समाचारं

७५ वर्षीयस्य रोगी इत्यस्य गतिगमने कष्टं भवति तथा च सिचुआन् प्रान्तीयजनचिकित्सालये "इण्टरनेट् द्वारे द्वारे नर्सिंग् सेवा" महती समस्यायाः समाधानं करोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

03:30
कवर न्यूज रिपोर्टर झोउ जियायी
"सेवायै भवतः मातुः गृहं प्रति नर्सानाम् आगन्तुं वास्तवमेव सुविधाजनकम् अस्ति।"
अवगम्यते यत् सिचुआन् प्रान्तीयजनचिकित्सालयेन अस्मिन् वर्षे जुलैमासे आधिकारिकतया "इण्टरनेट् + नर्सिंग्" सेवा आरब्धा, येन दादी लियू इत्यादिभ्यः रोगिभ्यः सुविधा आशा च प्राप्ता। सम्प्रति, अस्मिन् सेवायां 19 डोर-टू-डोर नर्सिंग सेवाः सन्ति लक्ष्यव्याप्तिः मुख्यतया सिचुआन प्रान्तीयजनचिकित्सालये निर्गतानां रोगिणां कृते अस्ति तथा च ये रोगिणः सिचुआन प्रान्तीयजनचिकित्सालये केन्द्रीकृताः सन्ति द्वारे द्वारे सेवानां कृते गोलयात्रायाः माइलेजस्य उपरितनसीमा ४०कि.मी.
सीमितगतिशीलतायुक्तानां शय्यायां स्थितानां रोगिणां गृहपरिचर्यायै "एक-क्लिक्-नियुक्तिः"
७५ वर्षीयः दादी लियू पार्किन्सन्-रोगेण पीडितः अस्ति, सा च स्वस्य पालनं कर्तुं असमर्था अस्ति, यतः सा दीर्घकालं यावत् शय्यायां स्थित्वा तस्याः सेक्रोकोक्सीजियल-क्षेत्रे तीव्राः दबाव-व्रणाः अभवन् एतेन न केवलं तस्याः जीवने महती असुविधा अभवत्, अपितु व्यावसायिकवेषपरिवर्तनार्थं नियमितरूपेण चिकित्सालयं गन्तुं अपि आवश्यकम् आसीत् । कन्याद्वयं क्रमेण समयस्य समायोजनं कृत्वा स्वमातरं चिकित्सायै चिकित्सालयं प्रेषितवन्तौ । परन्तु दीर्घकालीनव्रणानां कृते पट्टिकापरिवर्तनप्रक्रिया न केवलं दीर्घकालं यावत् भवति, अपितु बहुधा करणीयम् अपि भवति । गृहात् चिकित्सालयं यावत् यात्रा वृद्धानां दुर्बलानाञ्च दादी लियू कृते आव्हानैः परिपूर्णा अस्ति।
प्रान्तीय-अस्पताले व्रण-चिकित्सालये एकस्याः मुठभेड़स्य समये नर्स-चेङ्ग-केलिन्-महोदयेन दादी-लियू-परिवारस्य दुर्दशां तीक्ष्णतया गृहीता, सा न केवलं प्रथमवारं दादी-लियू-परिधानं परिवर्तयितुं स्वस्य व्यावसायिक-कौशलस्य उपयोगं कृतवती, अपितु नूतन-चिकित्सालये नूतन-चिकित्सायाः परिचयं अपि कृतवती दादी लियू इत्यस्य परिवारः विस्तरेण "इण्टरनेट् + नर्सिंग सेवा" प्रारब्ध।
एतत् नवीनं सेवाप्रतिरूपं तत्क्षणमेव दादी लियू तस्याः परिवारं च प्रकाशितवान् । धावनस्य वेदनां सहितुं आवश्यकता नास्ति, भवान् स्वस्य मोबाईल-फोन-पर्दे केवलं ट्याप्-द्वारा सहजतया नियुक्ति-निर्धारणं कर्तुं शक्नोति, तथा च व्यावसायिक-नर्सिंग-दलः यथानिर्धारितं आगत्य प्रत्यक्षतया भवतः गृहे सेवां प्रदास्यति पितामहस्य लियू इत्यस्याः पुत्री एतावता उत्साहिता आसीत् यत् सा तत्क्षणमेव प्रथमस्य गृहसेवायाः नियुक्तिम् अकरोत् ।
नर्सस्य द्वारे द्वारे सेवा व्यावसायिकी सुलभा च अस्ति
आदेशं प्राप्य तत्क्षणमेव सिचुआन् प्रान्तीयजनचिकित्सालये ड्रेसिंग् चेंजिंग् क्लिनिकस्य मुख्यनर्सं जू जेजुन् इत्येतां दादी लियू इत्यस्य सेवां कर्तुं आगन्तुं नियुक्तवान् जू ज़ेजुन् न केवलं दादी लियू कृते व्यावसायिकं वासः परिवर्तनं कृतवान्, अपितु धैर्यपूर्वकं नानी इत्यस्य दैनिक आहारस्य, पलटनस्य अन्यस्य च परिचर्याकौशलस्य मार्गदर्शनं कृतवान् यत् दादी लियू इत्यस्य प्रत्येकस्य विवरणस्य सम्यक् पालनं भवति इति सुनिश्चितं भवति। तस्मिन् एव काले वयं सावधानीपूर्वकं स्थले एव अनुवर्तनसेवायोजनानां व्यवस्थां कृतवन्तः । ११ द्वारे द्वारे पट्टिकापरिवर्तनस्य अनन्तरं दादी लियू इत्यस्याः व्रणः द्रुतगतिना चिकित्सायाम् अस्ति । एतेन न केवलं सम्पूर्णपरिवारस्य निःश्वासः प्राप्तः, अपितु प्रान्तीयचिकित्सालये "इयं 'इण्टरनेट् + नर्सिंग सेवा'" इति प्रशंसया अपि पूर्णः अभवत् the inconvenience of bedridden patients seeking medical treatment." एतत् स्थानं मम माता गृहे विश्रामं कर्तुं शक्नोति, धावनस्य पीडां च परिहरति। परिचारिकाणां व्यावसायिकता, उत्तरदायित्वं च अस्मान् उष्णतां अनुभवति।”.
प्रान्ते "अन्तर्जाल + नर्सिंग सेवा" पायलट्-अस्पतालानां प्रथम-समूहेषु अन्यतमः इति नाम्ना सिचुआन्-प्रान्तीय-जन-अस्पतालः मे २०२१ तमे वर्षे द्वारे द्वारे नर्सिंग्-सेवानां आरम्भं कर्तुं आरब्धवान् वर्षत्रयस्य निरन्तर अन्वेषणस्य सुधारस्य च अनन्तरं "ऑनलाइन आवेदन, अफलाइन सेवा" इत्यस्य सम्पूर्णा प्रक्रिया सफलतया उद्घाटिता अस्ति रोगिणः चिकित्सालयं गन्तुं सर्वथा आवश्यकाः नास्ति ते प्रत्यक्षतया स्वस्य मोबाईलफोने आदेशं दत्त्वा भुक्तिं कर्तुं शक्नुवन्ति परिचारिकायाः ​​तेषां द्वारे आगमनं प्रतीक्षन्तु।
प्रतिवेदन/प्रतिक्रिया