समाचारं

ब्रिटिशवायुसेवा बीजिंगमार्गान् स्थगयिष्यति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​अनुसारं स्थानीयसमये अगस्तमासस्य ८ दिनाङ्के ब्रिटिश-वायुसेवा २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य २६ दिनाङ्कात् २०२५ तमस्य वर्षस्य नवम्बर्-मासपर्यन्तं बीजिंग-नगरं प्रति विमानयानं स्थगयिष्यति इति उक्तवान्, परन्तु कारणानि विस्तरेण न उक्तवती अथवा तस्य स्थाने नूतनमार्गेण विमानयानं प्रारभ्यते वा इति

ब्रिटिश एयरवेज् इत्यनेन उल्लेखितम् यत् सः शाङ्घाई-नगरं, हाङ्गकाङ्ग-नगरं च प्रतिदिनं एकं विमानं निरन्तरं प्रचालयिष्यति ।

ब्रिटिश-वायुसेवा एकवर्षात् किञ्चित् अधिकं पूर्वं स्वस्य बीजिंग-मार्गं पुनः आरब्धवान्, तस्मिन् समये कोरोना-महामारी-कारणात् स्थगितस्य अनन्तरं "अस्माकं महत्त्वपूर्णमार्गेषु अन्यतमः" इति वर्णितवान् प्रथमवारं ४४ वर्षपूर्वं उद्घाटितम् अस्ति, चीन-पश्चिमयोः अन्तर्राष्ट्रीयमार्गेषु अस्य दीर्घः इतिहासः अस्ति ।

यूरोपीयदेशेषु विमानसेवाः सम्प्रति रूसीवायुक्षेत्रे उड्डयनप्रतिबन्धस्य निवारणाय बहु परिश्रमं कुर्वन्ति इति कथ्यते । रायटर्-पत्रिकायाः ​​अनुसारं प्रतिबन्धस्य अर्थः अस्ति यत् एशिया-देशं प्रति उड्डयनं पूर्वापेक्षया कतिपयानि घण्टानि अधिकं समयं लभते, येन ग्राहकानाम् कृते महत्तरं, न्यूनतया च आकर्षकं भवति

ब्रिटिशविमानसेवा वर्जिन् अटलाण्टिक अपि जुलैमासे घोषितवती यत् अक्टोबर् मासात् आरभ्य शाङ्घाई-नगरस्य विमानयानं स्थगयिष्यति इति । वर्जिन् अटलाण्टिक इत्यनेन तदा उक्तं यत् व्ययवृद्धिः केवलं इन्धनं न भवति, यतः उड्डयनसमयः विस्तारितः अभवत्, चतुर्थं विमानचालकं योजयितव्यम् आसीत् ।

तदतिरिक्तं यदि व्यभिचारस्य फलस्वरूपं विमानं गच्छन्तीनां देशानाम् संख्या वर्धते तर्हि विमानसेवाभिः विभिन्नदेशेभ्यः दत्तस्य कुलमार्गशुल्कस्य अपि वृद्धिः भविष्यति, येन व्ययः अधिकं वर्धते

लुफ्थान्सा इत्यनेन अपि उक्तं यत् चीनीयविमानसेवानां रूसीवायुक्षेत्रेण उड्डयनस्य अनुमतिः अस्ति इति कारणतः तत्सम्बद्धाः स्पर्धायाः कारणात् तेषां राजस्वं कटितम्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।