइनस्य च सामान्यसम्बन्धान् सहकार्यं च गम्भीररूपेण क्षीणं करोति।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् १९९० तमे दशके नॉर्वे-देशः इजरायल्-प्यालेस्टाइन-देशयोः शान्तिं आनेतुं उद्दिष्टानां सम्झौतानां श्रृङ्खलायाः ओस्लो-सम्झौतानां दलालीयां साहाय्यं कृतवान् । यद्यपि अद्यापि शान्तिः न प्राप्ता तथापि नॉर्वेदेशः प्यालेस्टिनी अन्तर्राष्ट्रीयदातृसमूहस्य अध्यक्षः एव अस्ति ।

अस्मिन् वर्षे मेमासे नॉर्वे, स्पेन्, आयर्लैण्ड् च देशैः प्यालेस्टिनीराज्यं आधिकारिकतया मान्यतां दत्तवन्तः, एतेन प्यालेस्टाइन-इजरायल-देशयोः मध्ये शान्तिवार्ता पुनः आरभ्य गाजा-पट्ट्यां युद्धविरामं प्राप्तुं साहाय्यं भविष्यति इति आशां कृता इजरायल-सर्वकारेण अस्य निर्णयस्य निन्दां कृत्वा गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) आक्रमणस्य समर्थने एतत् कदमः कृतः इति दावान् अकरोत्