समाचारं

रूसदेशेन आँकडानि प्रकाशितानि, शतशः युक्रेनदेशस्य सैनिकाः मृत्योः उपक्रमं कृतवन्तः

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेनयोः मध्ये द्वन्द्वः पुनः वर्धितः अस्ति यत् युक्रेन-देशस्य शान्ति-वार्तालापस्य अर्थः अस्ति यत् सः वास्तवतः रूस-देशेन सह उत्तमं वार्तालापं कर्तुम् इच्छति इति अप्रत्याशितरूपेण युक्रेन-देशस्य वास्तविक-क्रियाः अधिकं कट्टरपंथीः अभवन् | रूसदेशः एव ।

रूसस्य रक्षामन्त्रालयेन प्रकाशितसूचनानुसारं कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कर्तुं प्रयतमानानां युक्रेन-सैनिकानाम् एकस्मिन् दिने ४०० सैनिकाः ३२ बख्रिष्टवाहनानि च हारितानि, येषु १ टङ्कः, ४ बख्रिष्टपरिवहनवाहनानि, ३ पदातियुद्धवाहनानि च सन्ति .वाहनानि तथा २४ "कोजाक्" बख्रिष्टयुद्धयानानि ।

अस्य युद्धस्य सम्पूर्णे क्रमे युक्रेनदेशेन कुलम् ६६० सैनिकाः ८२ बख्रिष्टवाहनानि च हारितानि, येषु ८ टङ्काः, १२ बख्रिष्टाः कार्मिकवाहकाः, ६ पदातियुद्धवाहनानि, ५५ बख्रिष्टयुद्धवाहनानि, १ बैरियरब्रेकरवाहनानि च सन्ति

द्रष्टुं शक्यते यत् युक्रेनदेशेन एकदिनाधिकं यावत् कोऽपि महत्त्वपूर्णः परिणामः न प्राप्तः, ते १ मीटर् अपि अग्रे गन्तुं न शक्तवन्तः, परन्तु तेन किं कृतम् इति महत् मूल्यं दत्तम् प्रयोजनम्?

कुर्स्क ओब्लास्ट् आक्रमणे

युक्रेनदेशस्य सेना घातकं आक्रमणं कृतवती

यद्यपि रूसदेशः प्रथमं अप्रमत्तः आक्रमणः इति वक्तुं शक्यते तथापि किमपि दोषं ज्ञात्वा सः शीघ्रमेव प्रतिक्रियां दातुं शक्नोति सेना स्वकार्यं कर्तुं कालः अल्पः एव।

एकदा रूसः प्रतिक्रियां ददाति चेत् युक्रेन-सेनायाः कार्याणि अस्थायित्वं प्राप्नुयुः, तस्य महत् मूल्यं च अनिवार्यतया दास्यति सर्वथा, सा अग्रपङ्क्तौ रूसीसेनायाः पराजयं कर्तुं न शक्नोति, यदि च जनानां गृहेषु आक्रमणं कर्तुं उपक्रमं करोति तर्हि तेषां स्थितिः भविष्यति मुखं केवलं अधिकं प्रतिकूलं भविष्यति।

एतत् खलु परिणामेभ्यः न्याय्यं वक्तुं शक्यते यत् युक्रेनदेशेन घातकं आक्रमणं कृत्वा किमपि परिणामं न प्राप्य महत् मूल्यं दत्तम्।

पुटिन् रिपोर्ट् शृणोति

उफाङ्गः किं चिन्तितवान् ?

किमर्थं युक्रेनदेशः एतादृशं आक्रमणं करिष्यति यत् सफलतां प्राप्तुं असम्भवं इव भासते स्म? कारणानि यथा- १.

