समाचारं

इजरायल-माध्यमाः : इजरायल-दक्षिणपक्षीय-पत्रकारः प्यालेस्टिनी-कारागारस्य दुर्व्यवहारः राष्ट्रिय-नीतिः भवितुम् अर्हति इति दावान् अकरोत्, आलोचनायाः अनन्तरं क्षमायाचनां कृतवान्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] अद्यैव इजरायल-सैनिकैः प्यालेस्टिनी-कारागारस्य दुर्व्यवहारस्य एकः भिडियो उजागरः अभवत्, येन अन्तर्राष्ट्रीयसमुदायस्य आलोचना अभवत् । इजरायलस्य द टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं ८ अगस्तदिनाङ्के इजरायलस्य दक्षिणपक्षीयपत्रकारः येहुदा श्लेसिङ्गर् इत्यनेन ७ दिनाङ्के कार्यक्रमे प्रश्नस्य भिडियोविषये उक्तं यत् सः मन्यते यत् प्यालेस्टिनीबन्दीनां यौनशोषणं न्याय्यम् अस्ति तथा च एतत् भवितुम् अर्हति इति वकालतम् अकरोत् a "इजरायलस्य मानकराज्यनीतिः।" ८ दिनाङ्के श्लेसिङ्गर् पूर्ववचनं निवृत्त्य स्वस्य त्रुटिं स्वीकृतवान् ।

इजरायलस्य दक्षिणपक्षीयपत्रकारः येहुदा श्लेसिङ्गर् अगस्तमासस्य ७ दिनाङ्के टीवीकार्यक्रमे टिप्पणीं कृतवती। "द टाइम्स् आफ् इजरायल" इत्यस्मात् चित्रम्।

समाचारानुसारं श्लेसिङ्गर् ७ दिनाङ्के टीवी-प्रदर्शने विवादास्पदस्य भिडियो-विषये कथयन् अवदत् यत्, "एकमात्रं समस्या अस्ति यत् एतेषां निरोधितानां दुरुपयोगः मानकराष्ट्रीयनीतिः नास्ति। यतः सामान्यतया ते यत् प्राप्नुवन्ति तत् अर्हन्ति, यत् महत् अस्ति . प्रतिशोधः।" एतत् "निवारकरूपेण अपि कार्यं कर्तुं शक्नोति" इति सः अजोडत् ।

परन्तु श्लेसिङ्गर् ८ दिनाङ्के स्वस्य टिप्पणीं निवृत्तवान् सः रेडियोकार्यक्रमे अवदत् यत् "एषा त्रुटिः आसीत् । अहं भ्रष्टः आसम्। जनाः अपराधिकव्यवहारस्य रक्षणं न कुर्वन्तु

इजरायलस्य चैनल् १२ इत्यनेन ७ दिनाङ्के इजरायल्-सैनिकैः प्यालेस्टिनी-कारागारस्य दुर्व्यवहारस्य निगरानीय-वीडियो प्रसारितः यत् मीडिया-माध्यमेन एतत् विडियो कथं प्राप्तम् इति अस्पष्टम्। इजरायलदेशस्य नेगेव-मरुभूमिस्थे गुप्तकारागारे एषः अपराधः अभवत् । कारागारस्य प्राङ्गणे २५ कैदिनः शयिताः आसन् इति भिडियायां दर्शितं यत् इजरायलसैनिकानाम् एकः समूहः मुखौटाधारिणां समूहः आविर्भूतः, कैदिनां मध्ये एकं पुरुषं चित्वा तं नीत्वा ततः प्राङ्गणस्य एकस्मिन् कोणे यौनशोषणार्थं नीतवान् यातनायाः समये सैनिकाः कवचानां उपयोगेन अपि "कवचभित्तिं" निर्मितवन्तः येन निगरानीयकैमराणां परिहारः भवति स्म ।

इजरायल-सैनिकैः कैदिनां दुर्व्यवहारस्य घटनायाः विषये इजरायल-सर्वकारेण गतसप्ताहे प्यालेस्टिनी-कारागारस्य दुर्व्यवहारस्य शङ्कायाः ​​कारणेन नव इजरायल-सैनिकाः गृहीताः तथापि एतेन कदमेन सुदूरदक्षिणपक्षीयसैनिकानाम् इजरायल्-देशस्य केषाञ्चन राजनेतानां च प्रबलविरोधः उत्पन्नः नायकाः सन्ति।”

इजरायलेन कृतानां "घृणित" अत्याचारानाम् विषये संयुक्तराष्ट्रसङ्घस्य मानवाधिकारप्रमुखः फाल्क तुर्को अवदत् यत् "अस्माभिः संगृहीताः साक्ष्याः दर्शयन्ति यत् इजरायल्-देशेन कैदिनां वाटरबोर्डिंग्, वाटरबोर्डिंग् च सहितं आश्चर्यजनककार्यस्य श्रृङ्खला कृता अस्ति। कैदीन् दंशयितुं श्वापदान् स्थापयित्वा इत्यादयः। एते व्यवहाराः अन्तर्राष्ट्रीयमानवाधिकारकायदानानां अन्तर्राष्ट्रीयमानवतावादस्य च प्रकटरूपेण उल्लङ्घनं कुर्वन्ति।”अमेरिकनविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः अपि ७ दिनाङ्के अवदत् यत् अमेरिकादेशेन अपि एतत् “भयानकं” यौनशोषणस्य भिडियो दृष्टम् , "कारागारस्य मानवअधिकारस्य सम्मानस्य आवश्यकता वर्तते सर्वेषु परिस्थितिषु।