समाचारं

चीनदेशे ड्रोन्-इत्यस्य निर्माणे प्रतिबन्धः? उद्धारदलात् आरभ्य कृषकाणां यावत् अमेरिकादेशस्य बहवः दलाः विरोधं कुर्वन्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता डिंग याझी] अमेरिका चीनदेशे निर्मितानाम् ड्रोन्-यानानां विक्रयणं उपयोगं च प्रतिबन्धयितुं विचारयति, विशेषतः शेन्झेन् DJI Innovation Technology Co., Ltd. इत्यस्य उत्पादानाम्। एतेन निर्णयेन व्यापकविवादः उत्पन्नः, यत्र पर्वत-उद्धारदलात् आरभ्य पुलिस-स्थानकपर्यन्तं बहुसंख्याकाः निष्ठावान् उपयोक्तारः विरोधं कृतवन्तः, निर्वाचितानाम् अधिकारिणः आहूय, ओपी-एड्-लेखनं, प्रतिबन्धस्य विरोधार्थं संयुक्तपत्रेषु हस्ताक्षरं च कृतवन्तः
वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​८ दिनाङ्के ज्ञापितं यत् अमेरिकादेशस्य वेबर् काउण्टी शेरिफ् इत्यस्य अन्वेषणं उद्धारदलस्य वायुसञ्चालनस्य प्रमुखः नोर्ड्फोर्थ् इत्यनेन एषा कथा कथिता नोर्डफोर्थ् इत्यनेन सिलिकन वैली-कम्पनीद्वारा निर्मितस्य ड्रोन्-इत्यस्य उपयोगेन अन्वेषण-उद्धार-अभ्यासं कर्तुं प्रयत्नः कृतः, परन्तु सः केवलं पर्वतस्य शिखरं प्राप्तुं न शक्नोति इति ज्ञात्वा अन्ते संकेतं नष्टं कृत्वा पश्चात् गतवान् नोर्ड्फोर्थ् इत्यनेन उक्तं यत् बहुविध-ड्रोन्-इत्यस्य परीक्षणानन्तरं DJI इत्यस्य उत्पादः सर्वोत्तमः प्रदर्शनं कृतवान् । सः चिन्तयति यत् यदि अमेरिकी-सर्वकारः DJI-ड्रोन्-इत्यस्य उपयोगे प्रतिबन्धं करोति तर्हि अन्वेषण-उद्धार-कार्यस्य कार्यक्षमतां गम्भीररूपेण प्रभावितं करिष्यति |
DJI ड्रोन डेटा मानचित्र स्रोत: दृश्य चीन
अस्मिन् वर्षे एप्रिलमासे वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​अपि अमेरिकी-लघु-ड्रोन्-उद्योगस्य वर्तमान-स्थितेः विषये एकस्मिन् लेखे ज्ञापितम् । अग्रपङ्क्तिः अमेरिकी-ड्रोन्-अन्वेषण-उद्धार-समन्वयकाः प्रसन्नाः सन्ति यत् तेषां राज्यस्य विधायकाः चीनीय-ड्रोन्-इत्यस्य उपयोगे प्रतिबन्धं न कृतवन्तः, तेषां तर्कः अस्ति यत् अमेरिकी-निर्मातारः "वर्षेभ्यः पृष्ठतः" सन्ति, अन्वेषण-उद्धार-कार्यक्रमेषु जीवन-मृत्युयोः महत्त्वपूर्णः प्रभावः भवितुम् अर्हति इति
अन्तिमेषु वर्षेषु अमेरिकादेशः तथाकथितस्य "दत्तांशसुरक्षा" इत्यस्य आधारेण चीनीयकम्पनीनां लक्ष्यं बहुवारं कृतवान् प्रौद्योगिकीविकासः तथा घरेलु अमेरिकी उद्योगानां विपण्यप्रतिस्पर्धायाः च रक्षणं करोति। परन्तु अमेरिकादेशे DJI-ड्रोन्-इत्यस्य विशालः विपण्यभागः अस्ति, यस्य भागः प्रायः ७०% तः ९०% पर्यन्तं भवति । वालस्ट्रीट् जर्नल् इति पत्रिकायां उक्तं यत् अचलसम्पत् एजेण्ट् इत्यस्मात् आरभ्य चलच्चित्रनिर्मातृभ्यः आरभ्य अग्निशामकात् आरभ्य छतनिरीक्षकपर्यन्तं सार्वजनिकोपयोगितानां कानूनप्रवर्तनसंस्थानां च सर्वेषां DJI ड्रोन्-इत्यस्य उपरि उच्चा निर्भरता वर्तते अमेरिकीगुप्तसेवा प्रतिबन्धानां कार्यान्वयनात् पूर्वं २० अधिकानि क्रीतवती ।
