समाचारं

ट्रम्पः 'बृहत् योजनाः' इति घोषितवान्।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव यदा अमेरिकी-उपराष्ट्रपतिः कमला हैरिस् आधिकारिकतया स्वस्य रनिंग मेट्-चयनं कृतवती तदा अमेरिकी-निर्वाचनं स्प्रिन्ट्-चरणं प्रविष्टवान् । अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य उपरि आक्रमणात् आरभ्य वर्तमानराष्ट्रपतिस्य बाइडेनस्य निवृत्तिपर्यन्तं निर्वाचनस्थितौ आकस्मिकपरिवर्तनं, गदगजयोः मध्ये अधिकाधिकं भयंकरं युद्धं च निर्वाचने अधिकं अनिश्चिततां वर्धयति।


परन्तु यथा यथा नाटकीयकथानकाः क्रमेण प्रकटिताः भवन्ति तथा तथा अमेरिकादेशे द्वयोः पक्षयोः कट्टरप्रचारं चालयति निर्णायकशक्तिः स्वस्य यथार्थवर्णान् प्रकाशयति...


ट्रम्पः - "प्रथमं अभिमानी किन्तु आदरपूर्णः" बिटकॉइनस्य प्रति


अमेरिकी रिपब्लिकनपक्षस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः २०२४ तमे वर्षे बिटकॉइनसम्मेलने भागं गृहीत्वा २७ जुलै दिनाङ्के भाषणं दत्तवान् । चित्रस्य स्रोतः : एसोसिएटेड् प्रेस


जुलैमासस्य अन्ते अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः बिटकॉइनसम्मेलने भागं गृहीत्वा भाषणं कृतवान् । दृश्ये ध्वजाः फडफडन्ति स्म, परन्तु "अमेरिकादेशं पुनः महान् कुरुत" इति नारा यथावत् नेत्रेण दृश्यते स्म, तत्र केवलं "बिटकॉइनं पुनः महान् कुरुत" इति ।


अयं दृश्यः जनानां कृते अमेरिकीनिर्वाचनस्य पृष्ठतः सत्यस्य - धनराजनीतेः - दर्शनं दातुं शक्नोति।


ट्रम्पः पूर्वं अतीव बिटकॉइनविरोधी आसीत् । २०१९ तमस्य वर्षस्य जुलैमासे ट्रम्पः अवदत् यत् सः बिटकॉइन इत्यादीनां क्रिप्टोमुद्राणां "अप्रियः" अस्ति । सः अपि अवदत् यत् टोकनः धनं नास्ति तथा च तेषां मूल्यं "कृशवायुतः बहिः आगच्छति" इति, अनियमितक्रिप्टोसम्पत्तयः मादकद्रव्यव्यापारस्य "अन्य-अवैध-क्रियाकलापस्य" च सुविधायां साहाय्यं कर्तुं शक्नुवन्ति इति चेतवति


२०२० तमे वर्षे पुनः निर्वाचने पराजितः अपि ट्रम्पः स्वदृष्टिकोणं न परिवर्तयति स्म । २०२१ तमे वर्षे फॉक्स इत्यनेन सह दूरभाषेण साक्षात्कारे ट्रम्पः अवदत् यत्, “बिटकॉइनः घोटाला इव दृश्यते” इति “मम न रोचते यतोहि एषा अन्यत् मुद्रा अस्ति या डॉलरेन सह स्पर्धां करोति” इति ।


परन्तु २०२४ तमे वर्षे सहसा परिवर्तनं जातम् ।


जुलैमासस्य अन्ते बिटकॉइनसम्मेलने ट्रम्पः अवदत् यत् -“अहं योजनां विकसयामि यत् अमेरिका ग्रहस्य क्रिप्टोमुद्राराजधानी भवेत्, विश्वस्य बिटकॉइन महाशक्तिः च भवेत् यदि क्रिप्टोमुद्रा भविष्यं परिभाषितुं गच्छति तर्हि अहं इच्छामि यत् अमेरिकादेशे खननं कृत्वा टकसालं करणीयम्।”.


अतः बिटकॉइन-विषये ट्रम्पस्य यू-टर्न् इत्यस्य कारणं सम्यक् किम्?


प्रकृतिः धनस्य शक्तिः अस्ति।


इयं शक्तिः क्रिप्टोमुद्रा-उद्योगात् राजनैतिक-दानस्य बृहत्-मात्रायाः अपि च क्रिप्टो-मुद्रा-उद्योगे “बृहत्-बॉस्”-निवेशकानां नित्यं लॉबिंग्-करणात् च आगच्छति


२०१० तमे वर्षे यदा अमेरिकी सर्वोच्चन्यायालयेन सिटीजन्स् यूनाइटेड् विरुद्ध यूनियन इलेक्शन् आयोगस्य प्रकरणे निर्णयः कृतः तदा तया निर्णयः कृतः यत् कम्पनीभ्यः समूहेभ्यः च दानस्य सीमा नास्ति, येन "सुपर पीएसी" अभियानेषु असीमितं योगदानं दातुं शक्नुवन्ति


