समाचारं

अमेरिकीमाध्यमाः : नासा-संस्थायाः बोइङ्ग्-संस्थायाः गुणवत्तानियन्त्रणस्य अन्यसमस्यानां च आलोचनां कृत्वा एकं प्रतिवेदनं प्रकाशितम्, येन चन्द्रं प्रति प्रत्यागमनस्य योजना विफलतां प्राप्तवती

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[वैश्विकसंजालप्रतिवेदनम्] राष्ट्रियप्रसारणनिगमस्य (NBC) प्रतिवेदनानुसारं ८ अगस्तदिनाङ्के स्थानीयसमये राष्ट्रियविमानशास्त्रम् अन्तरिक्षप्रशासनस्य (नासा)नासा) महानिरीक्षकस्य कार्यालयेन नासा-संस्थायाः चन्द्र-अवरोह-परियोजनायाः गुणवत्ता-नियन्त्रणे अन्येषु च पक्षेषु समस्यानां कृते बोइङ्ग्-इत्यस्य आलोचनां कृत्वा प्रतिवेदनं जारीकृतम् समाचारानुसारं नासा-संस्थायाः चन्द्रं प्रति प्रत्यागमनस्य योजनायां नवीनतमं विघ्नं प्रतिबिम्बितम् अस्ति एतत् प्रतिवेदनम् ।

बोइंग कम्पनी लोगो सूचना चित्र

नासा "आर्टेमिस्" मानवयुक्तं चन्द्रावरोहणमिशनं अग्रे सारयति, परन्तु परियोजनायाः बहवः बाधाः सन्ति । समाचारानुसारं बोइङ्ग्-कम्पनी एसएलएस-ब्लॉक्-१बी-भार-उत्थापन-रॉकेटस्य उपरितन-चरणस्य निर्माणस्य दायित्वं धारयति, यस्य उपयोगः मूलतः "आर्टेमिस् २"-मिशनस्य कृते योजना आसीत् नासा-संस्थायाः महानिरीक्षककार्यालयस्य नवीनतमप्रतिवेदने उक्तं यत् बोइङ्ग्-संस्थायाः गुणवत्तानियन्त्रणव्यवस्था नासा-संस्थायाः आवश्यकतां न पूरयति, केचन ज्ञाताः अभावाः च न निराकृताः इति तदतिरिक्तं समग्रतया परियोजनायां श्रमिकाः अनुभवहीनाः अपर्याप्तप्रशिक्षिताः च आसन् ।

एनबीसी इत्यनेन ज्ञापितं यत् नासा-महानिरीक्षकस्य कार्यालयस्य प्रतिवेदने उक्तं यत् रॉकेटस्य उच्चपदस्य निर्माणे महत्त्वपूर्णव्ययस्य अतिक्रमणस्य उत्तरदायी बोइङ्ग् इति २०१७ तमे वर्षे अस्य परियोजनायाः मूलबजटं (९६२ मिलियन डॉलर) अतिक्रान्तवती, २०२५ तमे वर्षे २.८ अब्ज डॉलरं व्ययः भविष्यति इति अपेक्षा अस्ति । परियोजनायाः समाप्तिसमये अपि विलम्बः जातः, बोइङ्ग्-कम्पनी २०२१ तमस्य वर्षस्य फरवरी-मासतः २०२७ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं वितरणं विलम्बितवान् ।

