समाचारं

द्वितीयः ९९ वर्षीयः अवधिः उत्पद्यते! आरईआईटी-अवधिस्य महत्त्वं किम् ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९९ वर्षीयः अवधिः वर्तमान-आरईआईटी-विपण्ये निःसंदेहं उष्णविमर्शितः विषयः अस्ति । आरईआईटी-प्रक्षेपणस्य अवधिस्य महत्त्वस्य विस्तारस्य कारणेन अवधिविस्तारस्य च मध्ये आरईआईटी-परियोजनायाः एव मूल्यं उद्योगस्य विकासे तस्य योगदानं च कः अधिकतया प्रतिबिम्बयितुं शक्नोति?

1. घटनासमीक्षा

अद्यतने, GF Fund इत्यस्य प्रथमा REITs परियोजना प्रबन्धकरूपेण, "Guangfa Chengdu Hi-Tech Industrial Park REIT", विनिमयद्वारा स्वीकृता, प्रोस्पेक्टसस्य निर्देशानुसारं, कोषस्य अवधिः 99 वर्षाणि अस्ति, तथा च समीक्षा कृता, अनुमोदितश्च fund shareholders meeting कोषस्य अवधिः विस्तारयितुं शक्यते। अन्यथा, कोषः कार्याणि त्यक्त्वा अवधिकालस्य समाप्तेः अनन्तरं परिसमापनकालस्य प्रवेशं करिष्यति, कोषः आधारभूतसंरचनापरियोजनानां निष्कासनस्य समस्यायाः सामनां करिष्यति;

विशेषयोजनायाः स्थापनायाः तिथ्याः आरभ्य (समावेशी) 31 दिसम्बर, 2055 (समावेशी) यावत्, यदा नूतननिवेशः, भूमिप्रयोगाधिकारस्य विस्तारः, आधारभूतसंरचनानिधिनां अवधिविस्तारः इत्यादयः विशेषघटनानि भवन्ति तदा विशेषयोजना can योग्यविशेषयोजनया निर्धारितानां आवश्यकतानां आधारेण विस्तारः अथवा शीघ्रं समाप्तिः, परन्तु सार्वजनिकनिधिस्य अवधिस्य समाप्तिदिनाङ्कात् पश्चात् न।

2. अवधिः