२०१४ तमस्य वर्षस्य अप्रैल-मासस्य २ दिनाङ्के मैककचेन् तथा रिपब्लिकन-राष्ट्रीयसमित्याः विरुद्धं संघीयनिर्वाचनआयोगस्य प्रकरणस्य निर्णये अमेरिकी सर्वोच्चन्यायालयेन व्यक्तिगतराजनैतिकप्रचारयोगदानस्य कुलटोपीं पलटयितुं ५ विरुद्धं ४ मतदानं कृतम्


ततः परं अमेरिकादेशे "राजनैतिकदातारः" स्वस्य आर्थिकलाभानां कृते पूर्णं क्रीडां दातुं शक्नुवन्ति, स्वहितस्य प्रतिनिधिनां चयनं च कर्तुं शक्नुवन्ति । यदि कश्चन राजनेता दातृभ्यः समर्थनं न प्राप्नोति तर्हि तस्य निर्वाचनप्रचारः कठिनः भविष्यति।


अमेरिकी-सीनेटरः बर्नी सैण्डर्स् एकदा अवदत् यत् – “केचन जनाः मन्यन्ते यत् काङ्ग्रेसः वालस्ट्रीट् नियन्त्रयति, परन्तु सत्यं तु अस्ति यत् वालस्ट्रीट् काङ्ग्रेसं नियन्त्रयति” इति ।


अधुना वालस्ट्रीट्-नगरस्य वित्तीय-दिग्गजानां अतिरिक्तं ये राजनीतिं नियन्त्रयन्ति तेषां मध्ये सिलिकन-उपत्यकायाः ​​बिटकॉइन-दिग्गजाः अपि सन्ति ।


यदा ते नोटाः लहरान्तः अभ्यर्थिनः द्वारं ठोकन्ति तदा कः नकारयितुं शक्नोति?

  • बिटकॉइन पत्रिकायाः ​​मुख्यकार्यकारी अधिकारी, क्रिप्टोमुद्रा उद्योगे एकः टाइकूनः च डेविड् बेली इत्यनेन व्यक्तिगतरूपेण ट्रम्प इत्यनेन सम्पर्कः कृतः यत् सः क्रिप्टोमुद्राविषये स्वविचारं विपर्ययितुं तस्य पैरवीं कृतवान्


  • क्रिप्टोमुद्रानिवेशकाः डेविड् सैक्स्, चमथ पलिहपिटिया च सहितं सिलिकन-उपत्यकायाः ​​प्रमुखराजनैतिकदातृभिः जूनमासे ट्रम्पस्य कृते आकर्षकधनसङ्ग्रहस्य आयोजनं कृतम्


  • उद्यमपुञ्जयुगलौ मार्क आन्द्रेस्सेन्, बेन् होरोवित्ज् च अपि ट्रम्पस्य समर्थनं प्रकटितवन्तौ


वक्तुं शक्यते यत् क्रिप्टोमुद्रा-उद्योगः ट्रम्पस्य क्रिप्टोमुद्रा-विषये अवगमनं परिवर्तयितुं "भग्नं" कर्तुं दानस्य उपयोगं कृतवान् ।


लोकतान्त्रिकदलः—“पञ्च पेक्स् आफ् राइस” इत्यस्य कृते झुकतु ।


मुख्यतया कैलिफोर्निया-देशस्य सिलिकन-उपत्यकायाः ​​क्रिप्टो-मुद्रा-उद्योगे वित्तपोषकाः परम्परागतरूपेण डेमोक्रेटिक-पक्षस्य समर्थकाः इति मन्यन्ते


कारणं बाइडेन् प्रशासनस्य क्रिप्टोमुद्रायाः प्रति संशयः, तस्य तुल्यकालिकरूपेण कठोरनियामकनीतीः च ।


२०२२ तमे वर्षे विश्वस्य द्वितीयः बृहत्तमः क्रिप्टोमुद्रा-मञ्चः FTX-व्यापार-कम्पनी दश-अर्ब-डॉलर्-रूप्यकाणां विपण्य-मूल्येन सह पतितः, येन क्रिप्टो-मुद्रा-उद्योगे संकटः उत्पन्नः, असंख्य-निवेशकाः स्वधनं त्यक्तवन्तः, जन-असन्तुष्टिः च उबालितः अस्मिन् सन्दर्भे बाइडेन् प्रशासनेन क्रिप्टोमुद्रा-उद्योगस्य विरुद्धं कठोर-नियामक-उपायाः कृताः सन्ति ।


डेटा मानचित्रम् : क्रिप्टोमुद्राव्यापारमञ्चस्य FTX इत्यस्य संस्थापकः सैम बैंकमैन्-फ्राइड् ।


विशेषतः बाइडेन् प्रशासने अमेरिकीप्रतिभूति-भविष्यव्यापार-आयोगस्य अध्यक्षः गैरी गेन्स्लरः क्रिप्टोमुद्रा-विपण्यं “वन्यपश्चिमम्” इति आह्वयति, उद्योगस्य नियमनस्य अभावेन निवेशकानां हितस्य हानिः भवति इति मन्यते