DJI इत्यनेन चेतावनी दत्ता यत् अस्य प्रतिबन्धस्य कारणेन अमेरिकादेशस्य अरब-अरब-रूप्यकाणां व्ययः भवितुम् अर्हति, सहस्राणि कार्याणि च प्रभावितानि भवितुम् अर्हन्ति । “बृहत्तमनिर्मातृणां विपणात् बहिः निष्कासनेन अमेरिकी-ड्रोन्-पारिस्थितिकीतन्त्रे अपि शून्यता त्यक्ष्यति” इति डीजीआइ-इत्यनेन काङ्ग्रेस-समित्याः कृते पत्रे उक्तम् । परन्तु अमेरिकीराष्ट्रीयसुरक्षाविशेषज्ञाः अतिशयोक्तिं कृतवन्तः यत् चीनदेशस्य ड्रोन्-विमानानाम् उपरि निर्भरता अतीव खतरनाका अस्ति, चीनदेशः तान् संघर्षेषु उपयोक्तुं शक्नोति इति।
अस्मिन् वर्षे जूनमासे अमेरिकीप्रतिनिधिसदनेन "Countering Chinese Drones Act" इति पारितं कृतम्, यत् २०२५ तमस्य वर्षस्य कृते U.S.National Defense Authorization Act इत्यस्य भागः अस्ति ।अस्य उद्देश्यं DJI इत्यस्य नूतनं उपकरणं वा सॉफ्टवेयरं वा U.S. Federal Communications (FCC) प्रमाणीकरणं न प्राप्नुयात् इति निवारयितुं . यदि एतत् विधेयकं सिनेट्-समित्या पारितं भवति, अमेरिका-राष्ट्रपतिना हस्ताक्षरं कृत्वा आधिकारिकं भवति तर्हि चीनीय-कम्पनीं अमेरिका-देशे पूर्णतया प्रतिबन्धितस्य जोखिमे स्थापयितुं शक्नोति
परन्तु अमेरिकी-सीनेटस्य सशस्त्रसेवासमित्या वित्तवर्षस्य २०२५ कृते राष्ट्रियरक्षाप्राधिकरणकानूनस्य स्वस्य संस्करणे एतत् प्रतिबन्धं न समाविष्टम् । सः संस्करणः २२-३ इति मतदानेन बन्दमतेन पारितः अभवत्, तस्य विचारार्थं पूर्णसिनेट्-समित्याः समक्षं प्रस्तूयते इति निश्चितम् अस्ति । यदि सिनेट्-संस्करणं पारितं भवति तर्हि सदन-संस्करणेन सह मतभेदानाम् सामञ्जस्यं भविष्यति ।
तदतिरिक्तं अमेरिकादेशे केचन स्थानीयराजनेतारः DJI-विरुद्धं कार्यवाहीम् आरब्धवन्तः । समाचारानुसारं न्यूनातिन्यूनं सप्तराज्येषु सार्वजनिकवित्तपोषितसंस्थाभिः चीनीयड्रोन्-विमानानाम् उपयोगे प्रतिबन्धः पारितः, परन्तु अमेरिकादेशे विरोधस्य अनन्ताः स्वराः सन्ति अमेरिकी-ड्रोन्-विमानानाम् प्रौद्योगिकी-स्तरः चीनीय-ड्रोन्-इत्यस्य तुलनीयः नास्ति इति बहवः जनाः मन्यन्ते, अमेरिकी-अर्थव्यवस्थायां बहु-उद्योगेषु च प्रतिबन्धस्य नकारात्मकः प्रभावः भवितुम् अर्हति फ्लोरिडा-देशे केषाञ्चन काउण्टीषु प्रतिबन्धस्य अन्तर्गतं अमेरिकन-ड्रोन्-विमानं प्रति मुखं कर्तव्यम् आसीत्, परन्तु तेषां प्रदर्शनं चीनीय-ड्रोन्-इत्येतत् उत्तमं नासीत् । कान्सास्-राज्यस्य गवर्नर् लौरा केली स्वराज्ये अपि एतादृशं विधेयकं वीटो-इत्यनेन कानूनप्रवर्तनस्य उपरि महत् भारं स्थापयति इति अवदत् ।
प्रतिवेदन/प्रतिक्रिया