एकं मनोवैज्ञानिकयुद्धप्रभावः ।रूसदेशे एव आक्रमणं कृत्वा युक्रेनदेशः रूसीजनस्य सैन्यस्य च मनोबलं कम्पयितुं प्रयतते। एषा टिट्-फॉर-टैट्-रणनीतिः रूस-देशाय स्पष्टं सन्देशं प्रेषयितुं उद्दिष्टा अस्ति यत् युद्धस्य व्ययः केवलं युक्रेन-क्षेत्रे एव सीमितः नास्ति । यदि भवन्तः मम कृते सुलभं न कुर्वन्ति तर्हि अहं भवतः कृते सुलभं न करिष्यामि, यद्यपि मूल्यं कियत् अपि अधिकं भवति।

द्वितीयं, रूसीसेनायाः ध्यानं विचलितं कुर्वन्तु।बहुदिक्षु धमकी सृज्य युक्रेनदेशः रूसदेशं स्वसैनिकानाम् प्रसारार्थं बाध्यं कर्तुं आशास्ति, तस्मात् अन्यमोर्चेभ्यः दबावं हर्तुं शक्नोति।

तृतीयम्, सैन्यक्षमतानां प्रदर्शनं कुर्वन्तु।एतानि कार्याणि युक्रेनदेशः अधिकसैन्यसहायतां याचयितुम् पाश्चात्यसहयोगिनां कृते रूसविरुद्धं स्वक्षमतां प्रदर्शयितुं शक्नोति । यदि पश्चिमदेशः युक्रेनदेशः पाश्चात्यदीर्घदूरदूरगामीक्षेपणानां उपयोगं कृत्वा रूसदेशस्य गभीरं प्रहारं कर्तुं न अनुमन्यते तर्हि युक्रेनदेशः प्रत्यक्षतया रूसदेशे एव प्रहारं करिष्यति।

चतुर्थं राजनैतिकप्रचारः।रूसीभूमौ आक्रमणानां उपयोगः युक्रेनसर्वकारेण घरेलुराजनैतिकप्रचारस्य चारारूपेण जनस्य मनोबलं वर्धयितुं च कर्तुं शक्यते।

पञ्चमम्, यदि शान्तिवार्ता भवति तर्हि उपर्युक्तानि संयुक्तानि युक्रेनदेशे किञ्चित् परिमाणं सौदामिकी-चिप्स् आनेतुं शक्नुवन्ति, तस्मात् रूस-देशः कतिपयानि रियायतानि दातुं बाध्यः भवति

युक्रेनदेशस्य ध्वजः रूसीध्वजः च

भविष्ये तस्य किं प्रभावः भविष्यति ?

एतत् कृत्वा युक्रेनदेशः रूसदेशं रूसदेशं च वक्तुम् इच्छति यत् युक्रेनदेशः शरणं दातुं न चिन्तयतु यद्यपि युक्रेनदेशः तत् पराजयितुं न शक्नोति तथापि रूसस्य कृते कठिनं कर्तुं शक्नोति, वार्तायां च उत्तोलनं प्राप्तुं शक्नोति।

परन्तु रूसदेशः एतादृशानां युक्तीनां विषये बहु चिन्तां न कर्तुं शक्नोति ।

तदतिरिक्तं पाश्चात्त्यदेशाः युक्रेनदेशस्य कृते स्वसमर्थनस्य पुनः मूल्याङ्कनं कर्तुं शक्नुवन्ति, सहायतां वर्धयन्ति वा स्थितिः नियन्त्रणात् बहिः भविष्यति इति चिन्तया सावधानतया कार्यं कुर्वन्ति वा।

एतानि कार्याणि कस्यापि सम्भाव्यशान्तिवार्ता अधिकं कठिनं कर्तुं शक्नुवन्ति यतोहि एतेन उभयपक्षस्य संघर्षात्मकं वृत्तिः सुदृढा भविष्यति ।

दीर्घकालं यावत् यदि एतानि कार्याणि युक्रेनदेशेन प्रभावी इति मन्यन्ते तर्हि भविष्ये युक्रेनदेशः अधिकानि अपि एतादृशानि कार्याणि कर्तुं पश्यामः।