एषा चालनमाला क्रिप्टोमुद्रा-उद्योगे प्रबलं प्रतिक्रियां जनयति स्म ।


वाशिङ्गटनतः कठोरविनियमनस्य सम्भावनायाः सम्मुखीभूय क्रिप्टोमुद्राकम्पनयः, कार्यकारीणां निवेशकाः च राष्ट्रपतिनिर्वाचने १२० मिलियन डॉलरात् अधिकं पातयन्ति स्म, यत् बाइडेन् प्रशासनस्य स्थाने वाशिङ्गटननगरे "नवमित्राणि" निर्वाचयितुं प्रयतन्ते इति धनराजनीतिनिरीक्षकसंस्थायाः ओपनसीक्रेट्स् इत्यस्य अनुसारम्।


वित्तदातृणां क्रोधं अनुभवित्वा बाइडेन् प्रशासनम् अपि दिशां परिवर्तयति स्म ।


फोर्ब्स् इत्यस्य अनुसारं मेमासे पारितस्य "२१ शताब्द्याः वित्तीयनवाचारस्य प्रौद्योगिकी-अधिनियमस्य" मध्ये काङ्ग्रेसेन क्रिप्टोमुद्रायाः नियमनस्य अधिकारः विभक्तः, उद्योगस्य विषये केचन नियमाः न्यूनीकृताः, डेमोक्रेट्-दलस्य सदस्याः च तदर्थं मतदानं कृतवन्तः


अमेरिकन उपभोक्तृसमाचार एण्ड् बिजनेस चैनल् (CNBC) इत्यनेन विश्लेषितं यत् कश्चन डेमोक्रेट्-दलस्य आह्वानं कृतवान् इव आसीत् यत्, "गायस्, वयं क्रिप्टोमुद्रायाः विरुद्धं दलं भवितुं निरन्तरं न शक्नुमः" इति


बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं डेमोक्रेटिकपक्षस्य कृते युद्धं कर्तुं तस्मात् कार्यभारं स्वीकृतवान् अमेरिकादेशस्य वर्तमानः उपराष्ट्रपतिः हैरिस् त्वरितरूपेण क्रिप्टोमुद्रा-उद्योगस्य दिग्गजानां सम्पर्कार्थं प्रतिनिधिं प्रेषितवान्


ब्रिटिश "फाइनेन्शियल टाइम्स्" इति प्रतिवेदनानुसारं हैरिस्-अभियानस्य प्रतिनिधिभिः अद्यतने क्रिप्टोमुद्रा-उद्योगस्य दिग्गजानां सम्पर्कः कृतः यथा एक्सचेंज्स् कोइन्बेस्, सर्किल्, ब्लॉकचेन्-भुगतान-समूहः रिप्ल् च, येन सद्सम्बन्धः स्थापयितुं शक्यते


हैरिस्-अभियानस्य समीपस्थः एकः व्यक्तिः अवदत् यत् हैरिस् यः अन्तर्निहितः सन्देशः प्रसारयितुम् इच्छति सः अस्ति यत् डेमोक्रेटिक-दलः एकः दलः अस्ति यः "व्यापारस्य (विकासस्य) उपरि बलं ददाति" इति ।


डेमोक्रेटिक-रिपब्लिकन्-दलयोः अभ्यर्थिनः, येषु एकः एकदा क्रिप्टोमुद्रायाः कठोरविनियमनम् अवदत्, अपरः च यः एकदा क्रिप्टोमुद्रां औषधव्यापारेण सह सम्बद्धवान्, ते सर्वे रजतगोलीआक्रमणस्य अन्तर्गतं क्रिप्टोमुद्रा-उद्योगे "नतम्" अभवन्


कोटि-कोटि-जनानाम् जीवनं प्रभावितं करिष्यमाणे निर्वाचने मूल-विषयः अस्ति यत् मुद्रा-अनुमानं नियमितं कर्तव्यं वा इति धननिवेशकाः;एतत् "अमेरिकादेशं पुनः महान् करोति" इति दावान् करोति, परन्तु वस्तुतः "बिटकॉइनं पुनः महान् करोति" इव अस्ति ।


क्रिप्टोमुद्राणां उपयोगः दीर्घकालं यावत् भूमिगत अवैधव्यवहारेषु भवति, यत् एतादृशेषु जोखिमेषु योगदानं दातुं शक्नोति, तस्मिन् एव काले "स्टॉक गॉड" बफेट् इत्यादिभिः प्रस्तावितं यत् क्रिप्टोमुद्राणां मूल्यं नास्ति, केवलं "विद्युत् उपभोगं कुर्वन् उत्पादः" अस्ति एतादृशेन उत्पादेन वस्तुतः अमेरिकादेशस्य राजनैतिकनिर्वाचनं प्रभावितं कृत्वा निर्वाचनेषु अराजकता उत्पन्ना । मया वक्तव्यं यत् एषः वस्तुतः "अमेरिकनप्रजातन्त्रस्य" यथार्थतमा व्यङ्ग्येषु अन्यतमः अस्ति ।



सम्पादक: यान जिआक्सिन

सम्पादकः मा Xueling