बोइङ्ग्-संस्थायाः गुणवत्तानियन्त्रणस्य विषये नासा-संस्थायाः महानिरीक्षकः अवदत् यत् २०२१ तः २०२३ पर्यन्तं अमेरिकी-सर्वकारस्य निरीक्षण-अधिकारिणः "गुणवत्ता-अभावानाम्" निवारणाय ७१ "सुधारात्मक-अनुरोधाः" जारीकृतवन्तः प्रतिवेदने इदमपि उक्तं यत् चिह्नितानां बहूनां अभावानाम् अन्ततः सम्बोधनं न कृतम् । “अद्यपर्यन्तं बोइङ्ग् इत्यस्य दोषनिराकरणस्य प्रक्रियाः अप्रभाविणः अभवन्, तथा च यदा समानाः गुणवत्तानियन्त्रणविषयाः पुनः भवन्ति तदा कम्पनी प्रायः सुधारात्मककार्याणि कर्तुं मन्दं कृतवती अस्ति, प्रतिवेदने अनेकानि अनुशंसाः कृताः, यत्र “अपालनस्य कृते बोइङ्ग् वित्तीयदण्डस्य उत्तरदायित्वं” अपि अस्ति गुणवत्तानियन्त्रणमानकैः सह” इति ।

एनबीसी इत्यनेन उक्तं यत् "स्टारलाइनर्" इति अन्तरिक्षयानस्य समस्यायाः कारणात् बोइङ्ग्-इत्येतत् विपत्तौ अभवत् । कम्पनीयाः प्रथमं मानवयुक्तं "स्टारलाइनर" अन्तरिक्षयानस्य परीक्षणविमानं अमेरिकन-अन्तरिक्षयात्रिकाणां बैरी विल्मोर्, सुनी विलियम्स च सह जूनमासस्य ५ दिनाङ्के उड्डीयत, जूनमासस्य ६ दिनाङ्के च अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयत मूलतः अन्तरिक्षयानं त्यक्त्वा जूनमासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निर्धारितम् आसीत्, परन्तु प्रोपेलरस्य विफलता, हीलियमस्य लीक इत्यादीनां समस्यानां कारणात् पुनरागमनसमये बहुवारं विलम्बः जातः, अद्यपर्यन्तं समस्यायाः समाधानं न कृतम् तदतिरिक्तं वाणिज्यिकविमाननस्य दृष्ट्या बोइङ्ग्-यात्रीविमानानाम् गुणवत्तासमस्याः अद्यतनकाले बहुवारं उजागरिताः, येन कम्पनीयाः विषये अनेकेषां पक्षेषु प्रश्नः अपि उत्पन्नः अस्ति

प्रतिवेदने इदमपि उक्तं यत् एषा प्रतिवेदना नासा-संस्थायाः चन्द्रयोजनायां पुनरागमनस्य नवीनतमं विघ्नं प्रतिबिम्बयति, यत् बहुभिः बाधाभिः, बजट-अतिक्रमणैः च पीडितम् अस्ति नासा-संस्थायाः महानिरीक्षकेन उक्तं यत् नासा-संस्थायाः मूलतः एसएलएस-खण्ड-१-रॉकेटस्य उन्नत-संस्करणस्य एसएलएस-ब्लॉक्-१बी-इत्यस्य उपयोगेन "आर्टेमिस् २"-मिशन-कार्यक्रमे भागं गृह्णन्तः अन्तरिक्षयात्रिकान् चन्द्रं प्रति प्रेषयितुं योजना आसीत्, परन्तु विलम्बस्य कारणात् योजना परिवर्तिता, तथा च SLS Block 1B इत्यस्य उपयोगाय Artemis 4 मिशनस्य व्यवस्था कृता अस्ति।

अस्मिन् वर्षे जनवरीमासे नासा-संस्थायाः घोषणा अभवत् यत् चन्द्रस्य कक्षां कर्तुं "आर्टेमिस् २" इति मानवयुक्तं अभियानं २०२४ तमस्य वर्षस्य अन्ते २०२५ तमस्य वर्षस्य सेप्टेम्बरमासात् पूर्वं न स्थगितम् भविष्यति, चन्द्रस्य "आर्टेमिस् ३" इति मानवयुक्तं मिशनं च द २०२५ तमस्य वर्षस्य समाप्तिः २०२६ तमस्य वर्षस्य सितम्बरमासपर्यन्तं स्थगितः अस्ति ।